< Markus 1 >

1 Sellega algab hea sõnum Jeesusest Kristusest, Jumala Pojast.
īśvaraputrasya yīśukhrīṣṭasya susaṁvādārambhaḥ|
2 Täpselt nagu prohvet Jesaja kirjutas: „Ma läkitan oma käskjala sinu eel sulle teed valmistama.
bhaviṣyadvādināṁ granthēṣu lipiritthamāstē, paśya svakīyadūtantu tavāgrē prēṣayāmyaham| gatvā tvadīyapanthānaṁ sa hi pariṣkariṣyati|
3 Hääl hüüab kõrbes: „Valmistage Issandale teed! Tehke sirgeks tema teerajad.““
"paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|" ityētat prāntarē vākyaṁ vadataḥ kasyacidravaḥ||
4 Johannes tuli kõrbesse ristima ja kuulutas meeleparanduse ristimist pattude andeksandmiseks.
saēva yōhan prāntarē majjitavān tathā pāpamārjananimittaṁ manōvyāvarttakamajjanasya kathāñca pracāritavān|
5 Kogu rahvas Juudamaalt ja Jeruusalemmast läks tema juurde. Nad tunnistasid avalikult oma patte ja nad ristiti Jordani jões.
tatō yihūdādēśayirūśālamnagaranivāsinaḥ sarvvē lōkā bahi rbhūtvā tasya samīpamāgatya svāni svāni pāpānyaṅgīkr̥tya yarddananadyāṁ tēna majjitā babhūvuḥ|
6 Johannese riided olid tehtud kaamelikarvadest ja riiete peal kandis ta nahkvööd. Ta sõi jaanikaunu ja metsmett.
asya yōhanaḥ paridhēyāni kramēlakalōmajāni, tasya kaṭibandhanaṁ carmmajātam, tasya bhakṣyāṇi ca śūkakīṭā vanyamadhūni cāsan|
7 Tema sõnum kõlas nii: „Pärast mind tuleb see, kes on minust suurem. Ma ei ole väärt, et kummarduda ja tema sandaale lahti päästa.
sa pracārayan kathayāñcakrē, ahaṁ namrībhūya yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi, tādr̥śō mattō gurutara ēkaḥ puruṣō matpaścādāgacchati|
8 Mina ristin teid veega, kuid tema ristib teid Püha Vaimuga.“
ahaṁ yuṣmān jalē majjitavān kintu sa pavitra ātmāni saṁmajjayiṣyati|
9 Siis tuli Jeesus Naatsaretist Galileasse ja Johannes ristis ta Jordani jões.
aparañca tasminnēva kālē gālīlpradēśasya nāsaradgrāmād yīśurāgatya yōhanā yarddananadyāṁ majjitō'bhūt|
10 Kui Jeesus veest välja tuli, nägi ta taevast avanevat ja Püha Vaimu tuvi kujul enda peale laskuvat.
sa jalādutthitamātrō mēghadvāraṁ muktaṁ kapōtavat svasyōpari avarōhantamātmānañca dr̥ṣṭavān|
11 Hääl taevast ütles: „Sina oled mu poeg, keda ma armastan. Mul on sinu üle väga hea meel.“
tvaṁ mama priyaḥ putrastvayyēva mamamahāsantōṣa iyamākāśīyā vāṇī babhūva|
12 Kohe pärast seda saatis Vaim ta kõrbesse,
tasmin kālē ātmā taṁ prāntaramadhyaṁ nināya|
13 kus Saatan teda nelikümmend päeva kiusas. Ta oli koos metsloomadega ja inglid hoolitsesid tema eest.
atha sa catvāriṁśaddināni tasmin sthānē vanyapaśubhiḥ saha tiṣṭhan śaitānā parīkṣitaḥ; paścāt svargīyadūtāstaṁ siṣēvirē|
14 Hiljem − pärast seda, kui Johannes vangistati − läks Jeesus Galileasse ja kuulutas Jumala head sõnumit.
anantaraṁ yōhani bandhanālayē baddhē sati yīśu rgālīlpradēśamāgatya īśvararājyasya susaṁvādaṁ pracārayan kathayāmāsa,
15 „Ettekuulutatud aeg on saabunud, “ütles ta. „Jumala riik on käes! Parandage meelt ja uskuge head sõnumit.“
kālaḥ sampūrṇa īśvararājyañca samīpamāgataṁ; atōhētō ryūyaṁ manāṁsi vyāvarttayadhvaṁ susaṁvādē ca viśvāsita|
16 Kui Jeesus kõndis Galilea mere ääres, nägi ta Siimonat ja tema venda Andreast võrku vette heitmas, sest nad teenisid elatist kalapüügiga.
