< Johannes 14 >

1 „Ärge laske oma meeltel ärevil olla. Uskuge Jumalasse ja uskuge ka minusse.
manōduḥkhinō mā bhūta; īśvarē viśvasita mayi ca viśvasita|
2 Minu Isa majas on palju ruumi. Kui see nii ei oleks, siis oleksin teile öelnud. Ma lähen teile kohta ette valmistama.
mama pitu gr̥hē bahūni vāsasthāni santi nō cēt pūrvvaṁ yuṣmān ajñāpayiṣyaṁ yuṣmadarthaṁ sthānaṁ sajjayituṁ gacchāmi|
3 Kui ma olen läinud ja teile koha valmistanud, tulen ma tagasi ja võtan teid endaga kaasa, nii et ka teie saaksite seal koos minuga olla.
yadi gatvāhaṁ yuṣmannimittaṁ sthānaṁ sajjayāmi tarhi panarāgatya yuṣmān svasamīpaṁ nēṣyāmi, tatō yatrāhaṁ tiṣṭhāmi tatra yūyamapi sthāsyatha|
4 Te teate teed sinna, kuhu ma lähen.“
ahaṁ yatsthānaṁ brajāmi tatsthānaṁ yūyaṁ jānītha tasya panthānamapi jānītha|
5 Toomas ütles talle: „Issand, me ei tea, kuhu sa lähed. Kuidas me saame teada teed?“
tadā thōmā avadat, hē prabhō bhavān kutra yāti tadvayaṁ na jānīmaḥ, tarhi kathaṁ panthānaṁ jñātuṁ śaknumaḥ?
6 Jeesus vastas: „Mina olen tee ja tõde ja elu. Keegi ei tule Isa juurde muidu, kui ainult minu kaudu.
yīśurakathayad ahamēva satyajīvanarūpapathō mayā na gantā kōpi pituḥ samīpaṁ gantuṁ na śaknōti|
7 Kui te oleksite mind tundnud, tunneksite ka mu Isa. Nüüdsest peale te tunnete teda ja olete teda näinud.“
yadi mām ajñāsyata tarhi mama pitaramapyajñāsyata kintvadhunātastaṁ jānītha paśyatha ca|
8 Filippus ütles: „Issand, näita meile Isa, siis oleme kindlad.“
tadā philipaḥ kathitavān, hē prabhō pitaraṁ darśaya tasmādasmākaṁ yathēṣṭaṁ bhaviṣyati|
9 Jeesus vastas: „Filippus, ma olen nii kaua teie juures olnud ja te ei tunne mind ikka veel? Kes on näinud mind, on näinud Isa. Kuidas te saate öelda: „Näita meile Isa“?
tatō yīśuḥ pratyāvādīt, hē philipa yuṣmābhiḥ sārddham ētāvaddināni sthitamapi māṁ kiṁ na pratyabhijānāsi? yō janō mām apaśyat sa pitaramapyapaśyat tarhi pitaram asmān darśayēti kathāṁ kathaṁ kathayasi?
10 Kas te ei usu, et ma elan Isas ja Isa elab minus? Sõnad, mis ma kõnelen, ei ole minu omad; Isa, kes minus elab, teeb oma tööd.
ahaṁ pitari tiṣṭhāmi pitā mayi tiṣṭhatīti kiṁ tvaṁ na pratyaṣi? ahaṁ yadvākyaṁ vadāmi tat svatō na vadāmi kintu yaḥ pitā mayi virājatē sa ēva sarvvakarmmāṇi karāti|
11 Uskuge mind, kui ma ütlen teile, et ma elan Isas ja Isa elab minus, või vähemalt uskuge kõigi mu tegude tõttu, mis seda tõendavad.
ataēva pitaryyahaṁ tiṣṭhāmi pitā ca mayi tiṣṭhati mamāsyāṁ kathāyāṁ pratyayaṁ kuruta, nō cēt karmmahētōḥ pratyayaṁ kuruta|
12 Ma räägin teile tõtt: kes usub minusse, teeb sama, mida teen mina. Õigupoolest teeb ta isegi suuremaid asju, sest mina lähen Isa juurde.
ahaṁ yuṣmānatiyathārthaṁ vadāmi, yō janō mayi viśvasiti sōhamiva karmmāṇi kariṣyati varaṁ tatōpi mahākarmmāṇi kariṣyati yatō hētōrahaṁ pituḥ samīpaṁ gacchāmi|
13 Ma teen seda, mida iganes te minu nimel palute, et Isa saaks Poja kaudu austatud.
yathā putrēṇa pitu rmahimā prakāśatē tadarthaṁ mama nāma prōcya yat prārthayiṣyadhvē tat saphalaṁ kariṣyāmi|
14 Mida iganes te minu nimel palute, seda ma teen.
yadi mama nāmnā yat kiñcid yācadhvē tarhi tadahaṁ sādhayiṣyāmi|
15 Kui te mind armastate, siis peate mu käske.
yadi mayi prīyadhvē tarhi mamājñāḥ samācarata|
16 Ma palun Isa ja ta saadab teile teise Lohutaja, tõe Vaimu, kes on alati teie juures. (aiōn g165)
tatō mayā pituḥ samīpē prārthitē pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramēkaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ prēṣayiṣyati| (aiōn g165)
17 Maailm ei saa teda vastu võtta, sest ta ei otsi teda ega tunne teda. Aga teie tunnete teda, sest ta elab teie juures ja on teie sees.
