< 1 Corinthiens 7 >

1 Or, pour ce qui est des choses au sujet desquelles vous m’avez écrit, il est bon à l’homme de ne pas toucher de femme;
aparañca yuṣmābhi rmāṁ prati yat patramalekhi tasyottarametat, yoṣito'sparśanaṁ manujasya varaṁ;
2 mais, à cause de la fornication, que chacun ait sa propre femme, et que chaque femme ait son mari à elle.
kintu vyabhicārabhayād ekaikasya puṁsaḥ svakīyabhāryyā bhavatu tadvad ekaikasyā yoṣito 'pi svakīyabharttā bhavatu|
3 Que le mari rende à la femme ce qui lui est dû, et pareillement aussi la femme au mari.
bhāryyāyai bhartrā yadyad vitaraṇīyaṁ tad vitīryyatāṁ tadvad bhartre'pi bhāryyayā vitaraṇīyaṁ vitīryyatāṁ|
4 La femme ne dispose pas de son propre corps, mais le mari; et pareillement aussi le mari ne dispose pas de son propre corps, mais la femme.
bhāryyāyāḥ svadehe svatvaṁ nāsti bharttureva, tadvad bhartturapi svadehe svatvaṁ nāsti bhāryyāyā eva|
5 Ne vous privez pas l’un l’autre, à moins que ce ne soit d’un consentement mutuel, pour un temps, afin que vous vaquiez à la prière, et que vous vous trouviez de nouveau ensemble, afin que Satan ne vous tente pas à cause de votre incontinence.
upoṣaṇaprārthanayoḥ sevanārtham ekamantraṇānāṁ yuṣmākaṁ kiyatkālaṁ yāvad yā pṛthaksthiti rbhavati tadanyo vicchedo yuṣmanmadhye na bhavatu, tataḥ param indriyāṇām adhairyyāt śayatān yad yuṣmān parīkṣāṁ na nayet tadarthaṁ punarekatra milata|
6 Or je dis ceci par indulgence, non comme commandement;
etad ādeśato nahi kintvanujñāta eva mayā kathyate,
7 mais je voudrais que tous les hommes soient comme moi; toutefois chacun a son propre don de grâce de la part de Dieu, l’un d’une manière, et l’autre d’une autre.
yato mamāvastheva sarvvamānavānāmavasthā bhavatviti mama vāñchā kintvīśvarād ekenaiko varo'nyena cānyo vara itthamekaikena svakīyavaro labdhaḥ|
8 Or je dis à ceux qui ne sont pas mariés et aux veuves, qu’il leur est bon de demeurer comme moi.
aparam akṛtavivāhān vidhavāśca prati mamaitannivedanaṁ mameva teṣāmavasthiti rbhadrā;
9 Mais s’ils ne savent pas garder la continence, qu’ils se marient, car il vaut mieux se marier que de brûler.
kiñca yadi tairindriyāṇi niyantuṁ na śakyante tarhi vivāhaḥ kriyatāṁ yataḥ kāmadahanād vyūḍhatvaṁ bhadraṁ|
10 Mais quant à ceux qui sont mariés, je leur enjoins, non pas moi, mais le Seigneur: que la femme ne soit pas séparée du mari;
ye ca kṛtavivāhāste mayā nahi prabhunaivaitad ājñāpyante|
11 (et si elle est séparée, qu’elle demeure sans être mariée, ou qu’elle se réconcilie avec son mari; ) et que le mari n’abandonne pas sa femme.
bhāryyā bharttṛtaḥ pṛthak na bhavatu| yadi vā pṛthagbhūtā syāt tarhi nirvivāhā tiṣṭhatu svīyapatinā vā sandadhātu bharttāpi bhāryyāṁ na tyajatu|
12 Mais quant aux autres, je dis, moi, non pas le Seigneur: Si quelque frère a une femme incrédule, et qu’elle veuille habiter avec lui, qu’il ne l’abandonne pas;
itarān janān prati prabhu rna bravīti kintvahaṁ bravīmi; kasyacid bhrāturyoṣid aviśvāsinī satyapi yadi tena sahavāse tuṣyati tarhi sā tena na tyajyatāṁ|
13 et si une femme a un mari incrédule, et qu’il veuille habiter avec elle, qu’elle n’abandonne pas [son] mari.
tadvat kasyāścid yoṣitaḥ patiraviśvāsī sannapi yadi tayā sahavāse tuṣyati tarhi sa tayā na tyajyatāṁ|
14 Car le mari incrédule est sanctifié par la femme, et la femme incrédule est sanctifiée par le frère, [son mari]; puisque autrement vos enfants seraient impurs; mais maintenant ils sont saints.
