< Matteus 21 >

1 Jeesus ja tema jüngrid läksid Jeruusalemma. Lähemale jõudes tulid nad Betfage küla juurde Õlimäel. Jeesus saatis kaks jüngrit ette
anantaraṁ tēṣu yirūśālamnagarasya samīpavērttinō jaitunanāmakadharādharasya samīpasthtiṁ baitphagigrāmam āgatēṣu, yīśuḥ śiṣyadvayaṁ prēṣayan jagāda,
2 ja ütles neile: „Minge külla. Sealsamas leiate te kinni seotult eesli koos säluga. Siduge nad lahti ja tooge mulle.
yuvāṁ sammukhasthagrāmaṁ gatvā baddhāṁ yāṁ savatsāṁ garddabhīṁ haṭhāt prāpsyathaḥ, tāṁ mōcayitvā madantikam ānayataṁ|
3 Kui keegi küsib, mida te teete, siis öelge talle: „Issandal on neid vaja“, ja nad saadavad nad jalamaid.“
tatra yadi kaścit kiñcid vakṣyati, tarhi vadiṣyathaḥ, ētasyāṁ prabhōḥ prayōjanamāstē, tēna sa tatkṣaṇāt prahēṣyati|
4 Nii pidi täituma see, mida oli öelnud prohvet:
sīyōnaḥ kanyakāṁ yūyaṁ bhāṣadhvamiti bhāratīṁ| paśya tē namraśīlaḥ san nr̥pa āruhya gardabhīṁ| arthādāruhya tadvatsamāyāsyati tvadantikaṁ|
5 „Öelge Siioni tütrele: „Vaata, sinu Kuningas tuleb su juurde. Ta on alandlik ning ratsutab eesli ja eeslisälu seljas.““
bhaviṣyadvādinōktaṁ vacanamidaṁ tadā saphalamabhūt|
6 Jüngrid läksid ja tegid nii, nagu Jeesus oli õpetanud.
anantaraṁ tau śṣyi yīśō ryathānidēśaṁ taṁ grāmaṁ gatvā
7 Nad tõid kaasa eesli ja sälu. Nad panid nende peale oma ülekuued ja ta istus nende peale.
gardabhīṁ tadvatsañca samānītavantau, paścāt tadupari svīyavasanānī pātayitvā tamārōhayāmāsatuḥ|
8 Paljud rahva hulgas laotasid oma ülekuued tee peale, samal ajal teised lõikasid puude otsast oksi ja panid need tee peale.
tatō bahavō lōkā nijavasanāni pathi prasārayitumārēbhirē, katipayā janāśca pādapaparṇādikaṁ chitvā pathi vistārayāmāsuḥ|
9 Rahvas, kes käis tema ees, ja need, kes tulid tema järel, hüüdsid kõik: „Hosanna Taaveti pojale! Õnnistatud on see, kes tuleb Issanda nimel! Hosanna kõrgustes!“
agragāminaḥ paścādgāminaśca manujā uccairjaya jaya dāyūdaḥ santānēti jagaduḥ paramēśvarasya nāmnā ya āyāti sa dhanyaḥ, sarvvōparisthasvargēpi jayati|
10 Kui Jeesus saabus Jeruusalemma, oli kogu linn elevil. „Kes see on?“küsiti.
itthaṁ tasmin yirūśālamaṁ praviṣṭē kō'yamiti kathanāt kr̥tsnaṁ nagaraṁ cañcalamabhavat|
11 „See on Jeesus, prohvet Galilea Naatsaretist, “vastas rahvahulk.
tatra lōkōḥ kathayāmāsuḥ, ēṣa gālīlpradēśīya-nāsaratīya-bhaviṣyadvādī yīśuḥ|
12 Jeesus läks templisse ja viskas välja kõik inimesed, kes ostsid ja müüsid. Ta lükkas kummuli rahavahetajate lauad ja tuvimüüjate toolid.
anantaraṁ yīśurīśvarasya mandiraṁ praviśya tanmadhyāt krayavikrayiṇō vahiścakāra; vaṇijāṁ mudrāsanānī kapōtavikrayiṇāñcasanānī ca nyuvjayāmāsa|
13 Ta ütles neile: „Pühakiri ütleb: „Minu koda peab hüütama palvekojaks“, aga teie olete selle muutnud röövlikoopaks.“
aparaṁ tānuvāca, ēṣā lipirāstē, "mama gr̥haṁ prārthanāgr̥hamiti vikhyāsyati", kintu yūyaṁ tad dasyūnāṁ gahvaraṁ kr̥tavantaḥ|
14 Pimedad ja lombakad tulid templisse Jeesuse juurde ja ta tegi nad terveks.
tadanantaram andhakhañcalōkāstasya samīpamāgatāḥ, sa tān nirāmayān kr̥tavān|
15 Aga kui ülempreestrid ja vaimulikud õpetajad nägid imetegusid, mida ta tegi, ja lapsi templis hüüdmas: „Hosanna Taaveti pojale!“, olid nad haavunud. „Kas sa kuuled, mida need lapsed ütlevad?“küsisid nad talt.
