< Johannes 1 >

1 Alguses oli Sõna juba olemas. Sõna oli Jumala juures ja Sõna oli Jumal.
ādau vāda āsīt sa ca vāda īśvarēṇa sārdhamāsīt sa vādaḥ svayamīśvara ēva|
2 Alguses oli ta Jumala juures.
sa ādāvīśvarēṇa sahāsīt|
3 Kõik on tekkinud tema kaudu; ilma temata ei ole tekkinud midagi.
tēna sarvvaṁ vastu sasr̥jē sarvvēṣu sr̥ṣṭavastuṣu kimapi vastu tēnāsr̥ṣṭaṁ nāsti|
4 Temas oli elu, see elu, mis on kõigi valgus.
sa jīvanasyākāraḥ, tacca jīvanaṁ manuṣyāṇāṁ jyōtiḥ
5 Valgus paistab pimedusse ja pimedus ei ole seda kustutanud.
tajjyōtirandhakārē pracakāśē kintvandhakārastanna jagrāha|
6 Jumal saatis mehe nimega Johannes.
yōhan nāmaka ēkō manuja īśvarēṇa prēṣayāñcakrē|
7 Ta tuli tunnistajana selgitama valgust, et kõik võiksid tema kaudu uskuda.
tadvārā yathā sarvvē viśvasanti tadarthaṁ sa tajjyōtiṣi pramāṇaṁ dātuṁ sākṣisvarūpō bhūtvāgamat,
8 Tema ise ei olnud valgus, vaid ta tuli valgusest tunnistama.
sa svayaṁ tajjyōti rna kintu tajjyōtiṣi pramāṇaṁ dātumāgamat|
9 Tõeline valgus oli tulemas maailma, et valgustada kõiki.
jagatyāgatya yaḥ sarvvamanujēbhyō dīptiṁ dadāti tadēva satyajyōtiḥ|
10 Ta oli maailmas, ja kuigi maailm oli tehtud tema kaudu, ei tundud maailm, kes ta on.
sa yajjagadasr̥jat tanmadya ēva sa āsīt kintu jagatō lōkāstaṁ nājānan|
11 Ta tuli omade juurde, kuid nad ei võtnud teda omaks.
nijādhikāraṁ sa āgacchat kintu prajāstaṁ nāgr̥hlan|
12 Kuid kõigile neile, kes ta vastu võtsid ja temasse uskusid, andis ta õiguse saada Jumala lapseks.
tathāpi yē yē tamagr̥hlan arthāt tasya nāmni vyaśvasan tēbhya īśvarasya putrā bhavitum adhikāram adadāt|
13 Need lapsed ei ole sündinud tavalisel moel, mitte inimese soovi või isa otsuse tulemusena, vaid nad on sündinud Jumalast.
tēṣāṁ janiḥ śōṇitānna śārīrikābhilāṣānna mānavānāmicchātō na kintvīśvarādabhavat|
14 Sõna sai inimeseks ja elas meie keskel ning me nägime tema au, Isa ühe ja ainsa Poja au, täis armu ja tõde.
sa vādō manuṣyarūpēṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yōgyō yō mahimā taṁ mahimānaṁ tasyāpaśyāma|
15 Johannes tunnistas temast, hüüdes rahvale: „See on tema, kellest ma teile rääkisin, kui ütlesin: „See, kes tuleb pärast mind, on minust tähtsam, sest tema oli olemas juba enne mind.““
tatō yōhanapi pracāryya sākṣyamidaṁ dattavān yō mama paścād āgamiṣyati sa mattō gurutaraḥ; yatō matpūrvvaṁ sa vidyamāna āsīt; yadartham ahaṁ sākṣyamidam adāṁ sa ēṣaḥ|
16 Me kõik oleme saanud osa tema heldusest, ühe armulise kingi teise järel.
aparañca tasya pūrṇatāyā vayaṁ sarvvē kramaśaḥ kramaśōnugrahaṁ prāptāḥ|
17 Seadus anti Moosese kaudu; arm ja tõde tulid Jeesuse Kristuse kaudu.
mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|
18 Kuigi keegi ei ole eales Jumalat näinud, on üks ja ainus Jumal, kes on Isa lähedal, näidanud meile, missugune on Jumal.
