< Matthieu 1 >

1 Livre de la genèse de Jésus-Christ, fils de David, fils d’Abraham.
ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēṇī|
2 Abraham engendra Isaac; Isaac engendra Jacob; Jacob engendra Juda et ses frères;
ibrāhīmaḥ putra ishāk tasya putrō yākūb tasya putrō yihūdāstasya bhrātaraśca|
3 Juda, de Thamar, engendra Pharès et Zara; Pharès engendra Esron; Esron engendra Aram;
tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasaḥ putrō hiṣrōṇ tasya putrō 'rām|
4 Aram engendra Aminadab; Aminadab engendra Naasson; Naasson engendra Salmon;
tasya putrō 'mmīnādab tasya putrō nahaśōn tasya putraḥ salmōn|
5 Salmon, de Rahab, engendra Booz; Booz, de Ruth, engendra Obed; Obed engendra Jessé; Jessé engendra le roi David.
tasmād rāhabō garbhē bōyam jajñē, tasmād rūtō garbhē ōbēd jajñē, tasya putrō yiśayaḥ|
6 David engendra Salomon, de celle qui fut la femme d’Urie;
tasya putrō dāyūd rājaḥ tasmād mr̥tōriyasya jāyāyāṁ sulēmān jajñē|
7 Salomon engendra Roboam; Roboam engendra Abias; Abias engendra Asa;
tasya putrō rihabiyām, tasya putrō'biyaḥ, tasya putra āsā: |
8 Asa engendra Josaphat; Josaphat engendra Joram; Joram engendra Ozias;
tasya sutō yihōśāphaṭ tasya sutō yihōrāma tasya suta uṣiyaḥ|
9 Ozias engendra Joathan; Joathan engendra Achaz; Achaz engendra Ezéchias;
tasya sutō yōtham tasya suta āham tasya sutō hiṣkiyaḥ|
10 Ezéchias engendra Manassé; Manassé engendra Amon; Amon engendra Josias;
tasya sutō minaśiḥ, tasya suta āmōn tasya sutō yōśiyaḥ|
11 Josias engendra Jéchonias et ses frères, au temps de la déportation à Babylone.
bābilnagarē pravasanāt pūrvvaṁ sa yōśiyō yikhaniyaṁ tasya bhrātr̥ṁśca janayāmāsa|
12 Et après la déportation à Babylone, Jéchonias engendra Salathiel; Salathiel engendra Zorobabel;
tatō bābili pravasanakālē yikhaniyaḥ śaltīyēlaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
13 Zorobabel engendra Abiud; Abiud engendra Eliacim; Eliacim engendra Azor;
tasya sutō 'bōhud tasya suta ilīyākīm tasya sutō'sōr|
14 Azor engendra Sadoc; Sadoc engendra Achim; Achim engendra Eliud;
asōraḥ sutaḥ sādōk tasya suta ākhīm tasya suta ilīhūd|
15 Eliud engendra Eléazar; Eléazar engendra Mathan; Mathan engendra Jacob;
tasya suta iliyāsar tasya sutō mattan|
16 Et Jacob engendra Joseph, l’époux de Marie, de laquelle est né Jésus, qu’on appelle Christ.
tasya sutō yākūb tasya sutō yūṣaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
17 Il y a donc en tout quatorze générations depuis Abraham jusqu’à David, quatorze générations depuis David jusqu’à la déportation à Babylone, quatorze générations depuis la déportation à Babylone jusqu’au Christ.
ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
18 Or la naissance de Jésus-Christ arriva ainsi. Marie, sa mère, étant fiancée à Joseph, il se trouva, avant qu’ils eussent habité ensemble, qu’elle avait conçu par la vertu du Saint-Esprit.
yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā pavitrēṇātmanā garbhavatī babhūva|
19 Joseph, son mari, qui était un homme juste, ne voulant pas la diffamer, résolut de la renvoyer secrètement.
tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē|
20 Comme il était dans cette pensée, voici qu’un ange du Seigneur lui apparut en songe, et lui dit: « Joseph, fils de David, ne craint pas de prendre avec toi Marie ton épouse, car ce qui est formé en elle est l’ouvrage du Saint-Esprit.
sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
21 Et elle enfantera un fils, et tu lui donneras le nom de Jésus; car il sauvera son peuple de ses péchés. »
yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|
22 Or tout cela arriva afin que fût accompli ce qu’avait dit le Seigneur par le prophète:
itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ|
23 « Voici que la Vierge concevra et enfantera un fils; et on le nommera Emmanuel, » c’est à dire Dieu avec nous.
iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
24 Réveillé de son sommeil, Joseph fit ce que l’ange du Seigneur lui avait commandé: il prit avec lui Marie son épouse.
anantaraṁ yūṣaph nidrātō jāgarita utthāya paramēśvarīyadūtasya nidēśānusārēṇa nijāṁ jāyāṁ jagrāha,
25 Mais il ne la connut pas jusqu’à ce qu’elle enfantât son fils premier-né, à qui il donna le nom de Jésus.
kintu yāvat sā nijaṁ prathamasutaṁ a suṣuvē, tāvat tāṁ nōpāgacchat, tataḥ sutasya nāma yīśuṁ cakrē|

< Matthieu 1 >