< Roomlased 11 >

1 Aga ma küsin siis: „Kas Jumal on oma rahva hüljanud?“Muidugi mitte! Mina ise olen iisraellane, Benjamini suguharust.
īśvarēṇa svīkīyalōkā apasāritā ahaṁ kim īdr̥śaṁ vākyaṁ bravīmi? tanna bhavatu yatō'hamapi binyāmīnagōtrīya ibrāhīmavaṁśīya isrāyēlīyalōkō'smi|
2 Jumal ei ole oma valitud rahvast hüljanud. Kas te ei mäleta, mida Pühakiri ütleb Eelija kohta? Kuidas ta kurtis Jumalale Iisraeli pärast ja ütles:
īśvarēṇa pūrvvaṁ yē pradr̥ṣṭāstē svakīyalōkā apasāritā iti nahi| aparam ēliyōpākhyānē śāstrē yallikhitam āstē tad yūyaṁ kiṁ na jānītha?
3 „Issand, nad on tapnud su prohvetid ja hävitanud su altarid. Mina olen ainus, kes on järele jäänud, ja nad püüavad ka mind tappa!“
hē paramēśvara lōkāstvadīyāḥ sarvvā yajñavēdīrabhañjan tathā tava bhaviṣyadvādinaḥ sarvvān aghnan kēvala ēkō'ham avaśiṣṭa āsē tē mamāpi prāṇān nāśayituṁ cēṣṭanatē, ētāṁ kathām isrāyēlīyalōkānāṁ viruddham ēliya īśvarāya nivēdayāmāsa|
4 Kuidas Jumal talle vastas? „Mul on veel alles seitse tuhat, kes ei ole Baali kummardanud.“
tatastaṁ pratīśvarasyōttaraṁ kiṁ jātaṁ? bālnāmnō dēvasya sākṣāt yai rjānūni na pātitāni tādr̥śāḥ sapta sahasrāṇi lōkā avaśēṣitā mayā|
5 Tänapäeval on olukord täpselt sama: ikka veel on alles mõned ustavad inimesed, kes on Jumala armust valitud.
tadvad ētasmin varttamānakālē'pi anugrahēṇābhirucitāstēṣām avaśiṣṭāḥ katipayā lōkāḥ santi|
6 Ja kuna see on armust, siis ilmselgelt ei põhine see inimeste tegudel, muidu arm ei oleks arm!
ataēva tad yadyanugrahēṇa bhavati tarhi kriyayā na bhavati nō cēd anugrahō'nanugraha ēva, yadi vā kriyayā bhavati tarhyanugrahēṇa na bhavati nō cēt kriyā kriyaiva na bhavati|
7 Mida me siis järeldame? Et Iisraeli rahvas ei saavutanud seda, mille poole nad püüdlesid, vaid ainult valitud saavutasid, kuna ülejäänute süda muutus kõvaks.
tarhi kiṁ? isrāyēlīyalōkā yad amr̥gayanta tanna prāpuḥ| kintvabhirucitalōkāstat prāpustadanyē sarvva andhībhūtāḥ|
8 Nagu Pühakiri ütleb: „Jumal nüristas nende mõistuse, nii et nende silmad ei näinud ja kõrvad ei kuulnud kuni sellesama päevani.“
yathā likhitam āstē, ghōranidrālutābhāvaṁ dr̥ṣṭihīnē ca lōcanē| karṇau śrutivihīnau ca pradadau tēbhya īśvaraḥ||
9 Taavet lisab: „Saagu nende peod neile lõksuks, võrguks, mis nad kinni püüab, kiusatuseks, mis toob karistuse.
ētēsmin dāyūdapi likhitavān yathā, atō bhuktyāsanaṁ tēṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati||
10 Saagu nende silmad pimedaks, et nad ei näeks, ja olgu nad alati rõhutud meeleolu tõttu küüru vajunud.“
bhaviṣyanti tathāndhāstē nētraiḥ paśyanti nō yathā| vēpathuḥ kaṭidēśasya tēṣāṁ nityaṁ bhaviṣyati||
11 Kas ma siis ütlen, et nad komistasid ja kukkusid seetõttu täielikult läbi? Üldsegi mitte! Aga nende vigade tagajärjel tuli pääste teistele rahvastele ja „muutis nad kiivaks“.
patanārthaṁ tē skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyōginaḥ karttuṁ tēṣāṁ patanād itaradēśīyalōkaiḥ paritrāṇaṁ prāptaṁ|
12 Kui nüüd isegi nende läbikukkumisest on maailmale kasu ja nende kahjust on tulu võõramaalastele, kui palju kasulikum oleks olnud, kui nad oleksid täitnud täielikult selle, missugused nad oleksid pidanud olema.
tēṣāṁ patanaṁ yadi jagatō lōkānāṁ lābhajanakam abhavat tēṣāṁ hrāsō'pi yadi bhinnadēśināṁ lābhajanakō'bhavat tarhi tēṣāṁ vr̥ddhiḥ kati lābhajanikā bhaviṣyati?