yadā pradhānayājakā adhyāpakāśca tēna kr̥tānyētāni citrakarmmāṇi dadr̥śuḥ, jaya jaya dāyūdaḥ santāna, mandirē bālakānām ētādr̥śam uccadhvaniṁ śuśruvuśca, tadā mahākruddhā babhūvaḥ,
16 „Jah, “vastas Jeesus. „Kas te ei ole kunagi lugenud Pühakirja, kus on öeldud: „Sa oled korraldanud nii, et lapsed ja imikud ülistavad sind täiuslikult“?“
taṁ papracchuśca, imē yad vadanti, tat kiṁ tvaṁ śr̥ṇōṣi? tatō yīśustān avōcat, satyam; stanyapāyiśiśūnāñca bālakānāñca vaktrataḥ| svakīyaṁ mahimānaṁ tvaṁ saṁprakāśayasi svayaṁ| ētadvākyaṁ yūyaṁ kiṁ nāpaṭhata?
17 Jeesus lahkus neist ja läks linnast välja, et peatuda Betaanias.
tatastān vihāya sa nagarād baithaniyāgrāmaṁ gatvā tatra rajanīṁ yāpayāmāsa|
18 Järgmisel hommikul, kui ta oli teel tagasi linna, tundis ta nälga.
anantaraṁ prabhātē sati yīśuḥ punarapi nagaramāgacchan kṣudhārttō babhūva|
19 Ta nägi tee ääres üht viigipuud, nii läks ta selle juurde, kuid ei leidnud vilju, ainult lehti. Ta ütles viigipuule: „Et sa enam kunagi vilja ei kannaks!“Viigipuu närbus jalamaid. (aiōn g165)
tatō mārgapārśva uḍumbaravr̥kṣamēkaṁ vilōkya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ prōvāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tēna tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ| (aiōn g165)
20 Jüngrid olid seda nähes hämmastunud. „Kuidas see viigipuu nii äkitselt ära närbus?“küsisid nad.
tad dr̥ṣṭvā śiṣyā āścaryyaṁ vijñāya kathayāmāsuḥ, āḥ, uḍumvarapādapō'titūrṇaṁ śuṣkō'bhavat|
21 „Ma ütlen teile tõtt, “vastas Jeesus, „Kui teil oleks tõesti kindel usk Jumalasse ja te ei kahtleks temas, ei suudaks te teha üksnes seda, mis juhtus viigipuuga, vaid palju enamat. Kui te ütleksite sellele mäele: „Tõuse ja heida ennast merre!“, siis nii sünniks!
tatō yīśustānuvāca, yuṣmānahaṁ satyaṁ vadāmi, yadi yūyamasandigdhāḥ pratītha, tarhi yūyamapi kēvalōḍumvarapādapaṁ pratītthaṁ karttuṁ śakṣyatha, tanna, tvaṁ calitvā sāgarē patēti vākyaṁ yuṣmābhirasmina śailē prōktēpi tadaiva tad ghaṭiṣyatē|
22 Te saate kõike, mida te palves palute, kui teil on kindel usk Jumalasse.“
tathā viśvasya prārthya yuṣmābhi ryad yāciṣyatē, tadēva prāpsyatē|
23 Jeesus läks templisse. Ülempreestrid ja valitsevad rahvavanemad tulid tema juurde, kui ta õpetas, ja küsisid: „Mis õigusega sa neid asju teed? Kes sulle selleks õiguse andis?“
anantaraṁ mandiraṁ praviśyōpadēśanasamayē tatsamīpaṁ pradhānayājakāḥ prācīnalōkāścāgatya papracchuḥ, tvayā kēna sāmarthyanaitāni karmmāṇi kriyantē? kēna vā tubhyamētāni sāmarthyāni dattāni?
