< Roomlased 15 >

1 Need meie hulgas, kes on vaimulikult tugevad, peaksid toetama neid, kes on vaimulikult nõrgad. Me ei tohiks ainult oma tahtmise järgi talitada.
balavadbhirasmābhi rdurbbalānāṁ daurbbalyaṁ sōḍhavyaṁ na ca svēṣām iṣṭācāra ācaritavyaḥ|
2 Me kõik peaksime julgustama teisi tegema seda, mis on moraalselt õige, ja neid innustama.
asmākam ēkaikō janaḥ svasamīpavāsinō hitārthaṁ niṣṭhārthañca tasyaivēṣṭācāram ācaratu|
3 Kristus ei elanud selleks, et oma tahtmise järgi talitada, vaid nagu Pühakiri tema kohta ütleb: „Nende solvangud, kes on sind teotanud, on langenud minu peale.“
yataḥ khrīṣṭō'pi nijēṣṭācāraṁ nācaritavān, yathā likhitam āstē, tvannindakagaṇasyaiva nindābhi rninditō'smyahaṁ|
4 Need Pühakirja tekstid pandi minevikus kirja, et aidata meil mõista ja et meid julgustada, et suudaksime kannatlikult lootuses oodata.
aparañca vayaṁ yat sahiṣṇutāsāntvanayō rjanakēna śāstrēṇa pratyāśāṁ labhēmahi tannimittaṁ pūrvvakālē likhitāni sarvvavacanānyasmākam upadēśārthamēva lilikhirē|
5 Aidaku Jumal, kes annab kannatlikkust ja julgustust, olla isekeskis täielikult ühel nõul, kui te järgite Kristust Jeesust,
sahiṣṇutāsāntvanayōrākarō ya īśvaraḥ sa ēvaṁ karōtu yat prabhu ryīśukhrīṣṭa iva yuṣmākam ēkajanō'nyajanēna sārddhaṁ manasa aikyam ācarēt;
6 nii et te saaksite ühel meelel ja ühel häälel koos austada Jumalat, meie Issanda Jeesus Kristuse Isa!
yūyañca sarvva ēkacittā bhūtvā mukhaikēnēvāsmatprabhuyīśukhrīṣṭasya piturīśvarasya guṇān kīrttayēta|
7 Nõnda siis võtke üksteist vastu, nagu Kristus on teid vastu võtnud, ja andke au Jumalale.
aparam īśvarasya mahimnaḥ prakāśārthaṁ khrīṣṭō yathā yuṣmān pratyagr̥hlāt tathā yuṣmākamapyēkō janō'nyajanaṁ pratigr̥hlātu|
8 Ma püsin arvamuse juures, et Kristus tuli teenijana juutide juurde, et näidata, et Jumal räägib tõtt ja peab tõotusi, mille ta nende esiisadele andis.
yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
9 Ta tuli ka selleks, et võõramaalased võiksid ülistada Jumalat tema halastuse eest, nagu Pühakiri ütleb: „Seepärast ma ülistan sind võõramaalaste keskel; ma laulan kiitust sinu nimele.“
tasya dayālutvācca bhinnajātīyā yad īśvarasya guṇān kīrttayēyustadarthaṁ yīśuḥ khrīṣṭastvakchēdaniyamasya nighnō'bhavad ityahaṁ vadāmi| yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||
10 Ja samuti: „Võõramaalased, ülistage koos tema rahvaga!“
aparamapi likhitam āstē, hē anyajātayō yūyaṁ samaṁ nandata tajjanaiḥ|
11 Ja veel: „Kõik te võõramaalased, ülistage Issandat, ülistagu teda kõik rahvad.“
punaśca likhitam āstē, hē sarvvadēśinō yūyaṁ dhanyaṁ brūta parēśvaraṁ| hē tadīyanarā yūyaṁ kurudhvaṁ tatpraśaṁsanaṁ||
12 Ja veel ütleb Jesaja: „Iisai järeltulija hakkab rahvaid valitsema ja võõramaalased panevad temale oma lootuse.“
apara yīśāyiyō'pi lilēkha, yīśayasya tu yat mūlaṁ tat prakāśiṣyatē tadā| sarvvajātīyanr̥ṇāñca śāsakaḥ samudēṣyati| tatrānyadēśilōkaiśca pratyāśā prakariṣyatē||
13 Täitku lootuse Jumal teid täielikult kogu rõõmu ja rahuga, kui te usute temasse, nii et teie lootus oleks Püha Vaimu väes ülevoolav!
ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|
14 Olen veendunud, et teie, mu vennad ja õed, olete täis headust ning igasuguseid teadmisi, nii et olete hästi võimelised üksteist õpetama.
hē bhrātarō yūyaṁ sadbhāvayuktāḥ sarvvaprakārēṇa jñānēna ca sampūrṇāḥ parasparōpadēśē ca tatparā ityahaṁ niścitaṁ jānāmi,
15 Olen teile mõnest teemast kirjutades olnud otsekohene, kuid see on üksnes teile meelde tuletamiseks. Sest Jumal andis mulle armu
tathāpyahaṁ yat pragalbhatarō bhavan yuṣmān prabōdhayāmi tasyaikaṁ kāraṇamidaṁ|
16 olla Kristuse Jeesuse teenija võõramaalaste jaoks, nagu preester, kes jagab Jumala head sõnumit, nii et nad võiksid saada vastuvõetavaks ohvrianniks, mille teeb pühaks Püha Vaim.
bhinnajātīyāḥ pavitrēṇātmanā pāvitanaivēdyarūpā bhūtvā yad grāhyā bhavēyustannimittamaham īśvarasya susaṁvādaṁ pracārayituṁ bhinnajātīyānāṁ madhyē yīśukhrīṣṭasya sēvakatvaṁ dānaṁ īśvarāt labdhavānasmi|
17 Niisiis, isegi kui mul on midagi, millest Jumala teenimise tõttu kiidelda
īśvaraṁ prati yīśukhrīṣṭēna mama ślāghākaraṇasya kāraṇam āstē|
18 (ma ei söandaks rääkida millestki sellisest, välja arvatud sellest, mida Kristus on minu kaudu teinud), olen juhtinud võõramaalased sõnakuulmise juurde oma õpetuse ja näitliku selgituse abil ning
bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,
19 tunnustähtede ja imetegude väe abil, mis on tehtud Püha Vaimu väega. Jeruusalemmast kuni Illüüriani − igal pool olen täielikult jaganud Kristuse head sõnumit.
kēvalaṁ tānyēva vinānyasya kasyacit karmmaṇō varṇanāṁ karttuṁ pragalbhō na bhavāmi| tasmāt ā yirūśālama illūrikaṁ yāvat sarvvatra khrīṣṭasya susaṁvādaṁ prācārayaṁ|
20 Õigupoolest olin innukas jagama head sõnumit kohtades, kus Kristuse nime ei olnud veel kuuldud, et ma ei ehitaks sellele, mida teised olid varem teinud.
anyēna nicitāyāṁ bhittāvahaṁ yanna nicinōmi tannimittaṁ yatra yatra sthānē khrīṣṭasya nāma kadāpi kēnāpi na jñāpitaṁ tatra tatra susaṁvādaṁ pracārayitum ahaṁ yatē|
21 Nagu Pühakiri ütleb: „Need, kellele ei olnud head sõnumit räägitud, leiavad ta, ja need, kes ei olnud kuulnud, saavad aru.“
yādr̥śaṁ likhitam āstē, yai rvārttā tasya na prāptā darśanaṁ taistu lapsyatē| yaiśca naiva śrutaṁ kiñcit bōddhuṁ śakṣyanti tē janāḥ||
22 Seepärast on nii palju kordi mind takistatud, et ma teie juurde ei tuleks.
tasmād yuṣmatsamīpagamanād ahaṁ muhurmuhu rnivāritō'bhavaṁ|
23 Aga nüüd, kui siin kusagil ei ole jäänud tööd teha ja kuna ma olen igatsenud palju aastaid teid külastada,
kintvidānīm atra pradēśēṣu mayā na gataṁ sthānaṁ kimapi nāvaśiṣyatē yuṣmatsamīpaṁ gantuṁ bahuvatsarānārabhya māmakīnākāṅkṣā ca vidyata iti hētōḥ
24 loodan ma Hispaaniasse reisides teid möödaminnes näha. Ehk saate anda mulle abi mu teekonnaks, kui oleme saanud mõnda aega rõõmsalt koos olla.
