< Roomlastele 1 >
1 Pauluselt, Kristuse Jeesuse sulaselt, kes on kutsutud apostliks ja valitud levitama Jumala evangeeliumi,
īśvaro nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthe pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pṛthakkṛta āhūtaḥ preritaśca prabho ryīśukhrīṣṭasya sevako yaḥ paulaḥ
2 mida Jumal on oma prohvetite kaudu Pühakirjas ette tõotanud,
sa romānagarasthān īśvarapriyān āhūtāṁśca pavitralokān prati patraṁ likhati|
3 sõnumit tema Pojast – kes maises elus pärines Taaveti soost
asmākaṁ sa prabhu ryīśuḥ khrīṣṭaḥ śārīrikasambandhena dāyūdo vaṁśodbhavaḥ
4 ja on pühaduse Vaimu väes kinnitatud Jumala Pojaks pärast surnuist ülestõusmist – Jeesusest Kristusest, meie Issandast.
pavitrasyātmanaḥ sambandhena ceśvarasya prabhāvavān putra iti śmaśānāt tasyotthānena pratipannaṁ|
5 Tema läbi me oleme saanud armu ja apostliameti, et levitada usukuulekust tema nime auks mittejuutide keskel,
aparaṁ yeṣāṁ madhye yīśunā khrīṣṭena yūyamapyāhūtāste 'nyadeśīyalokāstasya nāmni viśvasya nideśagrāhiṇo yathā bhavanti
6 kelle hulgas teiegi olete kutsutud kuuluma Jeesusele Kristusele.
tadabhiprāyeṇa vayaṁ tasmād anugrahaṁ preritatvapadañca prāptāḥ|
7 Kõigile Jumala armastatuile Roomas, teile, keda tema on kutsunud pühaks rahvaks: Armu ja rahu teile meie Isalt Jumalalt ja Issandalt Jeesuselt Kristuselt!
tātenāsmākam īśvareṇa prabhuṇā yīśukhrīṣṭena ca yuṣmabhyam anugrahaḥ śāntiśca pradīyetāṁ|
8 Kõigepealt ma tänan oma Jumalat Jeesuse Kristuse kaudu teie kõigi eest, sest teie usust kõneldakse kogu maailmas.
prathamataḥ sarvvasmin jagati yuṣmākaṁ viśvāsasya prakāśitatvād ahaṁ yuṣmākaṁ sarvveṣāṁ nimittaṁ yīśukhrīṣṭasya nāma gṛhlan īśvarasya dhanyavādaṁ karomi|
9 Sest Jumal, keda ma oma vaimus teenin, levitades evangeeliumi tema Pojast, võib tunnistada, kuidas ma teid alatasa meenutan
aparam īśvarasya prasādād bahukālāt paraṁ sāmprataṁ yuṣmākaṁ samīpaṁ yātuṁ kathamapi yat suyogaṁ prāpnomi, etadarthaṁ nirantaraṁ nāmānyuccārayan nijāsu sarvvaprārthanāsu sarvvadā nivedayāmi,
10 oma palveis igal ajal ja anun, et mul Jumala tahtel ehk lõpuks ometi läheks korda teid külastada.
etasmin yamahaṁ tatputrīyasusaṁvādapracāraṇena manasā paricarāmi sa īśvaro mama sākṣī vidyate|
11 Ma ju igatsen teid näha, et võiksin anda teile vaimulikult midagi, mis teeb teid tugevaks;
yato yuṣmākaṁ mama ca viśvāsena vayam ubhaye yathā śāntiyuktā bhavāma iti kāraṇād
12 see tähendab, et saaksime vastastikku julgustust üksteiselt – teie minu ja mina teie usu läbi.
yuṣmākaṁ sthairyyakaraṇārthaṁ yuṣmabhyaṁ kiñcitparamārthadānadānāya yuṣmān sākṣāt karttuṁ madīyā vāñchā|
13 Ärgu olgu teil teadmata, vennad ja õed, et ma olen palju kordi kavatsenud teid külastada, et mul võiks olla vilja ka teie keskel, nii nagu teiste mittejuutide seas, aga siiani on mind ikka takistatud.
he bhrātṛgaṇa bhinnadeśīyalokānāṁ madhye yadvat tadvad yuṣmākaṁ madhyepi yathā phalaṁ bhuñje tadabhiprāyeṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyato'haṁ kintu yāvad adya tasmin gamane mama vighno jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhye|
14 Ma olen ju võlglane nii kreeklaste kui võõramaalaste, nii tarkade kui rumalate ees;
ahaṁ sabhyāsabhyānāṁ vidvadavidvatāñca sarvveṣām ṛṇī vidye|
15 seepärast olen täis tahtmist kuulutada evangeeliumi ka teie juures Roomas.
ataeva romānivāsināṁ yuṣmākaṁ samīpe'pi yathāśakti susaṁvādaṁ pracārayitum aham udyatosmi|
16 Ma ei häbene evangeeliumi, sest see on Jumala vägi päästeks igaühele, kes usub – esmalt juudile, siis ka mittejuudile.