tadanantaraṁ sa gālīlīyasamudrasya tīrē gacchan śimōn tasya bhrātā andriyanāmā ca imau dvau janau matsyadhāriṇau sāgaramadhyē jālaṁ prakṣipantau dr̥ṣṭvā tāvavadat,
17 „Tulge ja järgnege mulle, “ütles ta neile, „ja ma panen teid inimesi püüdma.“
yuvāṁ mama paścādāgacchataṁ, yuvāmahaṁ manuṣyadhāriṇau kariṣyāmi|
18 Nad jätsid otsekohe oma võrgud sinnapaika ja järgnesid talle.
tatastau tatkṣaṇamēva jālāni parityajya tasya paścāt jagmatuḥ|
19 Ta läks veidi edasi ning nägi Jaakobust ja tema venda Johannest − Sebedeuse poegi. Nad olid paadis ja parandasid võrke.
tataḥ paraṁ tatsthānāt kiñcid dūraṁ gatvā sa sivadīputrayākūb tadbhrātr̥yōhan ca imau naukāyāṁ jālānāṁ jīrṇamuddhārayantau dr̥ṣṭvā tāvāhūyat|
20 Viivitamatult kutsus ta neid endale järgnema. Nad jätsid oma isa Sebeduse koos palgalistega paati ja järgnesid Jeesusele.
tatastau naukāyāṁ vētanabhugbhiḥ sahitaṁ svapitaraṁ vihāya tatpaścādīyatuḥ|
21 Nad suundusid Kapernauma; hingamispäeval läks Jeesus sünagoogi ja õpetas seal.
tataḥ paraṁ kapharnāhūmnāmakaṁ nagaramupasthāya sa viśrāmadivasē bhajanagrahaṁ praviśya samupadidēśa|
22 Rahvas oli tema õpetusest hämmastunud, sest erinevalt nende vaimulikest õpetajatest kõneles ta mõjukalt.
tasyōpadēśāllōkā āścaryyaṁ mēnirē yataḥ sōdhyāpakāiva nōpadiśan prabhāvavāniva prōpadidēśa|
23 Äkitselt hakkas sealsamas sünagoogis üks kurjast vaimust vaevatud mees karjuma:
aparañca tasmin bhajanagr̥hē apavitrabhūtēna grasta ēkō mānuṣa āsīt| sa cītśabdaṁ kr̥tvā kathayāñcakē
24 „Naatsareti Jeesus, miks sa meid tülitad? Kas tulid meid hävitama? Ma tean, kes sa oled! Sa oled Jumala Püha!“
bhō nāsaratīya yīśō tvamasmān tyaja, tvayā sahāsmākaṁ kaḥ sambandhaḥ? tvaṁ kimasmān nāśayituṁ samāgataḥ? tvamīśvarasya pavitralōka ityahaṁ jānāmi|
25 Jeesus segas kurjale vaimule vahele ja ütles: „Ole vait! Tule temast välja!“
tadā yīśustaṁ tarjayitvā jagāda tūṣṇīṁ bhava itō bahirbhava ca|
26 Kuri vaim kisendas, raputas meest krampidega ja tuli temast välja.
tataḥ sō'pavitrabhūtastaṁ sampīḍya atyucaiścītkr̥tya nirjagāma|
27 Kõik olid juhtunust jahmunud. „Mis see on?“küsisid nad üksteiselt. „Mis uus õpetus see on, mis on nii mõjuvõimas? Isegi kurjad vaimud kuulavad tema sõna!“
tēnaiva sarvvē camatkr̥tya parasparaṁ kathayāñcakrirē, ahō kimidaṁ? kīdr̥śō'yaṁ navya upadēśaḥ? anēna prabhāvēnāpavitrabhūtēṣvājñāpitēṣu tē tadājñānuvarttinō bhavanti|
28 Uudis temast levis kiiresti kogu Galilea piirkonnas.
tadā tasya yaśō gālīlaścaturdiksthasarvvadēśān vyāpnōt|
29 Seejärel lahkusid nad sünagoogist ja läksid koos Jaakobuse ja Johannesega Siimona ja Andrease koju.
aparañca tē bhajanagr̥hād bahi rbhūtvā yākūbyōhanbhyāṁ saha śimōna āndriyasya ca nivēśanaṁ praviviśuḥ|
30 Siimona ämm oli palavikuga voodis, nii et nad rääkisid Jeesusele temast.
tadā pitarasya śvaśrūrjvarapīḍitā śayyāyāmāsta iti tē taṁ jhaṭiti vijñāpayāñcakruḥ|
31 Jeesus läks naise juurde, võttis tal käest kinni ja aitas ta üles. Koheselt lahkus palavik naisest ja ta valmistas neile süüa.