kōpi manuja īśvaraṁ kadāpi nāpaśyat kintu pituḥ krōḍasthō'dvitīyaḥ putrastaṁ prakāśayat|
19 Seda teatas Johannes avalikult, kui juudi juhid saatsid Jeruusalemmast preestreid ja leviite temalt küsima: „Kes sa oled?“
tvaṁ kaḥ? iti vākyaṁ prēṣṭuṁ yadā yihūdīyalōkā yājakān lēvilōkāṁśca yirūśālamō yōhanaḥ samīpē prēṣayāmāsuḥ,
20 Johannes kuulutas lihtsalt ja selgelt, ilma kõhklemata: „Ma ei ole Messias.“
tadā sa svīkr̥tavān nāpahnūtavān nāham abhiṣikta ityaṅgīkr̥tavān|
21 „Kes sa siis oled?“küsisid nad. „Kas Eelija?“„Ei, ei ole, “vastas ta. „Kas sa oled see prohvet?“„Ei, “kostis ta.
tadā tē'pr̥cchan tarhi kō bhavān? kiṁ ēliyaḥ? sōvadat na; tatastē'pr̥cchan tarhi bhavān sa bhaviṣyadvādī? sōvadat nāhaṁ saḥ|
22 „Kes sa siis oled?“küsisid nad. „Me peame andma vastuse neile, kes meid saatsid. Mida sa enda kohta ütled?“
tadā tē'pr̥cchan tarhi bhavān kaḥ? vayaṁ gatvā prērakān tvayi kiṁ vakṣyāmaḥ? svasmin kiṁ vadasi?
23 „Ma olen hääl, mis hüüab kõrbes: „Tehke Issanda tee sirgeks!““ütles ta prohvet Jesaja sõnu kasutades.
tadā sōvadat| paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| itīdaṁ prāntarē vākyaṁ vadataḥ kasyacidravaḥ| kathāmimāṁ yasmin yiśayiyō bhaviṣyadvādī likhitavān sōham|
24 Variseride saadetud preestrid ja leviidid
yē prēṣitāstē phirūśilōkāḥ|
25 küsisid talt: „Miks sa siis ristid, kui sa ei ole Messias, Eelija ega see prohvet?“
tadā tē'pr̥cchan yadi nābhiṣiktōsi ēliyōsi na sa bhaviṣyadvādyapi nāsi ca, tarhi lōkān majjayasi kutaḥ?
26 Johannes vastas: „Mina ristin veega, kuid teie keskel seisab see, keda te ei tunne.
tatō yōhan pratyavōcat, tōyē'haṁ majjayāmīti satyaṁ kintu yaṁ yūyaṁ na jānītha tādr̥śa ēkō janō yuṣmākaṁ madhya upatiṣṭhati|
27 Tema tuleb pärast mind, aga ma ei ole väärt isegi tema sandaale lahti päästma.“
sa matpaścād āgatōpi matpūrvvaṁ varttamāna āsīt tasya pādukābandhanaṁ mōcayitumapi nāhaṁ yōgyōsmi|
28 See kõik toimus teiselpool Jordanit Betaanias, kus Johannes ristis.
yarddananadyāḥ pārasthabaithabārāyāṁ yasminsthānē yōhanamajjayat tasmina sthānē sarvvamētad aghaṭata|
