< Roomlased 8 >

1 Niisiis ei ole nüüd mingit hukkamõistu neile, kes on Kristuses Jeesuses.
yē janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti tē'dhunā daṇḍārhā na bhavanti|
2 Elu vaimu seadus Kristuses Jeesuses on vabastanud mind patu ja surma seadusest.
jīvanadāyakasyātmanō vyavasthā khrīṣṭayīśunā pāpamaraṇayō rvyavasthātō māmamōcayat|
3 Mida seadus ei suutnud teha, sest see oli meie patuse loomuse, tõttu võimetu, oli võimeline tegema Jumal! Jumal tegeles kogu patu probleemiga, saates oma Poja inimkujul, ja purustas patu võimu meie patuses inimloomuses.
yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvarō nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca prēṣya tasya śarīrē pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|
4 Nii saaksime täita seaduse head nõuded Vaimu, mitte oma patust loomust järgides.
tataḥ śārīrikaṁ nācaritvāsmābhirātmikam ācaradbhirvyavasthāgranthē nirddiṣṭāni puṇyakarmmāṇi sarvvāṇi sādhyantē|
5 Need, kes järgivad oma patust loomust, on patuste asjadega hõivatud, aga need, kes järgivad Vaimu, keskenduvad vaimulikele asjadele.
yē śārīrikācāriṇastē śārīrikān viṣayān bhāvayanti yē cātmikācāriṇastē ātmanō viṣayān bhāvayanti|
6 Patuse inimliku mõtteviisi lõpptulemus on surm, kuid Vaimu juhitud mõtteviis toob elu ja rahu.
śārīrikabhāvasya phalaṁ mr̥tyuḥ kiñcātmikabhāvasya phalē jīvanaṁ śāntiśca|
7 Patune inimlik mõtteviis on vaenulik Jumala suhtes, sest see keeldub Jumala seadusele kuuletumast. Õigupoolest see ei suudagi,
yataḥ śārīrikabhāva īśvarasya viruddhaḥ śatrutābhāva ēva sa īśvarasya vyavasthāyā adhīnō na bhavati bhavituñca na śaknōti|
8 ja need, kes järgivad oma patust loomust, ei suuda iial Jumalale meelepärased olla.
ētasmāt śārīrikācāriṣu tōṣṭum īśvarēṇa na śakyaṁ|
9 Kuid teie ei järgi oma patust loomust, vaid Vaimu – kui on tõsi, et Jumala Vaim elab teis. Sest need, kelles ei ole Kristuse Vaim, ei kuulu talle.
kintvīśvarasyātmā yadi yuṣmākaṁ madhyē vasati tarhi yūyaṁ śārīrikācāriṇō na santa ātmikācāriṇō bhavathaḥ| yasmin tu khrīṣṭasyātmā na vidyatē sa tatsambhavō nahi|
10 Aga kui Kristus on teie sees, siis kuigi teie ihu sureb patu tõttu, annab Vaim teile elu, sest nüüd olete Jumala ees õiged.
yadi khrīṣṭō yuṣmān adhitiṣṭhati tarhi pāpam uddiśya śarīraṁ mr̥taṁ kintu puṇyamuddiśyātmā jīvati|
11 Teie sees elab tema Vaim, kes äratas Jeesuse surnuist üles. Tema, kes äratas Jeesuse surnuist üles, annab elu ka teie surnud ihule oma Vaimu kaudu, kes teis elab.
mr̥tagaṇād yīśu ryēnōtthāpitastasyātmā yadi yuṣmanmadhyē vasati tarhi mr̥tagaṇāt khrīṣṭasya sa utthāpayitā yuṣmanmadhyavāsinā svakīyātmanā yuṣmākaṁ mr̥tadēhānapi puna rjīvayiṣyati|
12 Niisiis, vennad ja õed, me ei pea järgima oma patust loomust, mis tegutseb vastavalt meie inimlikele soovidele.
hē bhrātr̥gaṇa śarīrasya vayamadhamarṇā na bhavāmō'taḥ śārīrikācārō'smābhi rna karttavyaḥ|
13 Sest kui te elate oma patuse loomuse valitsemise all, siis te surete. Aga kui te järgite Vaimu teguviisi ja surmate kurja, mida teete, siis te elate.