spāniyādēśagamanakālē'haṁ yuṣmanmadhyēna gacchan yuṣmān ālōkiṣyē, tataḥ paraṁ yuṣmatsambhāṣaṇēna tr̥ptiṁ parilabhya taddēśagamanārthaṁ yuṣmābhi rvisarjayiṣyē, īdr̥śī madīyā pratyāśā vidyatē|
25 Hetkel olen teel Jeruusalemma, et aidata sealseid usklikke,
kintu sāmprataṁ pavitralōkānāṁ sēvanāya yirūśālamnagaraṁ vrajāmi|
26 sest usklikud Makedoonias ja Ahhaias arvasid, et on hea mõte saata annetus vaestele Jeruusalemma usklike hulgas.
yatō yirūśālamasthapavitralōkānāṁ madhyē yē daridrā arthaviśrāṇanēna tānupakarttuṁ mākidaniyādēśīyā ākhāyādēśīyāśca lōkā aicchan|
27 Nad tegid seda hea meelega, sest nad on nende võlglased. Nüüd, kui võõramaalased saavad osa nende vaimulikest eesõigustest, on nad selle eest võlgu juudi usklikele, et aidata neid materiaalsete asjadega.
ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|
28 Niisiis, kui olen saanud selle tehtud ja olen selle annetuse turvaliselt nendeni toimetanud, tulen Hispaaniasse teel olles teile külla.
atō mayā tat karmma sādhayitvā tasmin phalē tēbhyaḥ samarpitē yuṣmanmadhyēna spāniyādēśō gamiṣyatē|
29 Ma tean, et kui ma tulen, annab Kristus meile täieliku õnnistuse.
yuṣmatsamīpē mamāgamanasamayē khrīṣṭasya susaṁvādasya pūrṇavarēṇa sambalitaḥ san aham āgamiṣyāmi iti mayā jñāyatē|
30 Ma tahan julgustada teid, mu vennad ja õed, meie Issanda Jeesuse Kristuse kaudu ja Vaimu armastuse kaudu ühinema koos minu eest tõsiselt palvetama.
hē bhrātr̥gaṇa prabhō ryīśukhrīṣṭasya nāmnā pavitrasyātmānaḥ prēmnā ca vinayē'haṁ
31 Palvetage, et ma võiksin olla Juudamaal uskmatute eest kaitstud. Palvetage, et Jeruusalemma usklikud võtaksid mu sealse töö hea meelega vastu.
yihūdādēśasthānām aviśvāsilōkānāṁ karēbhyō yadahaṁ rakṣāṁ labhēya madīyaitēna sēvanakarmmaṇā ca yad yirūśālamasthāḥ pavitralōkāstuṣyēyuḥ,
32 Palvetage, et tuleksin teie juurde rõõmuga, kui Jumal tahab, et võiksime üksteise seltskonnast rõõmu tunda.
tadarthaṁ yūyaṁ matkr̥ta īśvarāya prārthayamāṇā yatadhvaṁ tēnāham īśvarēcchayā sānandaṁ yuṣmatsamīpaṁ gatvā yuṣmābhiḥ sahitaḥ prāṇān āpyāyituṁ pārayiṣyāmi|
33 Olgu rahu Jumal teie kõikidega. Aamen.
śāntidāyaka īśvarō yuṣmākaṁ sarvvēṣāṁ saṅgī bhūyāt| iti|

< Roomlased 15 >