24 „Mina esitan ka teile küsimuse, “vastas Jeesus. „Kui te vastate mulle, siis ütlen teile, mis õigusega ma neid asju teen.
tatō yīśuḥ pratyavadat, ahamapi yuṣmān vācamēkāṁ pr̥cchāmi, yadi yūyaṁ taduttaraṁ dātuṁ śakṣyatha, tadā kēna sāmarthyēna karmmāṇyētāni karōmi, tadahaṁ yuṣmān vakṣyāmi|
25 Kust oli Johannese ristimine pärit? Kas see oli taevast või inimestelt?“Nad vaidlesid omavahel. „Kui me ütleme: „See oli taevast“, siis küsib ta, miks me temasse ei uskunud.
yōhanō majjanaṁ kasyājñayābhavat? kimīśvarasya manuṣyasya vā? tatastē parasparaṁ vivicya kathayāmāsuḥ, yadīśvarasyēti vadāmastarhi yūyaṁ taṁ kutō na pratyaita? vācamētāṁ vakṣyati|
26 Aga kui ütleme: „See oli inimestelt“, siis pöördub rahvas meie vastu, sest kõik peavad Johannest prohvetiks.“
manuṣyasyēti vaktumapi lōkēbhyō bibhīmaḥ, yataḥ sarvvairapi yōhan bhaviṣyadvādīti jñāyatē|
27 Niisiis vastasid nad Jeesusele: „Me ei tea.“„Siis ei ütle ma teile, mis õigusega ma neid asju teen, “vastas Jeesus.
tasmāt tē yīśuṁ pratyavadan, tad vayaṁ na vidmaḥ| tadā sa tānuktavān, tarhi kēna sāmarathyēna karmmāṇyētānyahaṁ karōmi, tadapyahaṁ yuṣmān na vakṣyāmi|
28 „Aga mida te arvate sellest näitest? Elas kord mees, kellel oli kaks poega. Ta läks esimese poja juurde ja ütles: „Poeg mine täna viinapuuaeda tööle.“
kasyacijjanasya dvau sutāvāstāṁ sa ēkasya sutasya samīpaṁ gatvā jagāda, hē suta, tvamadya mama drākṣākṣētrē karmma kartuṁ vraja|
29 Poeg vastas: „Ei lähe“, kuid pärast oli tal kahju sellepärast, mida ta oli öelnud, ja ta läks tööle.
tataḥ sa uktavān, na yāsyāmi, kintu śēṣē'nutapya jagāma|
30 Mees läks teise poja juurde ja ütles talle sama. Poeg vastas: „Ma lähen, “, aga ei läinud.
anantaraṁ sōnyasutasya samīpaṁ gatvā tathaiva kathtivān; tataḥ sa pratyuvāca, mahēccha yāmi, kintu na gataḥ|
31 Kumb neist kahest pojast tegi seda, mida isa soovis?“„Esimene, “vastasid nad. „Ma räägin teile tõtt: maksukogujad ja prostituudid sisenevad Jumala riiki enne teid, “ütles Jeesus neile.
ētayōḥ putrayō rmadhyē piturabhimataṁ kēna pālitaṁ? yuṣmābhiḥ kiṁ budhyatē? tatastē pratyūcuḥ, prathamēna putrēṇa| tadānīṁ yīśustānuvāca, ahaṁ yuṣmān tathyaṁ vadāmi, caṇḍālā gaṇikāśca yuṣmākamagrata īśvarasya rājyaṁ praviśanti|
32 „Johannes tuli, et näidata teile, kuidas elada Jumalale vastuvõetavalt, ja te ei uskunud teda, kuid maksukogujad ja prostituudid uskusid teda. Hiljem, kui te nägite, mis juhtus, ei kahetsenud ega uskunud te ikkagi.
yatō yuṣmākaṁ samīpaṁ yōhani dharmmapathēnāgatē yūyaṁ taṁ na pratītha, kintu caṇḍālā gaṇikāśca taṁ pratyāyan, tad vilōkyāpi yūyaṁ pratyētuṁ nākhidyadhvaṁ|
33 Siin on veel üks näitlik lugu. Elas kord üks mees, maaomanik, kes istutas viinapuuaja. Ta pani selle ümber tara, valmistas surutõrre ja ehitas vahitorni. Ta andis selle mõnedele renditalunikele rendile ja lahkus siis, et minna teise riiki.
