< Johannes 18 >

1 Pärast seda kui Jeesus oli kõnelemise lõpetanud, läks ta koos jüngritega üle Kidroni oja oliivisallu.
tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidrōnnāmakaṁ srōta uttīryya śiṣyaiḥ saha tatratyōdyānaṁ prāviśat|
2 Äraandja Juudas teadis seda paika, sest Jeesus oli oma jüngritega seal sageli käinud.
kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyatē yatō yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3 Juudas võttis siis endaga kaasa sõduritesalga koos ülempreestrite ja variseride valvuritega. Nad tulid sinna tõrvikute, laternate ja relvadega.
tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gr̥hītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4 Jeesus teadis kõike, mis pidi temaga toimuma. Ta läks neile vastu ja küsis: „Keda te otsite?“
svaṁ prati yad ghaṭiṣyatē taj jñātvā yīśuragrēsaraḥ san tānapr̥cchat kaṁ gavēṣayatha?
5 „Kas sa oled Naatsareti Jeesus?“küsisid nad. „Ma olen, “vastas Jeesus neile. Äraandja Juudas seisis nende hulgas.
tē pratyavadan, nāsaratīyaṁ yīśuṁ; tatō yīśuravādīd ahamēva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6 Kui Jeesus ütles: „Ma olen“, taganesid nad ja kukkusid maha.
tadāhamēva sa tasyaitāṁ kathāṁ śrutvaiva tē paścādētya bhūmau patitāḥ|
7 Siis küsis ta neilt uuesti: „Keda te otsite?“„Kas sa oled Naatsareti Jeesus?“küsisid nad taas.
tatō yīśuḥ punarapi pr̥ṣṭhavān kaṁ gavēṣayatha? tatastē pratyavadan nāsaratīyaṁ yīśuṁ|
8 „Ma juba ütlesin teile, et ma olen, “vastas Jeesus. „Kui nüüd mina olen see, keda te otsite, siis laske neil teistel minna.“
tadā yīśuḥ pratyuditavān ahamēva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9 Nende sõnadega täitus see, mida ta oli varem öelnud: „Ma ei ole kaotanud kedagi neist, kelle sa mulle andsid.“
itthaṁ bhūtē mahyaṁ yāllōkān adadāstēṣām ēkamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10 Siis tõmbas Siimon Peetrus mõõga, lõi ülempreestri sulast Malkust ja lõikas tema parema kõrva maha.
tadā śimōnpitarasya nikaṭē khaṅgalsthitēḥ sa taṁ niṣkōṣaṁ kr̥tvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11 Jeesus ütles Peetrusele: „Pane mõõk ära! Kas sa arvad, et ma ei peaks jooma karikast, mille Isa on mulle andnud?“
tatō yīśuḥ pitaram avadat, khaṅgaṁ kōṣē sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tēnāhaṁ kiṁ na pāsyāmi?
12 Seejärel võtsid sõdurid, nende pealik ja juutide valvurid Jeesuse kinni ja sidusid ta käed.
tadā sainyagaṇaḥ sēnāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghr̥tvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13 Kõigepealt viisid nad ta Annase juurde, kes oli tollase ülempreestri Kaifase äi.
sa kiyaphāstasmin vatsarē mahāyājatvapadē niyuktaḥ
14 Kaifas oli see, kes oli juutidele öelnud: „Parem on ühel inimesel rahva eest surra.“
san sādhāraṇalōkānāṁ maṅgalārtham ēkajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15 Siimon Peetrus järgnes Jeesusele, ja ka teine jünger tegi sama. See jünger oli ülempreestri juures tuttav ja nii sisenes ta koos Jeesusega ülempreestri hoovi.
tadā śimōnpitarō'nyaikaśiṣyaśca yīśōḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakēna paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16 Peetrus pidi jääma välja ukse juurde. Teine jünger, kes oli ülempreestri juures tuttav, läks ja rääkis ust valvava teenijatüdrukuga ja tõi Peetruse sisse.
kintu pitarō bahirdvārasya samīpē'tiṣṭhad ataēva mahāyājakēna paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17 Tüdruk küsis Peetruselt: „Kas sa ei ole mitte üks selle mehe jüngritest?“„Mina? Ei, ei ole, “vastas ta.
tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sōvadad ahaṁ na bhavāmi|
18 Oli jahe ning teenijad ja valvurid seisid end soojendades tule juures, mille nad olid teinud. Peetrus läks ja seisis nende juurde end soojendama.
tataḥ paraṁ yatsthānē dāsāḥ padātayaśca śītahētōraṅgārai rvahniṁ prajvālya tāpaṁ sēvitavantastatsthānē pitarastiṣṭhan taiḥ saha vahnitāpaṁ sēvitum ārabhata|
19 Siis küsis ülempreester Jeesuselt tema jüngrite ja selle kohta, mida ta õpetab.
tadā śiṣyēṣūpadēśē ca mahāyājakēna yīśuḥ pr̥ṣṭaḥ
20 „Ma olen avalikult kõigile rääkinud, “vastas Jeesus. „Olen alati õpetanud sünagoogides ja templis, kus kõik juudid koos käivad. Ma ei ole midagi salajas rääkinud.
san pratyuktavān sarvvalōkānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagēhē mandirē cāśikṣayaṁ|
21 Miks sa siis mind küsitled? Küsi inimestelt, kes on kuulnud, mida ma neile olen rääkinud. Nad teavad, mida ma olen öelnud.“
mattaḥ kutaḥ pr̥cchasi? yē janā madupadēśam aśr̥ṇvan tānēva pr̥ccha yadyad avadaṁ tē tat jāninta|
22 Kui ta seda ütles, lõi üks lähedal seisvatest valvuritest Jeesust ja ütles: „Kas nii räägitakse ülempreestriga?“
tadētthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capēṭēnāhatya vyāharat mahāyājakam ēvaṁ prativadasi?