29 Järgmisel päeval nägi Johannes Jeesust lähenemas ja ütles: „Vaadake, Jumala Tall, kes võtab ära maailma patu!
parē'hani yōhan svanikaṭamāgacchantaṁ yiśuṁ vilōkya prāvōcat jagataḥ pāpamōcakam īśvarasya mēṣaśāvakaṁ paśyata|
30 Tema on see, kellest ma rääkisin, kui ütlesin: „Pärast mind tuleb minust tähtsam mees, sest tema oli olemas juba enne mind.“
yō mama paścādāgamiṣyati sa mattō gurutaraḥ, yatō hētōrmatpūrvvaṁ sō'varttata yasminnahaṁ kathāmimāṁ kathitavān sa ēvāyaṁ|
31 Ma ise ei teadnud, kes ta on, kuid mina tulin ristima veega, et tema saaks Iisraelile ilmutatud.“
aparaṁ nāhamēnaṁ pratyabhijñātavān kintu isrāyēllōkā ēnaṁ yathā paricinvanti tadabhiprāyēṇāhaṁ jalē majjayitumāgaccham|
32 Johannes andis tunnistust temast, öeldes: „Ma nägin taevast laskumas Vaimu nagu tuvi ja tema peale jäämas.
punaśca yōhanaparamēkaṁ pramāṇaṁ datvā kathitavān vihāyasaḥ kapōtavad avatarantamātmānam asyōparyyavatiṣṭhantaṁ ca dr̥ṣṭavānaham|
33 Ma ei oleks teda tundud, kui see, kes läkitas mind veega ristima, ei oleks mulle öelnud: „See, kelle peale sa näed Vaimu laskumas ja sinna jäämas, on see, kes ristib Püha Vaimuga.“
nāhamēnaṁ pratyabhijñātavān iti satyaṁ kintu yō jalē majjayituṁ māṁ prairayat sa ēvēmāṁ kathāmakathayat yasyōparyyātmānam avatarantam avatiṣṭhantañca drakṣayasi saēva pavitrē ātmani majjayiṣyati|
34 Ma nägin seda toimumas ja kinnitan, et see on Jumala Poeg.“
avastannirīkṣyāyam īśvarasya tanaya iti pramāṇaṁ dadāmi|
35 Järgmisel päeval seisis Johannes koos oma kahe jüngriga.
parē'hani yōhan dvābhyāṁ śiṣyābhyāṁ sārddhēṁ tiṣṭhan
36 Ta nägi Jeesust mööda minemas ja ütles: „Vaadake! See on Jumala Tall!“
yiśuṁ gacchantaṁ vilōkya gaditavān, īśvarasya mēṣaśāvakaṁ paśyataṁ|
37 Kui kaks jüngrit kuulsid tema sõnu, läksid nad ja järgisid Jeesust.
imāṁ kathāṁ śrutvā dvau śiṣyau yīśōḥ paścād īyatuḥ|
38 Jeesus pöördus ja nägi neid järgnemas. „Mida te otsite?“küsis ta neilt. „Rabi (mis tähendab „Õpetaja“), kus sa peatud?“küsisid nad vastu.
tatō yīśuḥ parāvr̥tya tau paścād āgacchantau dr̥ṣṭvā pr̥ṣṭavān yuvāṁ kiṁ gavēśayathaḥ? tāvapr̥cchatāṁ hē rabbi arthāt hē gurō bhavān kutra tiṣṭhati?
39 „Tulge ja vaadake, “ütles ta neile. Nii nad siis läksid koos temaga ja nägid, kus ta peatus. Kell oli umbes neli pärastlõunal, ja nad veetsid ülejäänud päeva temaga koos.
tataḥ sōvādit ētya paśyataṁ| tatō divasasya tr̥tīyapraharasya gatatvāt tau taddinaṁ tasya saṅgē'sthātāṁ|
40 Andreas, Siimon Peetruse vend, oli üks neist kahest jüngrist, kes olid kuulnud, mida Johannes ütles, ja oli Jeesust järginud.
yau dvau yōhanō vākyaṁ śrutvā yiśōḥ paścād āgamatāṁ tayōḥ śimōnpitarasya bhrātā āndriyaḥ
41 Ta läks kohe otsima oma venda Siimonat ja ütles talle: „Me leidsime Messia!“(mis tähendab „Kristus“).
sa itvā prathamaṁ nijasōdaraṁ śimōnaṁ sākṣātprāpya kathitavān vayaṁ khrīṣṭam arthāt abhiṣiktapuruṣaṁ sākṣātkr̥tavantaḥ|
42 Ta viis tema Jeesuse juurde. Siimonale otsa vaadates ütles Jeesus: „Sina oled Siimon, Johannese poeg. Aga nüüd hüütakse sind Keefaseks“(mis tähendab „Peetrus“).
