< Apocalypse 22 +
1 Puis il me montra un fleuve d’eau de la vie, clair comme du cristal, jaillissant du trône de Dieu et de l’Agneau,
anantaraṁ sa sphaṭikavat nirmmalam amṛtatoyasya sroto mām a̮urśayat tad īśvarasya meṣaśāvakasya ca siṁhāsanāt nirgacchati|
2 au milieu de la rue de la ville; et de part et d’autre du fleuve, des arbres de vie qui donnent douze fois leurs fruits, les rendant une fois par mois, et dont les feuilles servent à la guérison des nations.
nagaryyā mārgamadhye tasyā nadyāḥ pārśvayoramṛtavṛkṣā vidyante teṣāṁ dvādaśaphalāni bhavanti, ekaiko vṛkṣaḥ pratimāsaṁ svaphalaṁ phalati tadvṛkṣapatrāṇi cānyajātīyānām ārogyajanakāni|
3 Il n’y aura plus aucun anathème; le trône de Dieu et de l’Agneau sera dans la ville; ses serviteurs le serviront, et
aparaṁ kimapi śāpagrastaṁ puna rna bhaviṣyati tasyā madhya īśvarasya meṣaśāvakasya ca siṁhāsanaṁ sthāsyati tasya dāsāśca taṁ seviṣyante|
4 ils verront sa face, et son nom sera sur leurs fronts.
tasya vadanadarśanaṁ prāpsyanti bhāleṣu ca tasya nāma likhitaṁ bhaviṣyati|
5 Il n’y aura plus de nuit, et ils n’auront besoin ni de la lumière de la lampe, ni de la lumière du soleil, parce que le Seigneur Dieu les illuminera; et ils régneront aux siècles des siècles. (aiōn )
tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ parameśvarastān dīpayiṣyati te cānantakālaṁ yāvad rājatvaṁ kariṣyante| (aiōn )
6 Et l’ange me dit: « Ces paroles sont certaines et véritables; et le Seigneur, le Dieu des esprits des prophètes, a envoyé son ange pour montrer à ses serviteurs les choses qui doivent arriver bientôt. —
anantaraṁ sa mām avadat, vākyānīmāni viśvāsyāni satyāni ca, acirād yai rbhavitavyaṁ tāni svadāsān jñāpayituṁ pavitrabhaviṣyadvādināṁ prabhuḥ parameśvaraḥ svadūtaṁ preṣitavān|
7 Voici que je viens bientôt. Heureux celui qui garde les paroles de la prophétie de ce livre! »
paśyāhaṁ tūrṇam āgacchāmi, etadgranthasya bhaviṣyadvākyāni yaḥ pālayati sa eva dhanyaḥ|
8 C’est moi, Jean, qui ai entendu et vu ces choses. Et après les avoir entendues et vues, je tombai aux pieds de l’ange qui me les montrait pour l’adorer.
yohanaham etāni śrutavān dṛṣṭavāṁścāsmi śrutvā dṛṣṭvā ca taddarśakadūtasya praṇāmārthaṁ taccaraṇayorantike 'pataṁ|
9 Mais il me dit: « Garde-toi de le faire! Je suis serviteur au même titre que toi, que tes frères, les prophètes, et que ceux qui gardent les paroles de ce livre. Adore Dieu. »
tataḥ sa mām avadat sāvadhāno bhava maivaṁ kṛru, tvayā tava bhrātṛbhi rbhaviṣyadvādibhiretadgranthasthavākyapālanakāribhiśca sahadāso 'haṁ| tvam īśvaraṁ praṇama|
10 Et il me dit: « Ne scelle pas les paroles de la prophétie de ce livre; car le moment est proche.
sa puna rmām avadat, etadgranthasthabhaviṣyadvākyāni tvayā na mudrāṅkayitavyāni yataḥ samayo nikaṭavarttī|
11 Que celui qui est injuste fasse encore le mal; que l’impur se souille encore; que le juste pratique encore la justice, et que le saint se sanctifie encore.
adharmmācāra itaḥ paramapyadharmmam ācaratu, amedhyācāra itaḥ paramapyamedhyam ācaratu dharmmācāra itaḥ paramapi dharmmam ācaratu pavitrācāraścetaḥ paramapi pavitram ācaratu|
12 Et voici que je viens bientôt, et ma rétribution est avec moi, pour rendre à chacun selon son œuvre.
paśyāhaṁ tūrṇam āgacchāmi, ekaikasmai svakriyānuyāyiphaladānārthaṁ maddātavyaphalaṁ mama samavartti|
13 Je suis l’alpha et l’oméga, le premier et le dernier, le commencement et la fin.
ahaṁ kaḥ kṣaśca prathamaḥ śeṣaścādirantaśca|
14 Heureux ceux qui lavent leurs robes, afin d’avoir droit à l’arbre de la vie, et afin d’entrer dans la ville par les portes!
amutavṛkṣasyādhikāraprāptyarthaṁ dvārai rnagarapraveśārthañca ye tasyājñāḥ pālayanti ta eva dhanyāḥ|
15 Dehors les chiens, les magiciens, les impudiques, les meurtriers, les idolâtres, et quiconque aime le mensonge et s’y adonne!
kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantṛbhi rdevārccakaiḥ sarvvairanṛte prīyamāṇairanṛtācāribhiśca bahiḥ sthātavyaṁ|
16 C’est moi, Jésus, qui ai envoyé mon ange vous attester ces choses, pour les Eglises. C’est moi qui suis le rejeton et le fils de David, l’étoile brillante du matin. »
maṇḍalīṣu yuṣmabhyameteṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ preṣitavān, ahameva dāyūdo mūlaṁ vaṁśaśca, ahaṁ tejomayaprabhātīyatārāsvarūpaḥ|
17 Et l’Esprit et l’Epouse disent: « Venez! » Que celui qui entend dise aussi: « Venez! » Que celui qui a soif, vienne! Que celui qui le désire, prenne de l’eau de la vie gratuitement!
ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrotāpi vadatu, āgamyatāmiti| yaśca tṛṣārttaḥ sa āgacchatu yaścecchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gṛhlātu|
18 Je déclare aussi à quiconque entend les paroles de la prophétie de ce livre que, si quelqu’un y ajoute, Dieu le frappera des fléaux décrits dans ce livre;
yaḥ kaścid etadgranthasthabhaviṣyadvākyāni śṛṇoti tasmā ahaṁ sākṣyamidaṁ dadāmi, kaścid yadyaparaṁ kimapyeteṣu yojayati tarhīśvarogranthe'smin likhitān daṇḍān tasminneva yojayiṣyati|
19 et que, si quelqu’un retranche des paroles de ce livre prophétique, Dieu lui retranchera sa part de l’arbre de la vie et de la cité sainte, qui sont décrits dans ce livre.
yadi ca kaścid etadgranthasthabhaviṣyadvākyebhyaḥ kimapyapaharati tarhīśvaro granthe 'smin likhitāt jīvanavṛkṣāt pavitranagarācca tasyāṁśamapahariṣyati|
20 Celui qui atteste ces choses, dit: « Oui, je viens bientôt. » Amen! Viens, Seigneur Jésus!
etat sākṣyaṁ yo dadāti sa eva vakti satyam ahaṁ tūrṇam āgacchāmi| tathāstu| prabho yīśo, āgamyatāṁ bhavatā|
21 Que la grâce du Seigneur Jésus [Christ] soit avec [vous] tous! [Amen!]
asmākaṁ prabho ryīśukhrīṣṭasyānugrahaḥ sarvveṣu yuṣmāsu varttatāṁ|āmen|