< 1 Corinthiens 15 >

1 Or je vous fais savoir, frères, l’évangile que je vous ai annoncé, que vous avez aussi reçu, et dans lequel vous êtes,
he bhrātaraḥ, yaḥ susaṁvādo mayā yuṣmatsamīpe nivedito yūyañca yaṁ gṛhītavanta āśritavantaśca taṁ puna ryuṣmān vijñāpayāmi|
2 par lequel aussi vous êtes sauvés, si vous tenez ferme la parole que je vous ai annoncée, à moins que vous n’ayez cru en vain.
yuṣmākaṁ viśvāso yadi vitatho na bhavet tarhi susaṁvādayuktāni mama vākyāni smaratāṁ yuṣmākaṁ tena susaṁvādena paritrāṇaṁ jāyate|
3 Car je vous ai communiqué avant toutes choses ce que j’ai aussi reçu, que Christ est mort pour nos péchés, selon les écritures,
yato'haṁ yad yat jñāpitastadanusārāt yuṣmāsu mukhyāṁ yāṁ śikṣāṁ samārpayaṁ seyaṁ, śāstrānusārāt khrīṣṭo'smākaṁ pāpamocanārthaṁ prāṇān tyaktavān,
4 et qu’il a été enseveli, et qu’il a été ressuscité le troisième jour, selon les écritures;
śmaśāne sthāpitaśca tṛtīyadine śāstrānusārāt punarutthāpitaḥ|
5 et qu’il a été vu de Céphas, puis des douze.
sa cāgre kaiphai tataḥ paraṁ dvādaśaśiṣyebhyo darśanaṁ dattavān|
6 Ensuite il a été vu de plus de 500 frères à la fois, dont la plupart sont demeurés [en vie] jusqu’à présent, mais quelques-uns aussi se sont endormis.
tataḥ paraṁ pañcaśatādhikasaṁkhyakebhyo bhrātṛbhyo yugapad darśanaṁ dattavān teṣāṁ kecit mahānidrāṁ gatā bahutarāścādyāpi varttante|
7 Ensuite il a été vu de Jacques, puis de tous les apôtres;
tadanantaraṁ yākūbāya tatpaścāt sarvvebhyaḥ preritebhyo darśanaṁ dattavān|
8 et, après tous, comme d’un avorton, il a été vu aussi de moi.
sarvvaśeṣe'kālajātatulyo yo'haṁ, so'hamapi tasya darśanaṁ prāptavān|
9 Car je suis le moindre des apôtres, moi qui ne suis pas digne d’être appelé apôtre, parce que j’ai persécuté l’assemblée de Dieu.
īśvarasya samitiṁ prati daurātmyācaraṇād ahaṁ preritanāma dharttum ayogyastasmāt preritānāṁ madhye kṣudratamaścāsmi|
10 Mais par la grâce de Dieu, je suis ce que je suis; et sa grâce envers moi n’a pas été vaine, mais j’ai travaillé beaucoup plus qu’eux tous, non pas moi toutefois, mais la grâce de Dieu qui est avec moi.
yādṛśo'smi tādṛśa īśvarasyānugraheṇaivāsmi; aparaṁ māṁ prati tasyānugraho niṣphalo nābhavat, anyebhyaḥ sarvvebhyo mayādhikaḥ śramaḥ kṛtaḥ, kintu sa mayā kṛtastannahi matsahakāriṇeśvarasyānugraheṇaiva|
11 Soit donc moi, soit eux, nous prêchons ainsi, et vous avez cru ainsi.
ataeva mayā bhavet tai rvā bhavet asmābhistādṛśī vārttā ghoṣyate saiva ca yuṣmābhi rviśvāsena gṛhītā|
12 Or si Christ est prêché, – qu’il a été ressuscité d’entre les morts, comment disent quelques-uns parmi vous qu’il n’y a pas de résurrection de morts?
mṛtyudaśātaḥ khrīṣṭa utthāpita iti vārttā yadi tamadhi ghoṣyate tarhi mṛtalokānām utthiti rnāstīti vāg yuṣmākaṁ madhye kaiścit kutaḥ kathyate?
