< Luuka 22 >

1 Nüüd oli lähenemas hapnemata leibade püha, mida nimetati ka paasapühaks.
aparañca kiṇvaśūnyapūpōtsavasya kāla upasthitē
2 Ülempreestrid ja vaimulikud õpetajad otsisid võimalust Jeesuse tapmiseks, aga nad kartsid, mida teeks siis rahvas.
pradhānayājakā adhyāyakāśca yathā taṁ hantuṁ śaknuvanti tathōpāyām acēṣṭanta kintu lōkēbhyō bibhyuḥ|
3 Saatan läks Juuda sisse, kelle liignimi oli Iskariot ja kes oli üks kaheteistkümnest jüngrist.
ētastin samayē dvādaśaśiṣyēṣu gaṇita īṣkariyōtīyarūḍhimān yō yihūdāstasyāntaḥkaraṇaṁ śaitānāśritatvāt
4 Ta läks ja arutles ülempreestrite ja valvuritega, kuidas ta saaks Jeesuse ära anda.
sa gatvā yathā yīśuṁ tēṣāṁ karēṣu samarpayituṁ śaknōti tathā mantraṇāṁ pradhānayājakaiḥ sēnāpatibhiśca saha cakāra|
5 Neil oli hea meel ja nad pakkusid talle raha.
tēna tē tuṣṭāstasmai mudrāṁ dātuṁ paṇaṁ cakruḥ|
6 Ta oli nõus, ning hakkas otsima võimalust, et anda Jeesus nende kätte siis, kui rahvast ei ole ligi.
tataḥ sōṅgīkr̥tya yathā lōkānāmagōcarē taṁ parakarēṣu samarpayituṁ śaknōti tathāvakāśaṁ cēṣṭitumārēbhē|
7 Hapnemata leibade päev saabus siis, kui tuli ohverdada paasatall.
atha kiṇvaśūnyapūpōtmavadinē, arthāt yasmin dinē nistārōtsavasya mēṣō hantavyastasmin dinē
8 Jeesus saatis Peetruse ja Johannese ning ütles neile: „Minge ja valmistage paasapüha söömaaeg, nii et me saaksime seda koos süüa.“
yīśuḥ pitaraṁ yōhanañcāhūya jagāda, yuvāṁ gatvāsmākaṁ bhōjanārthaṁ nistārōtsavasya dravyāṇyāsādayataṁ|
9 Nad küsisid talt: „Kus sa tahad, et me selle sulle valmistaksime?“
tadā tau papracchatuḥ kucāsādayāvō bhavataḥ kēcchā?
10 Ta vastas: „Kui te jõuate linna, kohtate üht veekannu kandvat meest. Minge talle järele ja astuge majja, kuhu ta sisse läheb.
tadā sōvādīt, nagarē praviṣṭē kaścijjalakumbhamādāya yuvāṁ sākṣāt kariṣyati sa yannivēśanaṁ praviśati yuvāmapi tannivēśanaṁ tatpaścāditvā nivēśanapatim iti vākyaṁ vadataṁ,
11 Öelge majaomanikule, et Õpetaja küsib talt: „Kus on söögituba, kus ma saaksin koos oma jüngritega paasapüha söömaaega süüa?“
yatrāhaṁ nistārōtsavasya bhōjyaṁ śiṣyaiḥ sārddhaṁ bhōktuṁ śaknōmi sātithiśālā kutra? kathāmimāṁ prabhustvāṁ pr̥cchati|
12 Ta näitab teile suurt ülemise korruse tuba, kus on vajalik sisustus juba olemas. Valmistage söömaaeg seal.“
tataḥ sa janō dvitīyaprakōṣṭhīyam ēkaṁ śastaṁ kōṣṭhaṁ darśayiṣyati tatra bhōjyamāsādayataṁ|
13 Nad läksid ja leidsid, et kõik oli täpselt nii, nagu ta neile öelnud oli, ning nad valmistasid seal paasapüha söömaaja.
tatastau gatvā tadvākyānusārēṇa sarvvaṁ dr̥ṣdvā tatra nistārōtsavīyaṁ bhōjyamāsādayāmāsatuḥ|
14 Kui jõudis kätte aeg, istus ta lauda koos oma apostlitega. Ta ütles neile:
atha kāla upasthitē yīśu rdvādaśabhiḥ prēritaiḥ saha bhōktumupaviśya kathitavān
15 „Ma olen tõesti oodanud, et saaksin koos teiega seda paasapüha söömaaega süüa, enne kui mu kannatused algavad.