13 Lubage, ma kõnelen nüüd teile, võõramaalased. Niivõrd kui ma olen võõramaalaste misjonär, kiitlen ma oma tegevusest,
atō hē anyadēśinō yuṣmān sambōdhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyōgaṁ janayan tēṣāṁ madhyē kiyatāṁ lōkānāṁ yathā paritrāṇaṁ sādhayāmi
14 et ma kuidagi saaksin muuta oma rahva kadedaks ja päästa mõned neist.
tannimittam anyadēśināṁ nikaṭē prēritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|
15 Kui seetõttu, et nemad hülgavad Jumala, saab maailm Jumalaga sõbraks, siis ärkaksid surnud ellu seetõttu, kui nad Jumala vastu võtaksid!
tēṣāṁ nigrahēṇa yadīśvarēṇa saha jagatō janānāṁ mēlanaṁ jātaṁ tarhi tēṣām anugr̥hītatvaṁ mr̥tadēhē yathā jīvanalābhastadvat kiṁ na bhaviṣyati?
16 Kui ohvrianniks antud leivataigna esimene osa on püha, siis on ka ülejäänu püha; kui puu juured on pühad, on pühad ka oksad.
aparaṁ prathamajātaṁ phalaṁ yadi pavitraṁ bhavati tarhi sarvvamēva phalaṁ pavitraṁ bhaviṣyati; tathā mūlaṁ yadi pavitraṁ bhavati tarhi śākhā api tathaiva bhaviṣyanti|
17 Kui nüüd mõni oks on ära murtud ja teie − metsik õlipuuvõsu − olete külge poogitud ja saate koos nendega kasulikku toidust õlipuu juurtest,
kiyatīnāṁ śākhānāṁ chēdanē kr̥tē tvaṁ vanyajitavr̥kṣasya śākhā bhūtvā yadi tacchākhānāṁ sthānē rōpitā sati jitavr̥kṣīyamūlasya rasaṁ bhuṁkṣē,
18 siis ei tohi te teisi oksi põlata. Kui teil on kiusatus kiidelda, tuletage meelde, et teie ei hoia üleval juuri, vaid juured teid.
tarhi tāsāṁ bhinnaśākhānāṁ viruddhaṁ māṁ garvvīḥ; yadi garvvasi tarhi tvaṁ mūlaṁ yanna dhārayasi kintu mūlaṁ tvāṁ dhārayatīti saṁsmara|
19 Te võite väita: „Oksad murti ära, et mind saaks külge pookida.“
aparañca yadi vadasi māṁ rōpayituṁ tāḥ śākhā vibhannā abhavan;
20 Olgu pealegi, aga nad murti ära, sest nad ei uskunud Jumalasse, ja teie püsite, sest usute Jumalasse. Ärge olge endast heal arvamusel, vaid olge aupaklikud,
bhadram, apratyayakāraṇāt tē vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ rōpitō jātastasmād ahaṅkāram akr̥tvā sasādhvasō bhava|
21 sest kui Jumal ei säästnud algseid oksi, ei säästa ta teidki.
yata īśvarō yadi svābhāvikīḥ śākhā na rakṣati tarhi sāvadhānō bhava cēt tvāmapi na sthāpayati|
22 Te peaksite tunnustama Jumala headust ja karmust − ta oli karm langenutega, kuid Jumal on hea teiega, kuni usute tema headusesse −, muidu eemaldatakse ka teid.
ityatrēśvarasya yādr̥śī kr̥pā tādr̥śaṁ bhayānakatvamapi tvayā dr̥śyatāṁ; yē patitāstān prati tasya bhayānakatvaṁ dr̥śyatāṁ, tvañca yadi tatkr̥pāśritastiṣṭhasi tarhi tvāṁ prati kr̥pā drakṣyatē; nō cēt tvamapi tadvat chinnō bhaviṣyasi|
23 Kui nad enam ei keeldu Jumalasse uskumast, võivad ka nemad külge poogitud saada, sest Jumal suudab nad taas puu külge pookida.
aparañca tē yadyapratyayē na tiṣṭhanti tarhi punarapi rōpayiṣyantē yasmāt tān punarapi rōpayitum iśvarasya śaktirāstē|
24 Kui teid oli võimalik metsõlipuu küljest ära lõigata ja siis kultuurõlipuu külge pookida, kui palju kergem oleks neid tagasi pookida puu külge, mis oli loomult nende enda puu.
vanyajitavr̥kṣasya śākhā san tvaṁ yadi tataśchinnō rītivyatyayēnōttamajitavr̥kṣē rōpitō'bhavastarhi tasya vr̥kṣasya svīyā yāḥ śākhāstāḥ kiṁ punaḥ svavr̥kṣē saṁlagituṁ na śaknuvanti?