23 Jeesus vastas: „Kui ma midagi valesti ütlesin, räägi kõigile, mis valesti oli. Aga kui ma õigust rääkisin, miks sa siis mind lõid?“
tatō yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dēhi, kintu yadi yathārthaṁ tarhi kutō hētō rmām atāḍayaḥ?
24 Annas saatis endiselt kinniseotud kätega Jeesuse ülempreester Kaifase juurde.
pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25 Siis kui Siimon Peetrus seisis end soojendades tule juures, küsisid inimesed seal tema käest: „Kas sa ei ole mitte üks tema jüngritest?“Peetrus salgas seda ja ütles: „Ei, ma ei ole.“
śimōnpitarastiṣṭhan vahnitāpaṁ sēvatē, ētasmin samayē kiyantastam apr̥cchan tvaṁ kim ētasya janasya śiṣyō na? tataḥ sōpahnutyābravīd ahaṁ na bhavāmi|
26 Üks ülempreestri sulastest, see, kelle sugulasel oli Peetrus kõrva maha lõiganud, küsis Peetruselt: „Kas ma ei näinud sind koos temaga oliivisalus?“
tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyānē tēna saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27 Peetrus salgas seda jälle, ja kohe kires kukk.
kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭō'raut|
28 Varahommikul viidi Jeesus Kaifase juurest Rooma maavalitseja paleesse. Juudi juhid ei sisenenud paleesse, sest kui nad oleksid seda teinud, oleksid nad tseremoniaalselt ebapuhtaks saanud, aga nad tahtsid paasasöömaaega süüa.
tadanantaraṁ pratyūṣē tē kiyaphāgr̥hād adhipatē rgr̥haṁ yīśum anayan kintu yasmin aśucitvē jātē tai rnistārōtsavē na bhōktavyaṁ, tasya bhayād yihūdīyāstadgr̥haṁ nāviśan|
29 Niisiis tuli Pilaatus välja nendega kohtuma. „Mis süüdistuse te selle mehe vastu esitate?“küsis ta.
aparaṁ pīlātō bahirāgatya tān pr̥ṣṭhavān ētasya manuṣyasya kaṁ dōṣaṁ vadatha?
30 „Kui ta ei oleks kurjategija, ei oleks me teda sinu juurde toonud, “vastasid nad.
tadā tē pētyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpē nainaṁ samārpayiṣyāmaḥ|
31 „Siis võtke ta ja mõistke tema üle kohut oma seaduse alusel, “ütles Pilaatus neile. „Meil ei ole luba kedagi hukata, “vastasid juudid.
tataḥ pīlātō'vadad yūyamēnaṁ gr̥hītvā svēṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikārō'sti|
32 Nii täitus see, mida Jeesus oli oma suremise kohta öelnud.
ēvaṁ sati yīśuḥ svasya mr̥tyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33 Pilaatus läks tagasi maavalitseja paleesse. Ta kutsus Jeesuse ja küsis temalt: „Kas sina oled juutide kuningas?“
tadanantaraṁ pīlātaḥ punarapi tad rājagr̥haṁ gatvā yīśumāhūya pr̥ṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34 „Kas sa tulid selle küsimuse peale ise või rääkisid sulle minust teised?“vastas Jeesus.
yīśuḥ pratyavadat tvam ētāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35 „Kas ma olen juut?“küsis Pilaatus vastu. „Su oma rahvas ja ülempreestrid andsid su minu kätte. Mida sa teinud oled?“
pīlātō'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadēśīyā viśēṣataḥ pradhānayājakā mama nikaṭē tvāṁ samārpayana, tvaṁ kiṁ kr̥tavān?
36 Jeesus vastas: „Minu kuningriik ei ole sellest maailmas. Kui see oleks sellest maailmast, siis mu alamad võitleksid selle eest, et mind ei antaks juutide kätte. Aga mu kuningriik ei ole siit.“
yīśuḥ pratyavadat mama rājyam ētajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hastēṣu yathā samarpitō nābhavaṁ tadarthaṁ mama sēvakā ayōtsyan kintu mama rājyam aihikaṁ na|
37 Siis küsis Pilaatus: „Nii et sa ikkagi oled kuningas?“„Sina ütled, et ma olen kuningas, “vastas Jeesus. „Ma sündisin ja tulin maailma, et anda tunnistust tõest. Kõik, kes võtavad tõe vastu, panevad tähele, mida ma ütlen.“
tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gr̥hītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātinō mama kathāṁ śr̥ṇvanti|
38 „Mis on tõde?“küsis Pilaatus. Seda öelnud, läks Pilaatus tagasi välja juutide juurde ja ütles neile: „Ma ei mõista teda süüdi üheski kuriteos.
tadā satyaṁ kiṁ? ētāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnōmi|
39 Aga mul on kombeks teile paasapühadeks üks vang vabaks lasta. Kas lasen juutide kuninga vabaks?“
nistārōtsavasamayē yuṣmābhirabhirucita ēkō janō mayā mōcayitavya ēṣā yuṣmākaṁ rītirasti, ataēva yuṣmākaṁ nikaṭē yihūdīyānāṁ rājānaṁ kiṁ mōcayāmi, yuṣmākam icchā kā?
40 „Ei, mitte teda! Me tahame hoopis Barabast!“karjusid nad vastu. Barabas oli mässaja.
tadā tē sarvvē ruvantō vyāharan ēnaṁ mānuṣaṁ nahi barabbāṁ mōcaya| kintu sa barabbā dasyurāsīt|

< Johannes 18 >