paścāt sa taṁ yiśōḥ samīpam ānayat| tadā yīśustaṁ dr̥ṣṭvāvadat tvaṁ yūnasaḥ putraḥ śimōn kintu tvannāmadhēyaṁ kaiphāḥ vā pitaraḥ arthāt prastarō bhaviṣyati|
43 Järgmisel päeval otsustas Jeesus minna Galileasse. Jeesus leidis sealt Filippuse ja ütles talle: „Järgne mulle.“
parē'hani yīśau gālīlaṁ gantuṁ niścitacētasi sati philipanāmānaṁ janaṁ sākṣātprāpyāvōcat mama paścād āgaccha|
44 Filippus oli pärit Betsaidast, samast linnast, kust Andreas ja Peetruski.
baitsaidānāmni yasmin grāmē pitarāndriyayōrvāsa āsīt tasmin grāmē tasya philipasya vasatirāsīt|
45 Filippus leidis Naatanaeli ja ütles talle: „Me leidsime tema, kellest Mooses kirjutas seaduses ja ka prohvetid − Naatsaretist pärit Jeesuse, Joosepi poja.“
paścāt philipō nithanēlaṁ sākṣātprāpyāvadat mūsā vyavasthā granthē bhaviṣyadvādināṁ granthēṣu ca yasyākhyānaṁ likhitamāstē taṁ yūṣaphaḥ putraṁ nāsaratīyaṁ yīśuṁ sākṣād akārṣma vayaṁ|
46 „Naatsaretist? Kas sealt saab tulla midagi head?“imestas Naatanael. „Lihtsalt tule ja vaata, “vastas Filippus.
tadā nithanēl kathitavān nāsarannagarāta kiṁ kaściduttama utpantuṁ śaknōti? tataḥ philipō 'vōcat ētya paśya|
47 Kui Jeesus nägi Naatanaeli lähenemas, ütles ta tema kohta: „Vaadake, siin on õige iisraellane! Temas ei ole midagi väärat.“
aparañca yīśuḥ svasya samīpaṁ tam āgacchantaṁ dr̥ṣṭvā vyāhr̥tavān, paśyāyaṁ niṣkapaṭaḥ satya isrāyēllōkaḥ|
48 „Kuidas sa tead, kes ma olen?“küsis Naatanael. „Ma nägin sind seal viigipuu all, enne kui Filippus sind kutsus, “vastas Jeesus.
tataḥ sōvadad, bhavān māṁ kathaṁ pratyabhijānāti? yīśuravādīt philipasya āhvānāt pūrvvaṁ yadā tvamuḍumbarasya tarōrmūlē'sthāstadā tvāmadarśam|
49 „Rabi, sina oled Jumala Poeg, Iisraeli kuningas!“hüüatas Naatanael.
nithanēl acakathat, hē gurō bhavān nitāntam īśvarasya putrōsi, bhavān isrāyēlvaṁśasya rājā|
50 „Kas sa usud seda lihtsalt sellepärast, et ma ütlesin sulle, et nägin sind viigipuu all?“ütles Jeesus. „Sa saad näha veel palju rohkem kui see!“
tatō yīśu rvyāharat, tvāmuḍumbarasya pādapasya mūlē dr̥ṣṭavānāhaṁ mamaitasmādvākyāt kiṁ tvaṁ vyaśvasīḥ? ētasmādapyāścaryyāṇi kāryyāṇi drakṣyasi|
51 Seejärel lausus Jeesus: „Ma räägin teile tõtt: te kõik näete taeva olevat avatud ja Jumala inglid käimas üles ja alla inimese Poja peal.“
anyaccāvādīd yuṣmānahaṁ yathārthaṁ vadāmi, itaḥ paraṁ mōcitē mēghadvārē tasmānmanujasūnunā īśvarasya dūtagaṇam avarōhantamārōhantañca drakṣyatha|

< Johannes 1 >