25 Ma ei taha, et teie, mu vennad ja õed, jätaksite tähelepanuta selle varasemalt varjatud tõe, muidu võite upsakaks muutuda. Osa Iisraeli rahvast muutus kõvasüdameliseks, kuni võõramaalaste sissetulemine on lõpetatud.
hē bhrātarō yuṣmākam ātmābhimānō yanna jāyatē tadarthaṁ mamēdr̥śī vāñchā bhavati yūyaṁ ētannigūḍhatattvam ajānantō yanna tiṣṭhatha; vastutō yāvatkālaṁ sampūrṇarūpēṇa bhinnadēśināṁ saṁgrahō na bhaviṣyati tāvatkālam aṁśatvēna isrāyēlīyalōkānām andhatā sthāsyati;
26 Nii saab päästetud kogu Iisrael. Nagu Pühakiri ütleb: „Päästja tuleb Siionist ja tema pöörab Jaakobi ära vastuhakust Jumalale.
paścāt tē sarvvē paritrāsyantē; ētādr̥śaṁ likhitamapyāstē, āgamiṣyati sīyōnād ēkō yastrāṇadāyakaḥ| adharmmaṁ yākubō vaṁśāt sa tu dūrīkariṣyati|
27 Minu tõotus neile on, et ma võtan ära nende patud.“
tathā dūrīkariṣyāmi tēṣāṁ pāpānyahaṁ yadā| tadā tairēva sārddhaṁ mē niyamō'yaṁ bhaviṣyati|
28 Kuigi nad on hea sõnumi vaenlased − ja seda teie kasuks −, on nad ikkagi valitud rahvas ja nende esiisade tõttu armastatud.
susaṁvādāt tē yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt tē pitr̥lōkānāṁ kr̥tē priyapātrāṇi bhavanti|
29 Jumala ande ja tema kutsumist ei saa tagasi võtta.
yata īśvarasya dānād āhvānāñca paścāttāpō na bhavati|
30 Kunagi olite Jumalale sõnakuulmatud, aga nüüd on Jumal osutanud teile teie sõnakuulmatuse tulemusena halastust.
ataēva pūrvvam īśvarē'viśvāsinaḥ santō'pi yūyaṁ yadvat samprati tēṣām aviśvāsakāraṇād īśvarasya kr̥pāpātrāṇi jātāstadvad
31 Täpselt samamoodi, nagu nad on praegu sõnakuulmatud, nagu olite teie, ilmutatakse ka neile samasugust halastust, mis sai teie osaks.
idānīṁ tē'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakr̥pākāraṇāt tairapi kr̥pā lapsyatē|
32 Sest Jumal kohtles kõiki vangidena nende sõnakuulmatuse tõttu, et ta saaks kõigi peale halastada. (eleēsē g1653)
īśvaraḥ sarvvān prati kr̥pāṁ prakāśayituṁ sarvvān aviśvāsitvēna gaṇayati| (eleēsē g1653)
33 Oh kui sügavad on Jumala küllus, tarkus ja teadmine! Kui hämmastavad on tema otsused, kui kujuteldamatud tema teguviisid!
ahō īśvarasya jñānabuddhirūpayō rdhanayōḥ kīdr̥k prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdr̥g aprāpyaṁ| tasya mārgāśca kīdr̥g anupalakṣyāḥ|
34 Kes saab teada Jumala mõtteid? Kes saab talle nõu anda?
paramēśvarasya saṅkalpaṁ kō jñātavān? tasya mantrī vā kō'bhavat?
35 Kes on kunagi andnud Jumalale midagi, mida Jumalal on kohustus tagasi maksta?
kō vā tasyōpakārī bhr̥tvā tatkr̥tē tēna pratyupakarttavyaḥ?
36 Kõik tuleb temalt, kõik eksisteerib tema kaudu ja kõik on tema jaoks. Au olgu talle igavesti, aamen! (aiōn g165)
yatō vastumātramēva tasmāt tēna tasmai cābhavat tadīyō mahimā sarvvadā prakāśitō bhavatu| iti| (aiōn g165)

< Roomlased 11 >