< Apocalypse 16 >
1 J'entendis du temple une voix forte qui disait aux sept anges: « Allez, versez sur la terre les sept coupes de la colère de Dieu. »
tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa eṣa mahāravo mayāśrāvi, yūyaṁ gatvā tebhyaḥ saptakaṁsebhya īśvarasya krodhaṁ pṛthivyāṁ srāvayata|
2 La première alla répandre sa coupe sur la terre, et elle devint un ulcère douloureux pour les gens qui avaient la marque de la bête et qui adoraient son image.
tataḥ prathamo dūto gatvā svakaṁse yadyad avidyata tat pṛthivyām asrāvayat tasmāt paśoḥ kalaṅkadhāriṇāṁ tatpratimāpūjakānāṁ mānavānāṁ śarīreṣu vyathājanakā duṣṭavraṇā abhavan|
3 Le second ange versa sa coupe dans la mer, qui devint du sang comme celui d'un mort. Tous les êtres vivants de la mer moururent.
tataḥ paraṁ dvitīyo dūtaḥ svakaṁse yadyad avidyata tat samudre 'srāvayat tena sa kuṇapasthaśoṇitarūpyabhavat samudre sthitāśca sarvve prāṇino mṛtyuṁ gatāḥ|
4 Le troisième versa sa coupe dans les fleuves et les sources d'eau, et ils devinrent du sang.
aparaṁ tṛtīyo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇeṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ toyānām adhipasya dūtasya vāgiyaṁ mayā śrutā|
5 J'entendis l'ange des eaux qui disait: « Tu es juste, toi qui es et qui étais, ô Saint, car tu as jugé ces choses.
varttamānaśca bhūtaśca bhaviṣyaṁśca parameśvaraḥ| tvameva nyāyyakārī yad etādṛk tvaṁ vyacārayaḥ|
6 Car ils ont répandu le sang des saints et des prophètes, et tu leur as donné du sang à boire. Ils méritent cela. »
bhaviṣyadvādisādhūnāṁ raktaṁ taireva pātitaṁ| śoṇitaṁ tvantu tebhyo 'dāstatpānaṁ teṣu yujyate||
7 J'ai entendu l'autel dire: « Oui, Seigneur Dieu, le Tout-Puissant, tes jugements sont vrais et justes. »
anantaraṁ vedīto bhāṣamāṇasya kasyacid ayaṁ ravo mayā śrutaḥ, he paraśvara satyaṁ tat he sarvvaśaktiman prabho| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ||
8 Le quatrième versa sa coupe sur le soleil, et il lui fut donné de brûler les hommes par le feu.
anantaraṁ caturtho dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ sūryye 'srāvayat tasmai ca vahninā mānavān dagdhuṁ sāmarthyam adāyi|
9 Les gens furent brûlés par une grande chaleur, et les gens blasphémèrent le nom de Dieu qui a le pouvoir sur ces fléaux. Ils ne se sont pas repentis et ne lui ont pas rendu gloire.
tena manuṣyā mahātāpena tāpitāsteṣāṁ daṇḍānām ādhipatyaviśiṣṭasyeśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|
10 Le cinquième versa sa coupe sur le trône de la bête, et son royaume fut obscurci. Ils se rongeaient la langue à cause de la douleur,
tataḥ paraṁ pañcamo dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ paśoḥ siṁhāsane 'srāvayat tena tasya rāṣṭraṁ timirācchannam abhavat lokāśca vedanākāraṇāt svarasanā adaṁdaśyata|
11 et ils blasphémaient le Dieu du ciel à cause de leurs douleurs et de leurs ulcères. Ils ne se sont toujours pas repentis de leurs œuvres.
svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan|
12 Le sixième versa sa coupe sur le grand fleuve, l'Euphrate. Ses eaux tarirent, afin que le chemin fût préparé pour les rois qui viendront du soleil levant.
tataḥ paraṁ ṣaṣṭho dūtaḥ svakaṁse yadyad avidyata tat sarvvaṁ pharātākhyo mahānade 'srāvayat tena sūryyodayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya toyāni paryyaśuṣyan|
13 Je vis sortir de la bouche du dragon, de la bouche de la bête et de la bouche du faux prophète, trois esprits impurs, semblables à des grenouilles;
anantaraṁ nāgasya vadanāt paśo rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayo 'śucaya ātmāno mayā dṛṣṭāste maṇḍūkākārāḥ|
14 car ce sont des esprits de démons, qui font des prodiges, et qui vont vers les rois de toute la terre habitée, afin de les rassembler pour le combat du grand jour de Dieu le Tout-Puissant.
ta āścaryyakarmmakāriṇo bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādine yena yuddhena bhavitavyaṁ tatkṛte kṛtsrajagato rājñāḥ saṁgrahītuṁ teṣāṁ sannidhiṁ nirgacchanti|
15 « Voici, je viens comme un voleur. Heureux celui qui veille et qui garde ses vêtements, afin qu'il ne marche pas nu, et qu'on ne voie pas sa honte. »
aparam ibribhāṣayā harmmagiddonāmakasthane te saṅgṛhītāḥ|
16 Il les rassembla dans le lieu qui s'appelle en hébreu « Harmagedon ».
paśyāhaṁ cairavad āgacchāmi yo janaḥ prabuddhastiṣṭhati yathā ca nagnaḥ san na paryyaṭati tasya lajjā ca yathā dṛśyā na bhavati tathā svavāsāṁsi rakṣati sa dhanyaḥ|
17 Le septième versa sa coupe dans l'air. Et une voix forte sortit du temple du ciel, du trône, en disant: « C'est fait! ».
tataḥ paraṁ saptamo dūtaḥ svakaṁse yadyad avidyata tat sarvvam ākāśe 'srāvayat tena svargīyamandiramadhyasthasiṁhāsanāt mahāravo 'yaṁ nirgataḥ samāptirabhavaditi|
18 Il y eut des éclairs, des sons, des tonnerres, et un grand tremblement de terre, tel qu'il n'y en a jamais eu depuis qu'il y a des hommes sur la terre, un tremblement de terre si grand et si puissant.
tadanantaraṁ taḍito ravāḥ stanitāni cābhavan, yasmin kāle ca pṛthivyāṁ manuṣyāḥ sṛṣṭāstam ārabhya yādṛṅmahābhūmikampaḥ kadāpi nābhavat tādṛg bhūkampo 'bhavat|
19 La grande ville fut divisée en trois parties, et les villes des nations tombèrent. On se souvint de Babylone la grande aux yeux de Dieu, pour lui donner la coupe du vin de l'ardeur de sa colère.
tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil ceśvareṇa svakīyapracaṇḍakopamadirāpātradānārthaṁ saṁsmṛtā|
20 Toutes les îles s'enfuirent, et les montagnes ne furent pas retrouvées.
dvīpāśca palāyitā girayaścāntahitāḥ|
21 De gros grêlons, du poids d'un talent, tombaient du ciel sur les gens. On blasphémait Dieu à cause du fléau de la grêle, car ce fléau était extrêmement violent.
gaganamaṇḍalācca manuṣyāṇām uparyyekaikadroṇaparimitaśilānāṁ mahāvṛṣṭirabhavat tacchilāvṛṣṭeḥ kleśāt manuṣyā īśvaram anindam yatastajjātaḥ kleśo 'tīva mahān|