mama duḥkhabhōgāt pūrvvaṁ yubhābhiḥ saha nistārōtsavasyaitasya bhōjyaṁ bhōktuṁ mayātivāñchā kr̥tā|
16 Ma ütlen teile, ma ei söö seda enam uuesti, kuni aeg saab täis Jumala riigis.“
yuṣmān vadāmi, yāvatkālam īśvararājyē bhōjanaṁ na kariṣyē tāvatkālam idaṁ na bhōkṣyē|
17 Jeesus võttis karika, ja kui ta oli tänanud, ütles ta: „Võtke see ja jagage omavahel.
tadā sa pānapātramādāya īśvarasya guṇān kīrttayitvā tēbhyō datvāvadat, idaṁ gr̥hlīta yūyaṁ vibhajya pivata|
18 Ma ütlen teile, et ma ei joo viinapuu viljast enam enne, kui Jumala riik tuleb.“
yuṣmān vadāmi yāvatkālam īśvararājatvasya saṁsthāpanaṁ na bhavati tāvad drākṣāphalarasaṁ na pāsyāmi|
19 Ta võttis veidi leiba, ja kui ta oli tänanud, murdis selle tükkideks ja andis neile. „See on minu ihu, mis on antud teie eest; tehke seda, et mind meeles pidada, “ütles Jeesus neile.
tataḥ pūpaṁ gr̥hītvā īśvaraguṇān kīrttayitvā bhaṅktā tēbhyō datvāvadat, yuṣmadarthaṁ samarpitaṁ yanmama vapustadidaṁ, ētat karmma mama smaraṇārthaṁ kurudhvaṁ|
20 Samamoodi võttis ta pärast õhtusöögi lõpetamist karika ja ütles: „See karikas on uus leping minu veres, mis on teie eest välja valatud.“
atha bhōjanāntē tādr̥śaṁ pātraṁ gr̥hītvāvadat, yuṣmatkr̥tē pātitaṁ yanmama raktaṁ tēna nirṇītanavaniyamarūpaṁ pānapātramidaṁ|
21 „Hoolimata sellest istub mu äraandja siinsamas lauas minuga koos.
paśyata yō māṁ parakarēṣu samarpayiṣyati sa mayā saha bhōjanāsana upaviśati|
22 Sest on määratud, et inimese Poeg sureb, aga kui hukatuslik on see tema äraandja jaoks!“
yathā nirūpitamāstē tadanusārēṇā manuṣyaputrasya gati rbhaviṣyati kintu yastaṁ parakarēṣu samarpayiṣyati tasya santāpō bhaviṣyati|
23 Nad hakkasid isekeskis arutlema, et kes see võiks olla ja kes suudaks seda teha.
tadā tēṣāṁ kō jana ētat karmma kariṣyati tat tē parasparaṁ praṣṭumārēbhirē|
24 Samal ajal hakkasid nad ka vaidlema, kes neist on kõige tähtsam.
aparaṁ tēṣāṁ kō janaḥ śrēṣṭhatvēna gaṇayiṣyatē, atrārthē tēṣāṁ vivādōbhavat|
25 Jeesus rääkis neile: „Võõramaa kuningad valitsevad oma alamate üle ja need, kellel on võim, tahavad, et inimesed nimetaksid neid heategijaks.
asmāt kāraṇāt sōvadat, anyadēśīyānāṁ rājānaḥ prajānāmupari prabhutvaṁ kurvvanti dāruṇaśāsanaṁ kr̥tvāpi tē bhūpatitvēna vikhyātā bhavanti ca|
26 Aga teiega ei tohiks nii olla! Kes iganes on teie hulgas kõrgeim, see peaks olema madalaim, ja juht peaks olema nagu teenija.
kintu yuṣmākaṁ tathā na bhaviṣyati, yō yuṣmākaṁ śrēṣṭhō bhaviṣyati sa kaniṣṭhavad bhavatu, yaśca mukhyō bhaviṣyati sa sēvakavadbhavatu|
27 Kes on suurem: kas see, kes istub lauas, või see, kes teenib? Kas mitte see, kes istub lauas? Aga mina olen teie keskel nagu see, kes teenib.