yato'viśvāsī bharttā bhāryyayā pavitrībhūtaḥ, tadvadaviśvāsinī bhāryyā bhartrā pavitrībhūtā; noced yuṣmākamapatyānyaśucīnyabhaviṣyan kintvadhunā tāni pavitrāṇi santi|
15 Mais si l’incrédule s’en va, qu’il s’en aille; le frère ou la sœur ne sont pas asservis en pareil cas; mais Dieu nous a appelés [à marcher] dans la paix.
aviśvāsī jano yadi vā pṛthag bhavati tarhi pṛthag bhavatu; etena bhrātā bhaginī vā na nibadhyate tathāpi vayamīśvareṇa śāntaye samāhūtāḥ|
16 Car que sais-tu, femme, si tu ne sauveras pas ton mari? ou que sais-tu, mari, si tu ne sauveras pas ta femme?
he nāri tava bharttuḥ paritrāṇaṁ tvatto bhaviṣyati na veti tvayā kiṁ jñāyate? he nara tava jāyāyāḥ paritrāṇaṁ tvatte bhaviṣyati na veti tvayā kiṁ jñāyate?
17 Toutefois, que chacun marche comme le Seigneur le lui a départi, chacun comme Dieu l’a appelé; et c’est ainsi que j’en ordonne dans toutes les assemblées.
ekaiko janaḥ parameśvarāllabdhaṁ yad bhajate yasyāñcāvasthāyām īśvareṇāhvāyi tadanusāreṇaivācaratu tadahaṁ sarvvasamājasthān ādiśāmi|
18 Quelqu’un a-t-il été appelé étant circoncis, qu’il ne redevienne pas incirconcis. Quelqu’un a-t-il été appelé étant dans l’incirconcision, qu’il ne soit pas circoncis.
chinnatvag bhṛtvā ya āhūtaḥ sa prakṛṣṭatvak na bhavatu, tadvad achinnatvag bhūtvā ya āhūtaḥ sa chinnatvak na bhavatu|
19 La circoncision n’est rien, et l’incirconcision n’est rien, mais l’observation des commandements de Dieu.
tvakchedaḥ sāro nahi tadvadatvakchedo'pi sāro nahi kintvīśvarasyājñānāṁ pālanameva|
20 Que chacun demeure dans la vocation dans laquelle [il était quand] il a été appelé.
yo jano yasyāmavasthāyāmāhvāyi sa tasyāmevāvatiṣṭhatāṁ|
21 As-tu été appelé étant esclave, ne t’en mets pas en peine; toutefois, si tu peux devenir libre, uses-en plutôt:
dāsaḥ san tvaṁ kimāhūto'si? tanmā cintaya, tathāca yadi svatantro bhavituṁ śaknuyāstarhi tadeva vṛṇu|
22 car l’esclave qui est appelé dans le Seigneur est l’affranchi du Seigneur; de même aussi l’homme libre qui a été appelé est l’esclave de Christ.
yataḥ prabhunāhūto yo dāsaḥ sa prabho rmocitajanaḥ| tadvad tenāhūtaḥ svatantro jano'pi khrīṣṭasya dāsa eva|
23 Vous avez été achetés à prix; ne devenez pas esclaves des hommes.
yūyaṁ mūlyena krītā ato heto rmānavānāṁ dāsā mā bhavata|
24 Frères, que chacun demeure auprès de Dieu dans l’état dans lequel il a été appelé.
he bhrātaro yasyāmavasthāyāṁ yasyāhvānamabhavat tayā sa īśvarasya sākṣāt tiṣṭhatu|
25 Or, pour ce qui est de ceux qui sont vierges, je n’ai pas d’ordre du Seigneur; mais je donne mon opinion comme ayant reçu miséricorde du Seigneur pour être fidèle.
aparam akṛtavivāhān janān prati prabhoḥ ko'pyādeśo mayā na labdhaḥ kintu prabhoranukampayā viśvāsyo bhūto'haṁ yad bhadraṁ manye tad vadāmi|
26 J’estime donc que ceci est bon, à cause de la nécessité présente, qu’il est bon, [dis-je], à l’homme d’être tel qu’il est.
varttamānāt kleśasamayāt manuṣyasyānūḍhatvaṁ bhadramiti mayā budhyate|
27 Es-tu lié à une femme, ne cherche pas à en être séparé. N’es-tu pas lié à une femme, ne cherche pas de femme.
tvaṁ kiṁ yoṣiti nibaddho'si tarhi mocanaṁ prāptuṁ mā yatasva| kiṁ vā yoṣito mukto'si? tarhi jāyāṁ mā gaveṣaya|
28 Toutefois, si même tu te maries, tu n’as pas péché; et si la vierge se marie, elle n’a pas péché. Mais ceux qui font ainsi auront de l’affliction pour ce qui regarde la chair; mais moi, je vous épargne.