tataḥ sa āgatya tasyā hastaṁ dhr̥tvā tāmudasthāpayat; tadaiva tāṁ jvarō'tyākṣīt tataḥ paraṁ sā tān siṣēvē|
32 Samal õhtul pärast päikeseloojangut toodi Jeesuse juurde haigeid ja kurjadest vaimudest vaevatuid.
athāstaṁ gatē ravau sandhyākālē sati lōkāstatsamīpaṁ sarvvān rōgiṇō bhūtadhr̥tāṁśca samāninyuḥ|
33 Kogu linn kogunes maja juurde.
sarvvē nāgarikā lōkā dvāri saṁmilitāśca|
34 Ta tervendas palju mitmesuguste haigustega inimesi ja ajas välja palju kurje vaime. Ta ei lubanud kurjadel vaimudel kõneleda, sest nad teadsid, kes ta on.
tataḥ sa nānāvidharōgiṇō bahūn manujānarōgiṇaścakāra tathā bahūn bhūtān tyājayāñcakāra tān bhūtān kimapi vākyaṁ vaktuṁ niṣiṣēdha ca yatōhētōstē tamajānan|
35 Hommikul väga vara, kui oli veel pime, tõusis Jeesus üles ja läks üksinda vaiksesse paika palvetama.
aparañca sō'tipratyūṣē vastutastu rātriśēṣē samutthāya bahirbhūya nirjanaṁ sthānaṁ gatvā tatra prārthayāñcakrē|
36 Siimon ja teised läksid teda otsima.
anantaraṁ śimōn tatsaṅginaśca tasya paścād gatavantaḥ|
37 Kui nad ta leidsid, ütlesid nad talle: „Kõik otsivad sind.“
taduddēśaṁ prāpya tamavadan sarvvē lōkāstvāṁ mr̥gayantē|
38 Aga Jeesus vastas: „Peame minema ümbruskonna teistesse linnadesse, et ma saaksin ka neile head sõnumit rääkida, sest sellepärast ma ju tulingi.“
tadā sō'kathayat āgacchata vayaṁ samīpasthāni nagarāṇi yāmaḥ, yatō'haṁ tatra kathāṁ pracārayituṁ bahirāgamam|
39 Nii käis ta läbi kogu Galilea, kõneles sünagoogides ja ajas kurje vaime välja.
atha sa tēṣāṁ gālīlpradēśasya sarvvēṣu bhajanagr̥hēṣu kathāḥ pracārayāñcakrē bhūtānatyājayañca|
40 Üks pidalitõbine tuli tema juurde abi paluma. See mees põlvitas Jeesuse ette ja ütles: „Palun sind, kui sa tahad, suudad sa mind terveks teha!“
anantaramēkaḥ kuṣṭhī samāgatya tatsammukhē jānupātaṁ vinayañca kr̥tvā kathitavān yadi bhavān icchati tarhi māṁ pariṣkarttuṁ śaknōti|
41 Kaastundlikult sirutas Jeesus käe, puudutas meest ja ütles: „Ma tahan. Saa terveks!“
tataḥ kr̥pālu ryīśuḥ karau prasāryya taṁ spaṣṭvā kathayāmāsa
42 Pidalitõbi lahkus temast samal hetkel ja mees sai terveks.
mamēcchā vidyatē tvaṁ pariṣkr̥tō bhava| ētatkathāyāḥ kathanamātrāt sa kuṣṭhī rōgānmuktaḥ pariṣkr̥tō'bhavat|
43 Jeesus saatis ta minema tõsise hoiatusega.
tadā sa taṁ visr̥jan gāḍhamādiśya jagāda
44 „Vaata, et sa sellest mitte kellelegi ei räägi, “ütles ta mehele. „Mine preestri juurde ja näita end talle. Too ohver, mis on Moosese seaduses sellise puhtakssaamise korral nõutud, nii et inimestel oleks tõend.“
sāvadhānō bhava kathāmimāṁ kamapi mā vada; svātmānaṁ yājakaṁ darśaya, lōkēbhyaḥ svapariṣkr̥tēḥ pramāṇadānāya mūsānirṇītaṁ yaddānaṁ tadutsr̥jasva ca|
45 Kuid tervekssaanud pidalitõbine läks ja rääkis juhtunust kõigile. Seetõttu ei saanud Jeesus enam avalikult neisse linnadesse minna, vaid pidi jääma maapiirkonda, kuhu rahvas kogu ümbruskonnast tema juurde tuli.
kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārēbhē tēnaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ pravēṣṭuṁ nāśaknōt tatōhētōrbahiḥ kānanasthānē tasyau; tathāpi caturddigbhyō lōkāstasya samīpamāyayuḥ|

< Markus 1 >