bhōjanōpaviṣṭaparicārakayōḥ kaḥ śrēṣṭhaḥ? yō bhōjanāyōpaviśati sa kiṁ śrēṣṭhō na bhavati? kintu yuṣmākaṁ madhyē'haṁ paricāraka̮ivāsmi|
28 Te olete jäänud minuga mu katsumuste keskel.
aparañca yuyaṁ mama parīkṣākālē prathamamārabhya mayā saha sthitā
29 Ja just nagu minu Isa andis mulle õiguse valitseda, annan ma ka teile selle õiguse,
ētatkāraṇāt pitrā yathā madarthaṁ rājyamēkaṁ nirūpitaṁ tathāhamapi yuṣmadarthaṁ rājyaṁ nirūpayāmi|
30 nii et te võiksite süüa ja juua mu kuningriigis minu lauas ning istuda troonil ja mõista kohut Iisraeli kaheteistkümne suguharu üle.“
tasmān mama rājyē bhōjanāsanē ca bhōjanapānē kariṣyadhvē siṁhāsanēṣūpaviśya cēsrāyēlīyānāṁ dvādaśavaṁśānāṁ vicāraṁ kariṣyadhvē|
31 „Siimon, Siimon, Saatan on tahtnud lasta teid kõiki sõeluda nagu nisu,
aparaṁ prabhuruvāca, hē śimōn paśya tita̮unā dhānyānīva yuṣmān śaitān cālayitum aicchat,
32 aga ma olen sinu eest palunud, et su usk minusse ei lõpeks. Ja kui sa pöördud, siis julgusta oma vendi.“
kintu tava viśvāsasya lōpō yathā na bhavati ētat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttitē ca bhrātr̥ṇāṁ manāṁsi sthirīkuru|
33 Peetrus ütles: „Issand, ma olen valmis minema sinuga koos vanglasse ja surma!“
tadā sōvadat, hē prabhōhaṁ tvayā sārddhaṁ kārāṁ mr̥tiñca yātuṁ majjitōsmi|
34 Jeesus vastas: „Ma ütlen sulle, Peetrus, enne kui kukk täna kireb, salgad sa kolm korda, et sa mind üldse tunned.“
tataḥ sa uvāca, hē pitara tvāṁ vadāmi, adya kukkuṭaravāt pūrvvaṁ tvaṁ matparicayaṁ vāratrayam apahvōṣyasē|
35 Jeesus küsis neilt: „Kui ma läkitasin teid välja ilma raha, koti ja varusandaalideta, kas teil oli siis millestki puudus?“„Ei, mitte millestki, “vastasid nad.
aparaṁ sa papraccha, yadā mudrāsampuṭaṁ khādyapātraṁ pādukāñca vinā yuṣmān prāhiṇavaṁ tadā yuṣmākaṁ kasyāpi nyūnatāsīt? tē prōcuḥ kasyāpi na|
36 „Aga nüüd, kui teil on raha, peaksite selle võtma, samuti koti, ja kui teil ei ole mõõka, müüge kuub ära ja ostke mõõk.
tadā sōvadat kintvidānīṁ mudrāsampuṭaṁ khādyapātraṁ vā yasyāsti tēna tadgrahītavyaṁ, yasya ca kr̥pāṇō nāsti tēna svavastraṁ vikrīya sa krētavyaḥ|
37 Ma ütlen teile, et see väide minu kohta Pühakirjas peab täide minema: „Ta arvati patuste hulka.“Nüüd läheb täide see, mida on minu kohta öeldud.“
yatō yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yatō mama sambandhīyaṁ sarvvaṁ sētsyati|
38 „Vaata, Issand, siin on kaks mõõka, “ütlesid nad. „Sellest piisab, “vastas ta.
tadā tē prōcuḥ prabhō paśya imau kr̥pāṇau| tataḥ sōvadad ētau yathēṣṭau|
39 Jeesus lahkus ja läks nagu tavaliselt koos oma jüngritega Õlimäele.
atha sa tasmādvahi rgatvā svācārānusārēṇa jaitunanāmādriṁ jagāma śiṣyāśca tatpaścād yayuḥ|
40 Kui nad kohale jõudsid, ütles ta neile: „Palvetage, et te kiusatusele järele ei annaks.“
tatrōpasthāya sa tānuvāca, yathā parīkṣāyāṁ na patatha tadarthaṁ prārthayadhvaṁ|
41 Siis lahkus ta neist ja läks umbes kiviviske kaugusele, kus ta põlvitas maha ja palvetas.
paścāt sa tasmād ēkaśarakṣēpād bahi rgatvā jānunī pātayitvā ētat prārthayāñcakrē,
42 „Isa, “palvetas ta, „kui sa tahad, siis palun võta see kannatuste karikas minult ära. Aga ma tahan teha seda, mida tahad sina, mitte seda, mida tahan mina.“
hē pita ryadi bhavān sammanyatē tarhi kaṁsamēnaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|
