< Matthieu 1 >

1 Généalogie de Jésus-Christ, fils de David, fils d'Abraham.
ibrAhImaH santAno dAyUd tasya santAno yIzukhrISTastasya pUrvvapuruSavaMzazreNI|
2 Abraham engendra Isaac; Isaac engendra Jacob; Jacob engendra Juda et ses frères;
ibrAhImaH putra ishAk tasya putro yAkUb tasya putro yihUdAstasya bhrAtarazca|
3 Juda, de Thamar, engendra Pharès et Zara; Pharès engendra Esron; Esron engendra Aram;
tasmAd yihUdAtastAmaro garbhe perasserahau jajJAte, tasya perasaH putro hiSroN tasya putro 'rAm|
4 Aram engendra Aminadab; Aminadab engendra Naasson; Naasson engendra Salmon;
tasya putro 'mmInAdab tasya putro nahazon tasya putraH salmon|
5 Salmon, de Rahab, engendra Booz; Booz, de Ruth, engendra Obed; Obed engendra Jessé; Jessé engendra le roi David.
tasmAd rAhabo garbhe boyam jajJe, tasmAd rUto garbhe obed jajJe, tasya putro yizayaH|
6 David engendra Salomon, de celle qui fut la femme d'Urie;
tasya putro dAyUd rAjaH tasmAd mRtoriyasya jAyAyAM sulemAn jajJe|
7 Salomon engendra Roboam; Roboam engendra Abias; Abias engendra Asa;
tasya putro rihabiyAm, tasya putro'biyaH, tasya putra AsA: |
8 Asa engendra Josaphat; Josaphat engendra Joram; Joram engendra Ozias;
tasya suto yihozAphaT tasya suto yihorAma tasya suta uSiyaH|
9 Ozias engendra Joathan; Joathan engendra Achaz; Achaz engendra Ezéchias;
tasya suto yotham tasya suta Aham tasya suto hiSkiyaH|
10 Ezéchias engendra Manassé; Manassé engendra Amon; Amon engendra Josias;
tasya suto minaziH, tasya suta Amon tasya suto yoziyaH|
11 Josias engendra Jéchonias et ses frères, au temps de la déportation à Babylone.
bAbilnagare pravasanAt pUrvvaM sa yoziyo yikhaniyaM tasya bhrAtRMzca janayAmAsa|
12 Et après la déportation à Babylone, Jéchonias engendra Salathiel; Salathiel engendra Zorobabel;
tato bAbili pravasanakAle yikhaniyaH zaltIyelaM janayAmAsa, tasya sutaH sirubbAvil|
13 Zorobabel engendra Abiud; Abiud engendra Eliacim; Eliacim engendra Azor;
tasya suto 'bohud tasya suta ilIyAkIm tasya suto'sor|
14 Azor engendra Sadoc; Sadoc engendra Achim; Achim engendra Eliud;
asoraH sutaH sAdok tasya suta AkhIm tasya suta ilIhUd|
15 Eliud engendra Eléazar; Eléazar engendra Mathan; Mathan engendra Jacob;
tasya suta iliyAsar tasya suto mattan|
16 Et Jacob engendra Joseph, l'époux de Marie, de laquelle est né Jésus, qu'on appelle Christ.
tasya suto yAkUb tasya suto yUSaph tasya jAyA mariyam; tasya garbhe yIzurajani, tameva khrISTam (arthAd abhiSiktaM) vadanti|
17 Il y a donc en tout quatorze générations depuis Abraham jusqu'à David, quatorze générations depuis David jusqu'à la déportation à Babylone, quatorze générations depuis la déportation à Babylone jusqu'au Christ.
ittham ibrAhImo dAyUdaM yAvat sAkalyena caturdazapuruSAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat caturdazapuruSA bhavanti| bAbili pravAsanakAlAt khrISTasya kAlaM yAvat caturdazapuruSA bhavanti|
18 Or la naissance de Jésus-Christ arriva ainsi. Marie, sa mère, étant fiancée à Joseph, il se trouva, avant qu'ils eussent habité ensemble, qu'elle avait conçu par la vertu du Saint-Esprit.
yIzukhrISTasya janma kaththate| mariyam nAmikA kanyA yUSaphe vAgdattAsIt, tadA tayoH saGgamAt prAk sA kanyA pavitreNAtmanA garbhavatI babhUva|
19 Joseph, son mari, qui était un homme juste, ne voulant pas la diffamer, résolut de la renvoyer secrètement.
tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaGgaM prakAzayitum anicchan gopanene tAM pArityaktuM manazcakre|
20 Comme il était dans cette pensée, voici qu'un ange du Seigneur lui apparut en songe, et lui dit: " Joseph, fils de David, ne craint point de prendre avec toi Marie ton épouse, car ce qui est formé en elle est l'ouvrage du Saint-Esprit.
sa tathaiva bhAvayati, tadAnIM paramezvarasya dUtaH svapne taM darzanaM dattvA vyAjahAra, he dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|
21 Et elle enfantera un fils, et tu lui donneras le nom de Jésus; car il sauvera son peuple de ses péchés. "
yatastasyA garbhaH pavitrAdAtmano'bhavat, sA ca putraM prasaviSyate, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyase, yasmAt sa nijamanujAn teSAM kaluSebhya uddhariSyati|
22 Or tout cela arriva afin que fût accompli ce qu'avait dit le Seigneur par le prophète:
itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyate| immAnUyel tadIyaJca nAmadheyaM bhaviSyati|| immAnUyel asmAkaM saGgIzvaraityarthaH|
23 " Voici que la Vierge concevra et enfantera un fils; et on le nommera Emmanuel, " c'est à dire Dieu avec nous.
iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
24 Réveillé de son sommeil, Joseph fit ce que l'ange du Seigneur lui avait commandé: il prit avec lui Marie son épouse.
anantaraM yUSaph nidrAto jAgarita utthAya paramezvarIyadUtasya nidezAnusAreNa nijAM jAyAM jagrAha,
25 Mais il ne la connut point jusqu'à ce qu'elle enfantât son fils premier-né, à qui il donna le nom de Jésus.
kintu yAvat sA nijaM prathamasutaM a suSuve, tAvat tAM nopAgacchat, tataH sutasya nAma yIzuM cakre|

< Matthieu 1 >