13 Mais s’il n’y a pas de résurrection de morts, Christ n’a pas été ressuscité non plus;
mṛtānām utthiti ryadi na bhavet tarhi khrīṣṭo'pi notthāpitaḥ
14 et si Christ n’a pas été ressuscité, notre prédication donc est vaine aussi, et votre foi aussi est vaine;
khrīṣṭaśca yadyanutthāpitaḥ syāt tarhyasmākaṁ ghoṣaṇaṁ vitathaṁ yuṣmākaṁ viśvāso'pi vitathaḥ|
15 et même nous sommes trouvés de faux témoins de Dieu, car nous avons rendu témoignage à l’égard de Dieu qu’il a ressuscité Christ, lequel il n’a pas ressuscité si réellement les morts ne ressuscitent pas.
vayañceśvarasya mṛṣāsākṣiṇo bhavāmaḥ, yataḥ khrīṣṭa stenotthāpitaḥ iti sākṣyam asmābhirīśvaramadhi dattaṁ kintu mṛtānāmutthiti ryadi na bhavet tarhi sa tena notthāpitaḥ|
16 Car si les morts ne ressuscitent pas, Christ n’a pas été ressuscité non plus;
yato mṛtānāmutthiti ryati na bhavet tarhi khrīṣṭo'pyutthāpitatvaṁ na gataḥ|
17 et si Christ n’a pas été ressuscité, votre foi est vaine, vous êtes encore dans vos péchés:
khrīṣṭasya yadyanutthāpitaḥ syāt tarhi yuṣmākaṁ viśvāso vitathaḥ, yūyam adyāpi svapāpeṣu magnāstiṣṭhatha|
18 ceux donc aussi qui se sont endormis en Christ ont péri.
aparaṁ khrīṣṭāśritā ye mānavā mahānidrāṁ gatāste'pi nāśaṁ gatāḥ|
19 Si, pour cette vie seulement, nous avons espérance en Christ, nous sommes plus misérables que tous les hommes.
khrīṣṭo yadi kevalamihaloke 'smākaṁ pratyāśābhūmiḥ syāt tarhi sarvvamartyebhyo vayameva durbhāgyāḥ|
20 (Mais maintenant Christ a été ressuscité d’entre les morts, prémices de ceux qui sont endormis.
idānīṁ khrīṣṭo mṛtyudaśāta utthāpito mahānidrāgatānāṁ madhye prathamaphalasvarūpo jātaśca|
21 Car puisque la mort est par l’homme, c’est par l’homme aussi qu’est la résurrection des morts;
yato yadvat mānuṣadvārā mṛtyuḥ prādurbhūtastadvat mānuṣadvārā mṛtānāṁ punarutthitirapi pradurbhūtā|
22 car, comme dans l’Adam tous meurent, de même aussi dans le Christ tous seront rendus vivants;
ādamā yathā sarvve maraṇādhīnā jātāstathā khrīṣṭena sarvve jīvayiṣyante|
23 mais chacun dans son propre rang: les prémices, Christ; puis ceux qui sont du Christ, à sa venue;
kintvekaikena janena nije nije paryyāya utthātavyaṁ prathamataḥ prathamajātaphalasvarūpena khrīṣṭena, dvitīyatastasyāgamanasamaye khrīṣṭasya lokaiḥ|
24 ensuite la fin, quand il aura remis le royaume à Dieu le Père, quand il aura aboli toute principauté, et toute autorité, et [toute] puissance.
tataḥ param anto bhaviṣyati tadānīṁ sa sarvvaṁ śāsanam adhipatitvaṁ parākramañca luptvā svapitarīśvare rājatvaṁ samarpayiṣyati|
25 Car il faut qu’il règne jusqu’à ce qu’il ait mis tous les ennemis sous ses pieds:
yataḥ khrīṣṭasya ripavaḥ sarvve yāvat tena svapādayoradho na nipātayiṣyante tāvat tenaiva rājatvaṁ karttavyaṁ|
26 le dernier ennemi qui sera aboli, c’est la mort.
tena vijetavyo yaḥ śeṣaripuḥ sa mṛtyureva|
27 Car « il a assujetti toutes choses sous ses pieds ». Or, quand il dit que toutes choses sont assujetties, il est évident que c’est à l’exclusion de celui qui lui a assujetti toutes choses.
likhitamāste sarvvāṇi tasya pādayo rvaśīkṛtāni| kintu sarvvāṇyeva tasya vaśīkṛtānītyukte sati sarvvāṇi yena tasya vaśīkṛtāni sa svayaṁ tasya vaśībhūto na jāta iti vyaktaṁ|
28 Mais quand toutes choses lui auront été assujetties, alors le Fils aussi lui-même sera assujetti à celui qui lui a assujetti toutes choses, afin que Dieu soit tout en tous.)
sarvveṣu tasya vaśībhūteṣu sarvvāṇi yena putrasya vaśīkṛtāni svayaṁ putro'pi tasya vaśībhūto bhaviṣyati tata īśvaraḥ sarvveṣu sarvva eva bhaviṣyati|
29 Autrement, que feront ceux qui sont baptisés pour les morts, si les morts ne ressuscitent absolument pas? Pourquoi aussi sont-ils baptisés pour eux?
aparaṁ paretalokānāṁ vinimayena ye majjyante taiḥ kiṁ lapsyate? yeṣāṁ paretalokānām utthitiḥ kenāpi prakāreṇa na bhaviṣyati teṣāṁ vinimayena kuto majjanamapi tairaṅgīkriyate?