43 Siis ilmus taevast ingel, et talle jõudu anda.
tadā tasmai śaktiṁ dātuṁ svargīyadūtō darśanaṁ dadau|
44 Suures ängistuses palvetas Jeesus veel enam ning tema higi langes maapinnale nagu verepiiskadena.
paścāt sōtyantaṁ yātanayā vyākulō bhūtvā punardr̥ḍhaṁ prārthayāñcakrē, tasmād br̥hacchōṇitabindava iva tasya svēdabindavaḥ pr̥thivyāṁ patitumārēbhirē|
45 Ta lõpetas palvetamise, tõusis püsti ja läks jüngrite juurde. Ta leidis nad kurvastusest väsinuna magamas.
atha prārthanāta utthāya śiṣyāṇāṁ samīpamētya tān manōduḥkhinō nidritān dr̥ṣṭvāvadat
46 „Miks te magate?“küsis ta neilt. „Tõuske üles ja palvetage, et te kiusatusse ei langeks.“
kutō nidrātha? parīkṣāyām apatanārthaṁ prarthayadhvaṁ|
47 Kui ta alles rääkis, ilmus välja rahvahulk, keda juhtis Juudas, üks kaheteistkümnest jüngrist. Juudas läks Jeesuse juurde, et teda suudelda.
ētatkathāyāḥ kathanakālē dvādaśaśiṣyāṇāṁ madhyē gaṇitō yihūdānāmā janatāsahitastēṣām agrē calitvā yīśōścumbanārthaṁ tadantikam āyayau|
48 Aga Jeesus küsis temalt: „Juudas, kas sa annad inimese Poja suudlusega ära?“
tadā yīśuruvāca, hē yihūdā kiṁ cumbanēna manuṣyaputraṁ parakarēṣu samarpayasi?
49 Jeesuse järelkäijad küsisid talt: „Issand, kas peaksime neid mõõkadega ründama?“
tadā yadyad ghaṭiṣyatē tadanumāya saṅgibhiruktaṁ, hē prabhō vayaṁ ki khaṅgēna ghātayiṣyāmaḥ?
50 Ja üks neist lõi ülempreestri sulast, nii et lõikas tema parema kõrva küljest ära.
tata ēkaḥ karavālēnāhatya pradhānayājakasya dāsasya dakṣiṇaṁ karṇaṁ cicchēda|
51 „Lõpetage! Aitab sellest!“ütles Jeesus. Ta puudutas mehe kõrva ja tegi ta terveks.
adhūnā nivarttasva ityuktvā yīśustasya śrutiṁ spr̥ṣṭvā svasyaṁ cakāra|
52 Seejärel rääkis Jeesus ülempreestrite, templivalvurite ja vanematega. „Kas ma olen mingisugune kurjategija, et pidite tulema mõõkade ja nuiadega?“küsis ta.
paścād yīśuḥ samīpasthān pradhānayājakān mandirasya sēnāpatīn prācīnāṁśca jagāda, yūyaṁ kr̥pāṇān yaṣṭīṁśca gr̥hītvā māṁ kiṁ cōraṁ dharttumāyātāḥ?
53 „Te ei võtnud mind kinni varem, kui ma olin iga päev koos teiega templis. Aga see on praegu teie hetk, aeg, mil pimedus võimutseb.“
yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandirē'tiṣṭhaṁ tadā māṁ dharttaṁ na pravr̥ttāḥ, kintvidānīṁ yuṣmākaṁ samayōndhakārasya cādhipatyamasti|
54 Nad võtsid ta kinni ja viisid ülempreestri majja. Peetrus järgnes eemalt.
atha tē taṁ dhr̥tvā mahāyājakasya nivēśanaṁ ninyuḥ| tataḥ pitarō dūrē dūrē paścāditvā
55 Nad tegid õue keskele tule ja istusid selle juurde. Peetrus oli seal nende hulgas.
br̥hatkōṣṭhasya madhyē yatrāgniṁ jvālayitvā lōkāḥ samētyōpaviṣṭāstatra taiḥ sārddham upavivēśa|
56 Kui ta seal istus, märkas üks teenijatüdruk teda tule valgel, vaatas ainiti ja ütles:
atha vahnisannidhau samupavēśakālē kāciddāsī manō niviśya taṁ nirīkṣyāvadat pumānayaṁ tasya saṅgē'sthāt|
57 „See mees oli temaga koos.“Kuid Peetrus salgas seda. „Naine, ma ei tunne teda!“ütles ta.
