< 1 Pierre 2 >

1 Rejetant donc toute malice et toute fraude, et l’hypocrisie et l’envie, et toutes médisances,
sarvvān dveṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkṛtya
2 désirez ardemment, comme des enfants nouveau-nés, le pur lait intellectuel, afin que vous croissiez par lui à salut,
yuṣmābhiḥ paritrāṇāya vṛddhiprāptyarthaṁ navajātaśiśubhiriva prakṛtaṁ vāgdugdhaṁ pipāsyatāṁ|
3 si toutefois vous avez goûté que le Seigneur est bon;
yataḥ prabhu rmadhura etasyāsvādaṁ yūyaṁ prāptavantaḥ|
4 duquel vous approchant [comme] d’une pierre vivante, rejetée par les hommes, mais choisie et précieuse auprès de Dieu,
aparaṁ mānuṣairavajñātasya kintvīśvareṇābhirucitasya bahumūlyasya jīvatprastarasyeva tasya prabhoḥ sannidhim āgatā
5 vous-mêmes aussi, comme des pierres vivantes, êtes édifiés une maison spirituelle, une sainte sacrificature, pour offrir des sacrifices spirituels, agréables à Dieu par Jésus Christ.
yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭena yīśunā ceśvaratoṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitro yājakavargo bhavatha|
6 Parce qu’on trouve dans l’écriture: « Voici, je pose en Sion une maîtresse pierre de coin, élue, précieuse; et celui qui croit en elle ne sera point confus ».
yataḥ śāstre likhitamāste, yathā, paśya pāṣāṇa eko 'sti sīyoni sthāpito mayā| mukhyakoṇasya yogyaḥ sa vṛtaścātīva mūlyavān| yo jano viśvaset tasmin sa lajjāṁ na gamiṣyati|
7 C’est donc pour vous qui croyez, qu’elle a ce prix; mais pour les désobéissants, « la pierre que ceux qui bâtissaient ont rejetée, celle-là est devenue la maîtresse pierre du coin »,
viśvāsināṁ yuṣmākameva samīpe sa mūlyavān bhavati kintvaviśvāsināṁ kṛte nicetṛbhiravajñātaḥ sa pāṣāṇaḥ koṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailo jātaḥ|
8 « et une pierre d’achoppement et un rocher de chute », lesquels heurtent contre la parole, étant désobéissants, à quoi aussi ils ont été destinés.
te cāviśvāsād vākyena skhalanti skhalane ca niyuktāḥ santi|
9 Mais vous, vous êtes une race élue, une sacrificature royale, une nation sainte, un peuple acquis, pour que vous annonciez les vertus de celui qui vous a appelés des ténèbres à sa merveilleuse lumière;
kintu yūyaṁ yenāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucito vaṁśo rājakīyo yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|
10 vous qui autrefois n’étiez pas un peuple, mais qui maintenant êtes le peuple de Dieu; vous qui n’aviez pas obtenu miséricorde, mais qui maintenant avez obtenu miséricorde.
pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhve| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhve|
11 Bien-aimés, je vous exhorte, comme forains et étrangers, à vous abstenir des convoitises charnelles, lesquelles font la guerre à l’âme,
he priyatamāḥ, yūyaṁ pravāsino videśinaśca lokā iva manasaḥ prātikūlyena yodhibhyaḥ śārīrikasukhābhilāṣebhyo nivarttadhvam ityahaṁ vinaye|
12 ayant une conduite honnête parmi les nations, afin que, quant aux choses dans lesquelles ils médisent de vous comme de gens qui font le mal, ils glorifient Dieu au jour de la visitation, à cause de vos bonnes œuvres qu’ils observent.
devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|
13 Soyez donc soumis à tout ordre humain pour l’amour du Seigneur, soit au roi comme étant au-dessus de tous,
tato heto ryūyaṁ prabhoranurodhāt mānavasṛṣṭānāṁ kartṛtvapadānāṁ vaśībhavata viśeṣato bhūpālasya yataḥ sa śreṣṭhaḥ,
14 soit aux gouverneurs comme à ceux qui sont envoyés de sa part pour punir ceux qui font le mal et pour louer ceux qui font le bien;
deśādhyakṣāṇāñca yataste duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tena preritāḥ|
15 car c’est ici la volonté de Dieu, qu’en faisant le bien vous fermiez la bouche à l’ignorance des hommes dépourvus de sens,
itthaṁ nirbbodhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyate tad īśvarasyābhimataṁ|
16 comme libres, et non comme ayant la liberté pour voile de la méchanceté, mais comme esclaves de Dieu.
yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā veṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|
17 Honorez tous les hommes; aimez tous les frères; craignez Dieu; honorez le roi.
sarvvān samādriyadhvaṁ bhrātṛvarge prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|
18 Vous, domestiques, soyez soumis en toute crainte à vos maîtres, non seulement à ceux qui sont bons et doux, mais aussi à ceux qui sont fâcheux;
he dāsāḥ yūyaṁ sampūrṇādareṇa prabhūnāṁ vaśyā bhavata kevalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanṛjūnāmapi|
19 car c’est une chose digne de louange, si quelqu’un, par conscience envers Dieu, supporte des afflictions, souffrant injustement.
yato 'nyāyena duḥkhabhogakāla īśvaracintayā yat kleśasahanaṁ tadeva priyaṁ|
20 Car quelle gloire y a-t-il, si, souffletés pour avoir mal fait, vous l’endurez? mais si, en faisant le bien, vous souffrez, et que vous l’enduriez, cela est digne de louange devant Dieu,
pāpaṁ kṛtvā yuṣmākaṁ capeṭāghātasahanena kā praśaṁsā? kintu sadācāraṁ kṛtvā yuṣmākaṁ yad duḥkhasahanaṁ tadeveśvarasya priyaṁ|
21 car c’est à cela que vous avez été appelés; car aussi Christ a souffert pour vous, vous laissant un modèle, afin que vous suiviez ses traces,
tadarthameva yūyam āhūtā yataḥ khrīṣṭo'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajeta tadarthaṁ dṛṣṭāntamekaṁ darśitavān|
22 « lui qui n’a pas commis de péché, et dans la bouche duquel il n’a pas été trouvé de fraude »;
sa kimapi pāpaṁ na kṛtavān tasya vadane kāpi chalasya kathā nāsīt|
23 qui, lorsqu’on l’outrageait, ne rendait pas d’outrage, quand il souffrait, ne menaçait pas, mais se remettait à celui qui juge justement;
nindito 'pi san sa pratinindāṁ na kṛtavān duḥkhaṁ sahamāno 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpe svaṁ samarpitavān|
24 qui lui-même a porté nos péchés en son corps sur le bois, afin qu’étant morts aux péchés, nous vivions à la justice; « par la meurtrissure duquel vous avez été guéris »;
vayaṁ yat pāpebhyo nivṛtya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīreṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|
25 car vous étiez errants comme des brebis, mais maintenant vous êtes retournés au berger et au surveillant de vos âmes.
yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimeṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|

< 1 Pierre 2 >