30 Pourquoi aussi nous, bravons-nous le péril à toute heure?
vayamapi kutaḥ pratidaṇḍaṁ prāṇabhītim aṅgīkurmmahe?
31 Par votre confiance que j’ai dans le christ Jésus notre Seigneur, je meurs chaque jour.
asmatprabhunā yīśukhrīṣṭena yuṣmatto mama yā ślāghāste tasyāḥ śapathaṁ kṛtvā kathayāmi dine dine'haṁ mṛtyuṁ gacchāmi|
32 Si, [pour parler] à la manière des hommes, j’ai combattu contre les bêtes à Éphèse, quel profit en ai-je si les morts ne ressuscitent pas? « Mangeons et buvons, car demain nous mourrons ».
iphiṣanagare vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kṛtaṁ tarhi tena mama ko lābhaḥ? mṛtānām utthiti ryadi na bhavet tarhi, kurmmo bhojanapāne'dya śvastu mṛtyu rbhaviṣyati|
33 Ne soyez pas séduits: les mauvaises compagnies corrompent les bonnes mœurs.
ityanena dharmmāt mā bhraṁśadhvaṁ| kusaṁsargeṇa lokānāṁ sadācāro vinaśyati|
34 Réveillez-vous [pour vivre] justement, et ne péchez pas; car quelques-uns sont dans l’ignorance de Dieu, je vous le dis à votre honte.
yūyaṁ yathocitaṁ sacaitanyāstiṣṭhata, pāpaṁ mā kurudhvaṁ, yato yuṣmākaṁ madhya īśvarīyajñānahīnāḥ ke'pi vidyante yuṣmākaṁ trapāyai mayedaṁ gadyate|
35 Mais quelqu’un dira: Comment ressuscitent les morts, et avec quel corps viennent-ils?
aparaṁ mṛtalokāḥ katham utthāsyanti? kīdṛśaṁ vā śarīraṁ labdhvā punareṣyantīti vākyaṁ kaścit prakṣyati|
36 Insensé! ce que tu sèmes n’est pas vivifié s’il ne meurt;
he ajña tvayā yad bījam upyate tad yadi na mriyeta tarhi na jīvayiṣyate|
37 et quant à ce que tu sèmes, tu ne sèmes pas le corps qui sera, mais le simple grain, de blé, comme il se rencontre, ou de quelqu’une des autres semences;
yayā mūrttyā nirgantavyaṁ sā tvayā nopyate kintu śuṣkaṁ bījameva; tacca godhūmādīnāṁ kimapi bījaṁ bhavituṁ śaknoti|
38 mais Dieu lui donne un corps comme il a voulu, et à chacune des semences son propre corps.
īśvareṇeva yathābhilāṣaṁ tasmai mūrtti rdīyate, ekaikasmai bījāya svā svā mūrttireva dīyate|
39 Toute chair n’est pas la même chair; mais autre est celle des hommes, autre la chair des bêtes, autre celle des oiseaux, autre celle des poissons:
sarvvāṇi palalāni naikavidhāni santi, manuṣyapaśupakṣimatsyādīnāṁ bhinnarūpāṇi palalāni santi|
40 et il y a des corps célestes et des corps terrestres; mais différente est la gloire des célestes, et différente celle des terrestres;
aparaṁ svargīyā mūrttayaḥ pārthivā mūrttayaśca vidyante kintu svargīyānām ekarūpaṁ tejaḥ pārthivānāñca tadanyarūpaṁ tejo'sti|
41 autre la gloire du soleil, et autre la gloire de la lune, et autre la gloire des étoiles, car une étoile diffère d’une [autre] étoile en gloire.
sūryyasya teja ekavidhaṁ candrasya tejastadanyavidhaṁ tārāṇāñca tejo'nyavidhaṁ, tārāṇāṁ madhye'pi tejasastāratamyaṁ vidyate|
42 Ainsi aussi est la résurrection des morts: il est semé en corruption, il ressuscite en incorruptibilité;
tatra likhitamāste yathā, ‘ādipuruṣa ādam jīvatprāṇī babhūva,’ kintvantima ādam (khrīṣṭo) jīvanadāyaka ātmā babhūva|
43 il est semé en déshonneur, il ressuscite en gloire; il est semé en faiblesse, il ressuscite en puissance;
yad upyate tat tucchaṁ yaccotthāsyati tad gauravānvitaṁ; yad upyate tannirbbalaṁ yaccotthāsyati tat śaktiyuktaṁ|
44 il est semé corps animal, il ressuscite corps spirituel. S’il y a un corps animal, il y en a aussi un spirituel;
yat śarīram upyate tat prāṇānāṁ sadma, yacca śarīram utthāsyati tad ātmanaḥ sadma| prāṇasadmasvarūpaṁ śarīraṁ vidyate, ātmasadmasvarūpamapi śarīraṁ vidyate|
45 c’est ainsi aussi qu’il est écrit: « Le premier homme Adam devint une âme vivante », le dernier Adam, un esprit vivifiant.