vivāhaṁ kurvvatā tvayā kimapi nāpārādhyate tadvad vyūhyamānayā yuvatyāpi kimapi nāparādhyate tathāca tādṛśau dvau janau śārīrikaṁ kleśaṁ lapsyete kintu yuṣmān prati mama karuṇā vidyate|
29 Or je dis ceci, frères: le temps est difficile: au reste, c’est pour que ceux mêmes qui ont une femme soient comme n’en ayant pas;
he bhrātaro'hamidaṁ bravīmi, itaḥ paraṁ samayo'tīva saṁkṣiptaḥ,
30 et ceux qui pleurent, comme ne pleurant pas; et ceux qui se réjouissent, comme ne se réjouissant pas; et ceux qui achètent, comme ne possédant pas;
ataḥ kṛtadārairakṛtadārairiva rudadbhiścārudadbhiriva sānandaiśca nirānandairiva kretṛbhiścābhāgibhirivācaritavyaṁ
31 et ceux qui usent du monde, comme n’en usant pas à leur gré; car la figure de ce monde passe.
ye ca saṁsāre caranti tai rnāticaritavyaṁ yata ihalekasya kautuko vicalati|
32 Mais je voudrais que vous soyez sans inquiétude. Celui qui n’est pas marié a le cœur occupé des choses du Seigneur, comment il plaira au Seigneur;
kintu yūyaṁ yanniścintā bhaveteti mama vāñchā| akṛtavivāho jano yathā prabhuṁ paritoṣayet tathā prabhuṁ cintayati,
33 mais celui qui s’est marié a le cœur occupé des choses du monde, comment il plaira à sa femme.
kintu kṛtavivāho jano yathā bhāryyāṁ paritoṣayet tathā saṁsāraṁ cintayati|
34 Il y a une différence entre la femme et la vierge: celle qui n’est pas mariée a le cœur occupé des choses du Seigneur, pour être sainte, et de corps et d’esprit; mais celle qui s’est mariée a le cœur occupé des choses du monde, comment elle plaira à son mari.
tadvad ūḍhayoṣito 'nūḍhā viśiṣyate| yānūḍhā sā yathā kāyamanasoḥ pavitrā bhavet tathā prabhuṁ cintayati yā coḍhā sā yathā bharttāraṁ paritoṣayet tathā saṁsāraṁ cintayati|
35 Mais je dis ceci pour votre propre avantage, non pour vous enlacer dans des liens, mais en vue de ce qui est bienséant, et pour que vous vaquiez au service du Seigneur sans distraction.
ahaṁ yad yuṣmān mṛgabandhinyā parikṣipeyaṁ tadarthaṁ nahi kintu yūyaṁ yadaninditā bhūtvā prabhoḥ sevane'bādham āsaktā bhaveta tadarthametāni sarvvāṇi yuṣmākaṁ hitāya mayā kathyante|
36 Mais si quelqu’un estime qu’il agit d’une manière inconvenante à l’égard de sa virginité, et qu’elle ait passé la fleur de son âge, et qu’il faut que cela soit ainsi, qu’il fasse ce qu’il veut: il ne pèche pas; – qu’ils se marient.
kasyacit kanyāyāṁ yauvanaprāptāyāṁ yadi sa tasyā anūḍhatvaṁ nindanīyaṁ vivāhaśca sādhayitavya iti manyate tarhi yathābhilāṣaṁ karotu, etena kimapi nāparātsyati vivāhaḥ kriyatāṁ|
37 Mais celui qui tient ferme dans son cœur, et qui n’est pas sous l’empire de la nécessité, mais qui est maître de sa propre volonté et a décidé dans son cœur de garder sa propre virginité, fait bien.
kintu duḥkhenākliṣṭaḥ kaścit pitā yadi sthiramanogataḥ svamano'bhilāṣasādhane samarthaśca syāt mama kanyā mayā rakṣitavyeti manasi niścinoti ca tarhi sa bhadraṁ karmma karoti|
38 Ainsi, et celui qui se marie fait bien; et celui qui ne se marie pas fait mieux.
ato yo vivāhaṁ karoti sa bhadraṁ karmma karoti yaśca vivāhaṁ na karoti sa bhadrataraṁ karmma karoti|
39 La femme est liée pendant tout le temps que son mari est en vie; mais si le mari s’est endormi, elle est libre de se marier à qui elle veut, seulement dans le Seigneur;
yāvatkālaṁ pati rjīvati tāvad bhāryyā vyavasthayā nibaddhā tiṣṭhati kintu patyau mahānidrāṁ gate sā muktībhūya yamabhilaṣati tena saha tasyā vivāho bhavituṁ śaknoti, kintvetat kevalaṁ prabhubhaktānāṁ madhye|
40 mais elle est, à mon avis, plus heureuse si elle demeure ainsi: or j’estime que moi aussi j’ai l’Esprit de Dieu.
tathāca sā yadi niṣpatikā tiṣṭhati tarhi tasyāḥ kṣemaṁ bhaviṣyatīti mama bhāvaḥ| aparam īśvarasyātmā mamāpyanta rvidyata iti mayā budhyate|

< 1 Corinthiens 7 >