yadi yūyaṁ śarīrikācāriṇō bhavēta tarhi yuṣmābhi rmarttavyamēva kintvātmanā yadi śarīrakarmmāṇi ghātayēta tarhi jīviṣyatha|
14 Kõik, keda Jumala Vaim juhib, on Jumala lapsed.
yatō yāvantō lōkā īśvarasyātmanākr̥ṣyantē tē sarvva īśvarasya santānā bhavanti|
15 Teile ei ole antud vaimu, mis teid veel kord orjastaks ja kohutaks. Ei, see Vaim, mille saite, teeb teist lapsed Jumala perekonnas. Nüüd võime valjusti hüüda: „Jumal on meie Isa!“
yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yēna bhāvēnēśvaraṁ pitaḥ pitariti prōcya sambōdhayatha tādr̥śaṁ dattakaputratvabhāvam prāpnuta|
16 Vaim ise on meiega nõus, et me oleme Jumala lapsed.
aparañca vayam īśvarasya santānā ētasmin pavitra ātmā svayam asmākam ātmābhiḥ sārddhaṁ pramāṇaṁ dadāti|
17 Kui oleme tema lapsed, siis oleme tema pärijad. Me oleme Jumala pärijad ja koos Kristusega kaaspärijad. Aga kui tahame osa saada tema auhiilgusest, peame osa saama tema kannatustest.
ataēva vayaṁ yadi santānāstarhyadhikāriṇaḥ, arthād īśvarasya svattvādhikāriṇaḥ khrīṣṭēna sahādhikāriṇaśca bhavāmaḥ; aparaṁ tēna sārddhaṁ yadi duḥkhabhāginō bhavāmastarhi tasya vibhavasyāpi bhāginō bhaviṣyāmaḥ|
18 Siiski olen veendunud, et see, mida praegu kannatame, ei ole midagi, võrreldes tulevase auhiilgusega, mis meile ilmutatakse.
kintvasmāsu yō bhāvīvibhavaḥ prakāśiṣyatē tasya samīpē varttamānakālīnaṁ duḥkhamahaṁ tr̥ṇāya manyē|
19 Kogu loodu ootab kannatlikult ja igatseb, et Jumal avalikustaks oma lapsed.
yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apēkṣatē|
20 Sest Jumal lubas loomise eesmärgil nurja minna.
aparañca prāṇigaṇaḥ svairam alīkatāyā vaśīkr̥tō nābhavat
21 Kuid loodu ise ootab lootuses aega, mil ta vabaneb lagunemise orjusest ja saab osa Jumala laste aulisest vabadusest.
kintu prāṇigaṇō'pi naśvaratādhīnatvāt muktaḥ san īśvarasya santānānāṁ paramamuktiṁ prāpsyatītyabhiprāyēṇa vaśīkartrā vaśīcakrē|
22 Me teame, et kogu loodu ägab igatsusest ja kannatab sünnitusvalusid tänaseni.
aparañca prasūyamānāvad vyathitaḥ san idānīṁ yāvat kr̥tsnaḥ prāṇigaṇa ārttasvaraṁ karōtīti vayaṁ jānīmaḥ|
23 Mitte ainult loodu, vaid ka meie, kel on Vaimu eelmaitse, ägame sisemiselt, kui ootame oma ihu lunastamist, et Jumal meid „lapsendaks“.
kēvalaḥ sa iti nahi kintu prathamajātaphalasvarūpam ātmānaṁ prāptā vayamapi dattakaputratvapadaprāptim arthāt śarīrasya muktiṁ pratīkṣamāṇāstadvad antarārttarāvaṁ kurmmaḥ|
24 Sest meid päästeti lootuse kaudu. Kuid lootus, mida on juba näha, ei ole üldse lootus. Kes loodab seda, mida ta juba näeb?
vayaṁ pratyāśayā trāṇam alabhāmahi kintu pratyakṣavastunō yā pratyāśā sā pratyāśā nahi, yatō manuṣyō yat samīkṣatē tasya pratyāśāṁ kutaḥ kariṣyati?
25 Kuna loodame seda, mida me ei ole veel näinud, siis ootame seda kannatlikult.
yad apratyakṣaṁ tasya pratyāśāṁ yadi vayaṁ kurvvīmahi tarhi dhairyyam avalambya pratīkṣāmahē|
26 Samamoodi aitab Vaim meid meie nõrkuses. Me ei tea, kuidas Jumalaga rääkida, aga Vaim ise palub koos meiega ja meie kaudu ägamistega, mida ei ole võimalik sõnadesse panna.
tata ātmāpi svayam asmākaṁ durbbalatāyāḥ sahāyatvaṁ karōti; yataḥ kiṁ prārthitavyaṁ tad bōddhuṁ vayaṁ na śaknumaḥ, kintvaspaṣṭairārttarāvairātmā svayam asmannimittaṁ nivēdayati|
27 Tema, kes uurib läbi kõigi mõtteviisi, teab Vaimu ajendeid, sest Vaim kaitseb usklike ees Jumala huve.
aparam īśvarābhimatarūpēṇa pavitralōkānāṁ kr̥tē nivēdayati ya ātmā tasyābhiprāyō'ntaryyāminā jñāyatē|
28 Me teame, et Jumal tegutseb kõiges nende heaks, kes teda armastavad, keda ta on kutsunud oma plaanist osa saama.
aparam īśvarīyanirūpaṇānusārēṇāhūtāḥ santō yē tasmin prīyantē sarvvāṇi militvā tēṣāṁ maṅgalaṁ sādhayanti, ētad vayaṁ jānīmaḥ|
29 Sest Jumal, kes neid ette valis, eraldas neid olema nagu tema Poeg, et Poeg oleks paljudest vendadest ja õdedest esimene.