aparamēkaṁ dr̥ṣṭāntaṁ śr̥ṇuta, kaścid gr̥hasthaḥ kṣētrē drākṣālatā rōpayitvā taccaturdikṣu vāraṇīṁ vidhāya tanmadhyē drākṣāyantraṁ sthāpitavān, māñcañca nirmmitavān, tataḥ kr̥ṣakēṣu tat kṣētraṁ samarpya svayaṁ dūradēśaṁ jagāma|
34 Lõikuseajal saatis ta oma sulased talunike juurde, et koguda saak, mis kuulus talle.
tadanantaraṁ phalasamaya upasthitē sa phalāni prāptuṁ kr̥ṣīvalānāṁ samīpaṁ nijadāsān prēṣayāmāsa|
35 Kuid talunikud ründasid tema sulaseid. Üht nad peksid, teise tapsid ja kolmandat viskasid kividega.
kintu kr̥ṣīvalāstasya tān dāsēyān dhr̥tvā kañcana prahr̥tavantaḥ, kañcana pāṣāṇairāhatavantaḥ, kañcana ca hatavantaḥ|
36 Niisiis saatis ta veel sulaseid, aga talunikud tegid nendega sama.
punarapi sa prabhuḥ prathamatō'dhikadāsēyān prēṣayāmāsa, kintu tē tān pratyapi tathaiva cakruḥ|
37 Siis saatis ta oma poja. „Nad austavad mu poega, “mõtles ta endamisi.
anantaraṁ mama sutē gatē taṁ samādariṣyantē, ityuktvā śēṣē sa nijasutaṁ tēṣāṁ sannidhiṁ prēṣayāmāsa|
38 Aga kui talunikud nägid poega, ütlesid nad üksteisele: „Siin on pärija! Tulge! Tapame ta ära, nii et saame tema pärandi endale võtta!“
kintu tē kr̥ṣīvalāḥ sutaṁ vīkṣya parasparam iti mantrayitum ārēbhirē, ayamuttarādhikārī vayamēnaṁ nihatyāsyādhikāraṁ svavaśīkariṣyāmaḥ|
39 Nad haarasid temast kinni, viskasid ta viinapuuaiast välja ja tapsid ta.
paścāt tē taṁ dhr̥tvā drākṣākṣētrād bahiḥ pātayitvābadhiṣuḥ|
40 Kui viinapuuaia omanik tagasi tuleb, mida ta siis nende talunikega teeb?“
yadā sa drākṣākṣētrapatirāgamiṣyati, tadā tān kr̥ṣīvalān kiṁ kariṣyati?
41 Ülempreestrid ja vanemad ütlesid Jeesusele: „Ta mõistab need kurjad mehed kõige kohutavamasse surma ning annab viinapuuaia rendile teistele talunikele, kes annavad talle kindlasti lõikuseajal saaki.“
tatastē pratyavadan, tān kaluṣiṇō dāruṇayātanābhirāhaniṣyati, yē ca samayānukramāt phalāni dāsyanti, tādr̥śēṣu kr̥ṣīvalēṣu kṣētraṁ samarpayiṣyati|
42 „Niisiis, kas te ei ole seda Pühakirjast lugenud?“küsis Jeesus neilt. „„Kivi, mille ehitajad välja praakisid, on saanud peamiseks nurgakiviks. Issand on seda teinud ja see on meie silmis imeline.“
tadā yīśunā tē gaditāḥ, grahaṇaṁ na kr̥taṁ yasya pāṣāṇasya nicāyakaiḥ| pradhānaprastaraḥ kōṇē saēva saṁbhaviṣyati| ētat parēśituḥ karmmāsmadr̥ṣṭāvadbhutaṁ bhavēt| dharmmagranthē likhitamētadvacanaṁ yuṣmābhiḥ kiṁ nāpāṭhi?
43 Sellepärast ma räägingi, et Jumala riik võetakse teilt ära. See antakse inimestele, kes kannavad õiget vilja.
tasmādahaṁ yuṣmān vadāmi, yuṣmatta īśvarīyarājyamapanīya phalōtpādayitranyajātayē dāyiṣyatē|
44 Igaüks, kes langeb selle kivi peale, puruneb, aga kelle peale see kivi langeb, purustatakse täielikult.“
yō jana ētatpāṣāṇōpari patiṣyati, taṁ sa bhaṁkṣyatē, kintvayaṁ pāṣāṇō yasyōpari patiṣyati, taṁ sa dhūlivat cūrṇīkariṣyati|
45 Kui ülempreestrid ja variserid kuulsid tema näitlikke lugusid, mõistsid nad, et ta räägib neist.
tadānīṁ prādhanayājakāḥ phirūśinaśca tasyēmāṁ dr̥ṣṭāntakathāṁ śrutvā sō'smānuddiśya kathitavān, iti vijñāya taṁ dharttuṁ cēṣṭitavantaḥ;
46 Nad tahtsid ta vahistada, kuid kartsid seda, mida rahvas võib teha, sest rahvas uskus, et ta on prohvet.
kintu lōkēbhyō bibhyuḥ, yatō lōkaiḥ sa bhaviṣyadvādītyajñāyi|

< Matteus 21 >