< Matthieu 1 >

1 Livre de la genèse de Jésus-Christ, fils de David, fils d’Abraham.
ibrAhImaH santAnO dAyUd tasya santAnO yIzukhrISTastasya pUrvvapuruSavaMzazrENI|
2 Abraham engendra Isaac; Isaac engendra Jacob; Jacob engendra Juda et ses frères;
ibrAhImaH putra ishAk tasya putrO yAkUb tasya putrO yihUdAstasya bhrAtarazca|
3 Juda, de Thamar, engendra Pharès et Zara; Pharès engendra Esron; Esron engendra Aram;
tasmAd yihUdAtastAmarO garbhE pErassErahau jajnjAtE, tasya pErasaH putrO hiSrON tasya putrO 'rAm|
4 Aram engendra Aminadab; Aminadab engendra Naasson; Naasson engendra Salmon;
tasya putrO 'mmInAdab tasya putrO nahazOn tasya putraH salmOn|
5 Salmon, de Rahab, engendra Booz; Booz, de Ruth, engendra Obed; Obed engendra Jessé; Jessé engendra le roi David.
tasmAd rAhabO garbhE bOyam jajnjE, tasmAd rUtO garbhE ObEd jajnjE, tasya putrO yizayaH|
6 David engendra Salomon, de celle qui fut la femme d’Urie;
tasya putrO dAyUd rAjaH tasmAd mRtOriyasya jAyAyAM sulEmAn jajnjE|
7 Salomon engendra Roboam; Roboam engendra Abias; Abias engendra Asa;
tasya putrO rihabiyAm, tasya putrO'biyaH, tasya putra AsA: |
8 Asa engendra Josaphat; Josaphat engendra Joram; Joram engendra Ozias;
tasya sutO yihOzAphaT tasya sutO yihOrAma tasya suta uSiyaH|
9 Ozias engendra Joathan; Joathan engendra Achaz; Achaz engendra Ezéchias;
tasya sutO yOtham tasya suta Aham tasya sutO hiSkiyaH|
10 Ezéchias engendra Manassé; Manassé engendra Amon; Amon engendra Josias;
tasya sutO minaziH, tasya suta AmOn tasya sutO yOziyaH|
11 Josias engendra Jéchonias et ses frères, au temps de la déportation à Babylone.
bAbilnagarE pravasanAt pUrvvaM sa yOziyO yikhaniyaM tasya bhrAtRMzca janayAmAsa|
12 Et après la déportation à Babylone, Jéchonias engendra Salathiel; Salathiel engendra Zorobabel;
tatO bAbili pravasanakAlE yikhaniyaH zaltIyElaM janayAmAsa, tasya sutaH sirubbAvil|
13 Zorobabel engendra Abiud; Abiud engendra Eliacim; Eliacim engendra Azor;
tasya sutO 'bOhud tasya suta ilIyAkIm tasya sutO'sOr|
14 Azor engendra Sadoc; Sadoc engendra Achim; Achim engendra Eliud;
asOraH sutaH sAdOk tasya suta AkhIm tasya suta ilIhUd|
15 Eliud engendra Eléazar; Eléazar engendra Mathan; Mathan engendra Jacob;
tasya suta iliyAsar tasya sutO mattan|
16 Et Jacob engendra Joseph, l’époux de Marie, de laquelle est né Jésus, qu’on appelle Christ.
tasya sutO yAkUb tasya sutO yUSaph tasya jAyA mariyam; tasya garbhE yIzurajani, tamEva khrISTam (arthAd abhiSiktaM) vadanti|
17 Il y a donc en tout quatorze générations depuis Abraham jusqu’à David, quatorze générations depuis David jusqu’à la déportation à Babylone, quatorze générations depuis la déportation à Babylone jusqu’au Christ.
ittham ibrAhImO dAyUdaM yAvat sAkalyEna caturdazapuruSAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat caturdazapuruSA bhavanti| bAbili pravAsanakAlAt khrISTasya kAlaM yAvat caturdazapuruSA bhavanti|
18 Or la naissance de Jésus-Christ arriva ainsi. Marie, sa mère, étant fiancée à Joseph, il se trouva, avant qu’ils eussent habité ensemble, qu’elle avait conçu par la vertu du Saint-Esprit.
yIzukhrISTasya janma kaththatE| mariyam nAmikA kanyA yUSaphE vAgdattAsIt, tadA tayOH saggamAt prAk sA kanyA pavitrENAtmanA garbhavatI babhUva|
19 Joseph, son mari, qui était un homme juste, ne voulant pas la diffamer, résolut de la renvoyer secrètement.
tatra tasyAH pati ryUSaph saujanyAt tasyAH kalaggaM prakAzayitum anicchan gOpanEnE tAM pArityaktuM manazcakrE|
20 Comme il était dans cette pensée, voici qu’un ange du Seigneur lui apparut en songe, et lui dit: « Joseph, fils de David, ne craint pas de prendre avec toi Marie ton épouse, car ce qui est formé en elle est l’ouvrage du Saint-Esprit.
sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|
21 Et elle enfantera un fils, et tu lui donneras le nom de Jésus; car il sauvera son peuple de ses péchés. »
yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|
22 Or tout cela arriva afin que fût accompli ce qu’avait dit le Seigneur par le prophète:
itthaM sati, pazya garbhavatI kanyA tanayaM prasaviSyatE| immAnUyEl tadIyanjca nAmadhEyaM bhaviSyati|| immAnUyEl asmAkaM saggIzvaraityarthaH|
23 « Voici que la Vierge concevra et enfantera un fils; et on le nommera Emmanuel, » c’est à dire Dieu avec nous.
iti yad vacanaM purvvaM bhaviSyadvaktrA IzvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
24 Réveillé de son sommeil, Joseph fit ce que l’ange du Seigneur lui avait commandé: il prit avec lui Marie son épouse.
anantaraM yUSaph nidrAtO jAgarita utthAya paramEzvarIyadUtasya nidEzAnusArENa nijAM jAyAM jagrAha,
25 Mais il ne la connut pas jusqu’à ce qu’elle enfantât son fils premier-né, à qui il donna le nom de Jésus.
kintu yAvat sA nijaM prathamasutaM a suSuvE, tAvat tAM nOpAgacchat, tataH sutasya nAma yIzuM cakrE|

< Matthieu 1 >