yata īśvarō bahubhrātr̥ṇāṁ madhyē svaputraṁ jyēṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkr̥tavān tān tasya pratimūrtyāḥ sādr̥śyaprāptyarthaṁ nyayuṁkta|
30 Keda ta valis, neid ta ka kutsus, ning keda ta kutsus, tegi ta ka õigeks, ning neid, kelle ta õigeks tegi, on ta ka austanud.
aparañca tēna yē niyuktāsta āhūtā api yē ca tēnāhūtāstē sapuṇyīkr̥tāḥ, yē ca tēna sapuṇyīkr̥tāstē vibhavayuktāḥ|
31 Missugune on siis meie vastus kõigele sellele? Kui Jumal on meie poolt, kes võib olla meie vastu?
ityatra vayaṁ kiṁ brūmaḥ? īśvarō yadyasmākaṁ sapakṣō bhavati tarhi kō vipakṣō'smākaṁ?
32 Kas siis Jumal, kes oma Poegagi tagasi ei hoidnud, vaid andis ta meie kõigi eest, ei anna heldelt meile ka kõike muud?
ātmaputraṁ na rakṣitvā yō'smākaṁ sarvvēṣāṁ kr̥tē taṁ pradattavān sa kiṁ tēna sahāsmabhyam anyāni sarvvāṇi na dāsyati?
33 Kes võib Jumala erilist rahvast milleski süüdistada? Jumal on see, kes teeb meid õigeks,
īśvarasyābhirucitēṣu kēna dōṣa ārōpayiṣyatē? ya īśvarastān puṇyavata iva gaṇayati kiṁ tēna?
34 nii et kes saab meid hukka mõista? Kristus Jeesus, kes suri – mis veelgi olulisem, kes surnuist üles äratati –, seisab Jumala paremal käel ja esindab meie juhtumit.
aparaṁ tēbhyō daṇḍadānājñā vā kēna kariṣyatē? yō'smannimittaṁ prāṇān tyaktavān kēvalaṁ tanna kintu mr̥tagaṇamadhyād utthitavān, api cēśvarasya dakṣiṇē pārśvē tiṣṭhan adyāpyasmākaṁ nimittaṁ prārthata ēvambhūtō yaḥ khrīṣṭaḥ kiṁ tēna?
35 Kes saab meid lahutada Kristuse armastusest? Kas rõhumine, kitsikus või tagakiusamine? Või nälg, vaesus, oht ja vägivald?
asmābhiḥ saha khrīṣṭasya prēmavicchēdaṁ janayituṁ kaḥ śaknōti? klēśō vyasanaṁ vā tāḍanā vā durbhikṣaṁ vā vastrahīnatvaṁ vā prāṇasaṁśayō vā khaṅgō vā kimētāni śaknuvanti?
36 Just nagu Pühakiri ütleb: „Sinu pärast oli meil kogu aeg oht saada tapetud. Meid koheldi nagu tapale viidavaid lambaid.“
kintu likhitam āstē, yathā, vayaṁ tava nimittaṁ smō mr̥tyuvaktrē'khilaṁ dinaṁ| balirdēyō yathā mēṣō vayaṁ gaṇyāmahē tathā|
37 Ei, kõiges, mis meiega juhtub, oleme rohkem kui võitjad tema kaudu, kes meid armastab.
aparaṁ yō'smāsu prīyatē tēnaitāsu vipatsu vayaṁ samyag vijayāmahē|
38 Olen täiesti veendunud, et ei elu ega surm, ei inglid ega kurjad vaimud, ei olevik ega tulevik, ei võimud,
yatō'smākaṁ prabhunā yīśukhrīṣṭēnēśvarasya yat prēma tasmād asmākaṁ vicchēdaṁ janayituṁ mr̥tyu rjīvanaṁ vā divyadūtā vā balavantō mukhyadūtā vā varttamānō vā bhaviṣyan kālō vā uccapadaṁ vā nīcapadaṁ vāparaṁ kimapi sr̥ṣṭavastu
39 ei kõrgus ega sügavus, tegelikult mitte miski kogu loodus ei saa meid lahutada Jumala armastusest, mis on Kristuses Jeesuses, meie Issandas.
vaitēṣāṁ kēnāpi na śakyamityasmin dr̥ḍhaviśvāsō mamāstē|

< Roomlased 8 >