ētajjagatō lōkāstaṁ grahītuṁ na śaknuvanti yatastē taṁ nāpaśyan nājanaṁśca kintu yūyaṁ jānītha yatō hētōḥ sa yuṣmākamanta rnivasati yuṣmākaṁ madhyē sthāsyati ca|
18 Ma ei jäta teid maha nagu vaeslapsi: ma tulen teie juurde tagasi.
ahaṁ yuṣmān anāthān kr̥tvā na yāsyāmi punarapi yuṣmākaṁ samīpam āgamiṣyāmi|
19 Peagi maailm ei näe mind enam, aga teie näete. Kuna mina elan, elate ka teie.
kiyatkālarat param asya jagatō lōkā māṁ puna rna drakṣyanti kintu yūyaṁ drakṣyatha; ahaṁ jīviṣyāmi tasmāt kāraṇād yūyamapi jīviṣyatha|
20 Sel päeval saate teada, et ma elan Isas, teie elate minus ja mina elan teis.
pitaryyahamasmi mayi ca yūyaṁ stha, tathāhaṁ yuṣmāsvasmi tadapi tadā jñāsyatha|
21 Kes minu käske peavad, on need, kes mind armastavad; kes mind armastavad, neid armastab mu Isa. Ka mina armastan neid ja ilmutan end neile.“
yō janō mamājñā gr̥hītvā tā ācarati saēva mayi prīyatē; yō janaśca mayi prīyatē saēva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi|
22 Juudas (mitte Iskariot) vastas: „Issand, miks sa ilmutad end meile ja mitte maailmale?“
tadā īṣkariyōtīyād anyō yihūdāstamavadat, hē prabhō bhavān jagatō lōkānāṁ sannidhau prakāśitō na bhūtvāsmākaṁ sannidhau kutaḥ prakāśitō bhaviṣyati?
23 Jeesus vastas: „Kes mind armastab, teeb nii, nagu ma ütlen. Minu Isa armastab neid ja me tuleme ja teeme tema juurde oma kodu.
tatō yīśuḥ pratyuditavān, yō janō mayi prīyatē sa mamājñā api gr̥hlāti, tēna mama pitāpi tasmin prēṣyatē, āvāñca tannikaṭamāgatya tēna saha nivatsyāvaḥ|
24 Kes mind ei armasta, ei tee nii, nagu ma ütlen. Need sõnad ei ole minult, need on Isalt, kes mu läkitas.
yō janō mayi na prīyatē sa mama kathā api na gr̥hlāti punaśca yāmimāṁ kathāṁ yūyaṁ śr̥ṇutha sā kathā kēvalasya mama na kintu mama prērakō yaḥ pitā tasyāpi kathā|
25 Ma selgitan seda teile sel ajal, kui ma olen veel siin teie juures.
idānīṁ yuṣmākaṁ nikaṭē vidyamānōham ētāḥ sakalāḥ kathāḥ kathayāmi|
26 Aga kui isa saadab minu asemel Lohutaja, Püha Vaimu, siis ta õpetab teile kõike ja tuletab teile meelde kõik, mida ma teile rääkisin.
kintvitaḥ paraṁ pitrā yaḥ sahāyō'rthāt pavitra ātmā mama nāmni prērayiṣyati sa sarvvaṁ śikṣayitvā mayōktāḥ samastāḥ kathā yuṣmān smārayiṣyati|
27 Rahu ma jätan teile; oma rahu annan ma teile. Rahu, mille mina teile annan, ei ole selline, nagu maailm annab. Ärge laske oma meeltel ärevil olla ja ärge kartke.
ahaṁ yuṣmākaṁ nikaṭē śāntiṁ sthāpayitvā yāmi, nijāṁ śāntiṁ yuṣmabhyaṁ dadāmi, jagatō lōkā yathā dadāti tathāhaṁ na dadāmi; yuṣmākam antaḥkaraṇāni duḥkhitāni bhītāni ca na bhavantu|
28 Te kuulsite, et ma ütlesin teile: „Ma lähen ära, aga ma tulen teie juurde tagasi.“Kui te tõesti mind armastaksite, oleksite rõõmsad, et ma lähen Isa juurde, sest Isa on suurem kui mina.
ahaṁ gatvā punarapi yuṣmākaṁ samīpam āgamiṣyāmi mayōktaṁ vākyamidaṁ yūyam aśrauṣṭa; yadi mayyaprēṣyadhvaṁ tarhyahaṁ pituḥ samīpaṁ gacchāmi mamāsyāṁ kathāyāṁ yūyam ahlādiṣyadhvaṁ yatō mama pitā mattōpi mahān|
29 Olen seda teile selgitanud praegu, enne kui see toimub, et kui see toimub, siis te usuksite kindlalt.
tasyā ghaṭanāyāḥ samayē yathā yuṣmākaṁ śraddhā jāyatē tadartham ahaṁ tasyā ghaṭanāyāḥ pūrvvam idānīṁ yuṣmān ētāṁ vārttāṁ vadāmi|
30 Ma ei saa teiega enam kauem rääkida, sest selle maailma vürst on tulemas. Tal ei ole võimu mind valitseda,
itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād ētasya jagataḥ patirāgacchati kintu mayā saha tasya kōpi sambandhō nāsti|
31 aga ma teen seda, mida mu Isa käskis mul teha, et maailm teaks, et ma armastan Isa. Tõuske nüüd, hakkame minema.“
ahaṁ pitari prēma karōmi tathā pitu rvidhivat karmmāṇi karōmīti yēna jagatō lōkā jānanti tadartham uttiṣṭhata vayaṁ sthānādasmād gacchāma|

< Johannes 14 >