tatra likhitamāste yathā, ādipuruṣa ādam jīvatprāṇī babhūva, kintvantima ādam (khrīṣṭo) jīvanadāyaka ātmā babhūva|
46 Mais ce qui est spirituel n’est pas le premier, mais ce qui est animal; ensuite ce qui est spirituel.
ātmasadma na prathamaṁ kintu prāṇasadmaiva tatpaścād ātmasadma|
47 Le premier homme est [tiré] de la terre, – poussière; le second homme est [venu] du ciel.
ādyaḥ puruṣe mṛda utpannatvāt mṛṇmayo dvitīyaśca puruṣaḥ svargād āgataḥ prabhuḥ|
48 Tel qu’est celui qui est poussière, tels aussi sont ceux qui sont poussière; et tel qu’est le céleste, tels aussi sont les célestes.
mṛṇmayo yādṛśa āsīt mṛṇmayāḥ sarvve tādṛśā bhavanti svargīyaśca yādṛśo'sti svargīyāḥ sarvve tādṛśā bhavanti|
49 Et comme nous avons porté l’image de celui qui est poussière, nous porterons aussi l’image du céleste.
mṛṇmayasya rūpaṁ yadvad asmābhi rdhāritaṁ tadvat svargīyasya rūpamapi dhārayiṣyate|
50 Or je dis ceci, frères, que la chair et le sang ne peuvent pas hériter du royaume de Dieu, et que la corruption non plus n’hérite pas de l’incorruptibilité.
he bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājye raktamāṁsayoradhikāro bhavituṁ na śaknoti, akṣayatve ca kṣayasyādhikāro na bhaviṣyati|
51 Voici, je vous dis un mystère: Nous ne nous endormirons pas tous, mais nous serons tous changés:
paśyatāhaṁ yuṣmabhyaṁ nigūḍhāṁ kathāṁ nivedayāmi|
52 en un instant, en un clin d’œil, à la dernière trompette, car la trompette sonnera et les morts seront ressuscités incorruptibles, et nous, nous serons changés.
sarvvairasmābhi rmahānidrā na gamiṣyate kintvantimadine tūryyāṁ vāditāyām ekasmin vipale nimiṣaikamadhye sarvvai rūpāntaraṁ gamiṣyate, yatastūrī vādiṣyate, mṛtalokāścākṣayībhūtā utthāsyanti vayañca rūpāntaraṁ gamiṣyāmaḥ|
53 Car il faut que ce corruptible revête l’incorruptibilité, et que ce mortel revête l’immortalité.
yataḥ kṣayaṇīyenaitena śarīreṇākṣayatvaṁ parihitavyaṁ, maraṇādhīnenaitena dehena cāmaratvaṁ parihitavyaṁ|
54 Or quand ce corruptible aura revêtu l’incorruptibilité, et que ce mortel aura revêtu l’immortalité, alors s’accomplira la parole qui est écrite: « La mort a été engloutie en victoire ».
etasmin kṣayaṇīye śarīre 'kṣayatvaṁ gate, etasman maraṇādhīne dehe cāmaratvaṁ gate śāstre likhitaṁ vacanamidaṁ setsyati, yathā, jayena grasyate mṛtyuḥ|
55 « Où est, ô mort, ton aiguillon? où est, ô mort, ta victoire? ». (Hadēs g86)
mṛtyo te kaṇṭakaṁ kutra paraloka jayaḥ kka te|| (Hadēs g86)
56 Or l’aiguillon de la mort, c’est le péché; et la puissance du péché, c’est la loi.
mṛtyoḥ kaṇṭakaṁ pāpameva pāpasya ca balaṁ vyavasthā|
57 Mais grâces à Dieu, qui nous donne la victoire par notre seigneur Jésus Christ!
īśvaraśca dhanyo bhavatu yataḥ so'smākaṁ prabhunā yīśukhrīṣṭenāsmān jayayuktān vidhāpayati|
58 Ainsi, mes frères bien-aimés, soyez fermes, inébranlables, abondant toujours dans l’œuvre du Seigneur, sachant que votre travail n’est pas vain dans le Seigneur.
ato he mama priyabhrātaraḥ; yūyaṁ susthirā niścalāśca bhavata prabhoḥ sevāyāṁ yuṣmākaṁ pariśramo niṣphalo na bhaviṣyatīti jñātvā prabhoḥ kāryye sadā tatparā bhavata|

< 1 Corinthiens 15 >