< 2 Timoteukselle 4 >

1 Minä vannotan sinua Jumalan ja Kristuksen Jeesuksen edessä, joka on tuomitseva eläviä ja kuolleita, sekä hänen ilmestymisensä että hänen valtakuntansa kautta:
īśvarasya gocare yaśca yīśuḥ khrīṣṭaḥ svīyāgamanakāle svarājatvena jīvatāṁ mṛtānāñca lokānāṁ vicāraṁ kariṣyati tasya gocare 'haṁ tvām idaṁ dṛḍham ājñāpayāmi|
2 saarnaa sanaa, astu esiin sopivalla ja sopimattomalla ajalla, nuhtele, varoita, kehoita, kaikella pitkämielisyydellä ja opetuksella.
tvaṁ vākyaṁ ghoṣaya kāle'kāle cotsuko bhava pūrṇayā sahiṣṇutayā śikṣayā ca lokān prabodhaya bhartsaya vinayasva ca|
3 Sillä aika tulee, jolloin he eivät kärsi tervettä oppia, vaan omien himojensa mukaan korvasyyhyynsä haalivat itselleen opettajia
yata etādṛśaḥ samaya āyāti yasmin lokā yathārtham upadeśam asahyamānāḥ karṇakaṇḍūyanaviśiṣṭā bhūtvā nijābhilāṣāt śikṣakān saṁgrahīṣyanti
4 ja kääntävät korvansa pois totuudesta ja kääntyvät taruihin.
satyamatācca śrotrāṇi nivarttya vipathagāmino bhūtvopākhyāneṣu pravarttiṣyante;
5 Mutta ole sinä raitis kaikessa, kärsi vaivaa, tee evankelistan työ, toimita virkasi täydellisesti.
kintu tvaṁ sarvvaviṣaye prabuddho bhava duḥkhabhogaṁ svīkuru susaṁvādapracārakasya karmma sādhaya nijaparicaryyāṁ pūrṇatvena kuru ca|
6 Sillä minut jo uhrataan, ja minun lähtöni aika on jo tullut.
mama prāṇānām utsargo bhavati mama prasthānakālaścopātiṣṭhat|
7 Minä olen hyvän kilvoituksen kilvoitellut, juoksun päättänyt, uskon säilyttänyt.
aham uttamayuddhaṁ kṛtavān gantavyamārgasyāntaṁ yāvad dhāvitavān viśvāsañca rakṣitavān|
8 Tästedes on minulle talletettuna vanhurskauden seppele, jonka Herra, vanhurskas tuomari, on antava minulle sinä päivänä, eikä ainoastaan minulle, vaan myös kaikille, jotka hänen ilmestymistään rakastavat.
śeṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyate tacca tasmin mahādine yathārthavicārakeṇa prabhunā mahyaṁ dāyiṣyate kevalaṁ mahyam iti nahi kintu yāvanto lokāstasyāgamanam ākāṅkṣante tebhyaḥ sarvvebhyo 'pi dāyiṣyate|
9 Koeta päästä pian tulemaan luokseni.
tvaṁ tvarayā matsamīpam āgantuṁ yatasva,
10 Sillä tähän nykyiseen maailmaan rakastuneena jätti minut Deemas ja matkusti Tessalonikaan, Kreskes meni Galatiaan ja Tiitus Dalmatiaan. (aiōn g165)
yato dīmā aihikasaṁsāram īhamāno māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| (aiōn g165)
11 Luukas yksin on minun kanssani. Ota Markus mukaasi ja tuo hänet tänne, sillä hän on minulle hyvin tarpeellinen palvelukseen.
kevalo lūko mayā sārddhaṁ vidyate| tvaṁ mārkaṁ saṅginaṁ kṛtvāgaccha yataḥ sa paricaryyayā mamopakārī bhaviṣyati,
12 Mutta Tykikuksen minä olen lähettänyt Efesoon.
tukhikañcāham iphiṣanagaraṁ preṣitavān|
13 Tuo tullessasi päällysvaippa, jonka jätin Trooaaseen Karpuksen luo, ja kirjat, ennen kaikkea pergamentit.
yad ācchādanavastraṁ troyānagare kārpasya sannidhau mayā nikṣiptaṁ tvamāgamanasamaye tat pustakāni ca viśeṣataścarmmagranthān ānaya|
14 Aleksander, vaskiseppä, on tehnyt minulle paljon pahaa; Herra on maksava hänelle hänen tekojensa mukaan.
kāṁsyakāraḥ sikandaro mama bahvaniṣṭaṁ kṛtavān prabhustasya karmmaṇāṁ samucitaphalaṁ dadātu|
15 Kavahda sinäkin häntä, sillä hän on kovin vastustanut meidän sanojamme.
tvamapi tasmāt sāvadhānāstiṣṭha yataḥ so'smākaṁ vākyānām atīva vipakṣo jātaḥ|
16 Ensi kertaa puolustautuessani ei kukaan tullut avukseni, vaan kaikki jättivät minut; älköön sitä heille syyksi luettako.
mama prathamapratyuttarasamaye ko'pi mama sahāyo nābhavat sarvve māṁ paryyatyajan tān prati tasya doṣasya gaṇanā na bhūyāt;
17 Mutta Herra auttoi minua ja vahvisti minua, että sanan julistaminen minun kauttani tulisi täydelleen suoritetuksi, ja kaikki pakanat sen kuulisivat; ja minä pelastuin jalopeuran kidasta.
kintu prabhu rmama sahāyo 'bhavat yathā ca mayā ghoṣaṇā sādhyeta bhinnajātīyāśca sarvve susaṁvādaṁ śṛṇuyustathā mahyaṁ śaktim adadāt tato 'haṁ siṁhasya mukhād uddhṛtaḥ|
18 Ja Herra on vapahtava minut kaikesta ilkivallasta ja pelastava minut taivaalliseen valtakuntaansa; hänelle kunnia aina ja iankaikkisesti! Amen. (aiōn g165)
aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ netuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmen| (aiōn g165)
19 Tervehdys Priskalle ja Akylaalle ja Onesiforuksen huonekunnalle.
tvaṁ priṣkām ākkilam anīṣipharasya parijanāṁśca namaskuru|
20 Erastus jäi Korinttoon, mutta Trofimuksen minä jätin Miletoon sairastamaan.
irāstaḥ karinthanagare 'tiṣṭhat traphimaśca pīḍitatvāt milītanagare mayā vyahīyata|
21 Koeta päästä tulemaan ennen talvea. Tervehdyksen lähettävät sinulle Eubulus ja Pudes ja Linus ja Klaudia ja kaikki veljet.
tvaṁ hemantakālāt pūrvvam āgantuṁ yatasva| ubūlaḥ pūdi rlīnaḥ klaudiyā sarvve bhrātaraśca tvāṁ namaskurvvate|
22 Herra olkoon sinun henkesi kanssa. Armo olkoon teidän kanssanne.
prabhu ryīśuḥ khrīṣṭastavātmanā saha bhūyāt| yuṣmāsvanugraho bhūyāt| āmen|

< 2 Timoteukselle 4 >