kintu sa tad apahnutyāvādīt hē nāri tamahaṁ na paricinōmi|
58 Veidi aega hiljem vaatas teda keegi teine ja ütles: „Sina oled ka üks neist.“„Ei, ei ole!“vastas Peetrus.
kṣaṇāntarē'nyajanastaṁ dr̥ṣṭvābravīt tvamapi tēṣāṁ nikarasyaikajanōsi| pitaraḥ pratyuvāca hē nara nāhamasmi|
59 Umbes tunni aja pärast väitis järgmine inimene: „Ma olen kindel, et ka tema oli koos temaga – ta on galilealane.“
tataḥ sārddhadaṇḍadvayāt paraṁ punaranyō janō niścitya babhāṣē, ēṣa tasya saṅgīti satyaṁ yatōyaṁ gālīlīyō lōkaḥ|
60 „Mul pole aimugi, millest sa räägid!“vastas Peetrus. Just siis, kui ta alles rääkis, kires kukk. Issand pöördus ja vaatas Peetrusele otsa.
tadā pitara uvāca hē nara tvaṁ yad vadami tadahaṁ bōddhuṁ na śaknōmi, iti vākyē kathitamātrē kukkuṭō rurāva|
61 Ja Peetrusele tuli meelde, mida Issand oli öelnud, kuidas ta oli talle rääkinud: „Enne kui kukk täna kireb, salgad sa mind kolm korda.“
tadā prabhuṇā vyādhuṭya pitarē nirīkṣitē kr̥kavākuravāt pūrvvaṁ māṁ trirapahnōṣyasē iti pūrvvōktaṁ tasya vākyaṁ pitaraḥ smr̥tvā
62 Peetrus läks välja ja nuttis kibedasti.
bahirgatvā mahākhēdēna cakranda|
63 Jeesust valvavad mehed hakkasid teda mõnitama ja peksma.
tadā yai ryīśurdhr̥tastē tamupahasya praharttumārēbhirē|
64 Nad sidusid ta silmad kinni ja küsisid siis talt: „Kui sa oskad prohvetlikult kuulutada, siis ütle meile, kes sind seekord lõi!“
vastrēṇa tasya dr̥śau baddhvā kapōlē capēṭāghātaṁ kr̥tvā papracchuḥ, kastē kapōlē capēṭāghātaṁ kr̥tavāna? gaṇayitvā tad vada|
65 ja nad karjusid talle palju teisi solvanguid.
tadanyat tadviruddhaṁ bahunindāvākyaṁ vaktumārēbhirē|
66 Hommikul vara kogunes vanemate nõukogu koos ülempreestrite ja vaimulike õpetajatega. Jeesus viidi nõukogu ette.
atha prabhātē sati lōkaprāñcaḥ pradhānayājakā adhyāpakāśca sabhāṁ kr̥tvā madhyēsabhaṁ yīśumānīya papracchuḥ, tvam abhiṣikatōsi na vāsmān vada|
67 „Kui sa tõesti oled Messias, siis ütle meile, “ütlesid nad. „Isegi kui ma teile ütleksin, ei usuks te mind, “vastas Jeesus.
sa pratyuvāca, mayā tasminnuktē'pi yūyaṁ na viśvasiṣyatha|
68 „Ja kui ma esitaksin teile küsimuse, siis te ei vastaks.
kasmiṁścidvākyē yuṣmān pr̥ṣṭē'pi māṁ na taduttaraṁ vakṣyatha na māṁ tyakṣyatha ca|
69 Aga nüüdsest peale istub inimese Poeg vägeva Jumala paremal käel.“
kintvitaḥ paraṁ manujasutaḥ sarvvaśaktimata īśvarasya dakṣiṇē pārśvē samupavēkṣyati|
70 Nad kõik küsisid: „Nii et sa oled Jumala poeg?“„Teie ütlete, et ma olen, “vastas Jeesus.
tatastē papracchuḥ, rtiha tvamīśvarasya putraḥ? sa kathayāmāsa, yūyaṁ yathārthaṁ vadatha sa ēvāhaṁ|
71 „Miks on meil veel tunnistajaid vaja?“ütlesid nad. „Oleme seda ise tema enda suust kuulnud!“
tadā tē sarvvē kathayāmāsuḥ, rtiha sākṣyē'nsasmin asmākaṁ kiṁ prayōjanaṁ? asya svamukhādēva sākṣyaṁ prāptam|

< Luuka 22 >