yataḥ khrīṣṭasya susaṁvādo mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyebhyo 'nyajātīyān yāvat sarvvajātīyānāṁ madhye yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|
17 Sest evangeeliumis avaldub see, kuidas Jumal inimesi õigeks teeb – algusest lõpuni usu alusel, nõnda nagu on kirjutatud: „Õige jääb usust elama!“
yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvāde prakāśate| tadadhi dharmmapustakepi likhitamidaṁ "puṇyavān jano viśvāsena jīviṣyati"|
18 Kuid Jumala viha avaldub taevast inimeste kogu kurjuse ja ülekohtu vastu, mida nad teevad, lämmatades tõde ülekohtuga.
ataeva ye mānavāḥ pāpakarmmaṇā satyatāṁ rundhanti teṣāṁ sarvvasya durācaraṇasyādharmmasya ca viruddhaṁ svargād īśvarasya kopaḥ prakāśate|
19 Sest see, mida on võimalik teada Jumalast, on nende keskel avalik – Jumal on selle neile avaldanud.
yata īśvaramadhi yadyad jñeyaṁ tad īśvaraḥ svayaṁ tān prati prakāśitavān tasmāt teṣām agocaraṁ nahi|
20 Tema nähtamatu olemus, tema muutumatu vägi ja jumalikkus on ju maailma loomisest peale selgesti näha, arusaadavad tema tööde põhjal. Nõnda ei ole neil mingit vabandust, (aïdios )
phalatastasyānantaśaktīśvaratvādīnyadṛśyānyapi sṛṣṭikālam ārabhya karmmasu prakāśamānāni dṛśyante tasmāt teṣāṁ doṣaprakṣālanasya panthā nāsti| (aïdios )
21 sest tundes Jumalat, ei ole nad teda ülistanud ja tänanud kui Jumalat, vaid on andunud tühistele targutustele ja nende mõistmatu süda on mattunud pimedusse.
aparam īśvaraṁ jñātvāpi te tam īśvarajñānena nādriyanta kṛtajñā vā na jātāḥ; tasmāt teṣāṁ sarvve tarkā viphalībhūtāḥ, aparañca teṣāṁ vivekaśūnyāni manāṁsi timire magnāni|
22 Väites end olevat targad, on nad muutunud rumalaks
te svān jñānino jñātvā jñānahīnā abhavan
23 ning kadumatu Jumala kirkuse vahetanud kaduva inimese, lindude, neljajalgsete ja roomajate kujutise vastu.
anaśvarasyeśvarasya gauravaṁ vihāya naśvaramanuṣyapaśupakṣyurogāmiprabhṛterākṛtiviśiṣṭapratimāstairāśritāḥ|
24 Seepärast on Jumal nad andnud nende südame himudes rüveduse kütkesse, isekeskis oma keha häbistama.
itthaṁ ta īśvarasya satyatāṁ vihāya mṛṣāmatam āśritavantaḥ saccidānandaṁ sṛṣṭikarttāraṁ tyaktvā sṛṣṭavastunaḥ pūjāṁ sevāñca kṛtavantaḥ; (aiōn )
25 Nad on Jumala tõe vahetanud vale vastu ning ülistanud ja teeninud loodut Looja asemel, kes on kiidetud igavesti! Aamen. (aiōn )
iti hetorīśvarastān kukriyāyāṁ samarpya nijanijakucintābhilāṣābhyāṁ svaṁ svaṁ śarīraṁ parasparam apamānitaṁ karttum adadāt|
26 Seepärast on Jumal andnud nad häbiväärsete himude meelevalda: nende naised on asendanud loomuliku vahekorra loomuvastasega.
īśvareṇa teṣu kvabhilāṣe samarpiteṣu teṣāṁ yoṣitaḥ svābhāvikācaraṇam apahāya viparītakṛtye prāvarttanta;
27 Samamoodi on mehed loobunud loomulikust vahekorrast naisega ning oma himus süttinud üksteisest; käitunud sündmatult mees mehega ja iseenestes saanud kätte kohase karistuse oma eksimuse eest.
tathā puruṣā api svābhāvikayoṣitsaṅgamaṁ vihāya parasparaṁ kāmakṛśānunā dagdhāḥ santaḥ pumāṁsaḥ puṁbhiḥ sākaṁ kukṛtye samāsajya nijanijabhrānteḥ samucitaṁ phalam alabhanta|
28 Veel enam, kuna nad ei pidanud väärtuslikuks Jumala tundmist, andis Jumal nad kõlvatu mõtteviisi meelevalda tegema seda, mis on väär.
te sveṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstato hetorīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|
29 Nad on täis kõikvõimalikku ebaõiglust, kurjust, ahnust ja halba; täis kadedust, mõrvu, riidu, kavalust ja pahatahtlikkust. Nad on keelepeksjad,
ataeva te sarvve 'nyāyo vyabhicāro duṣṭatvaṁ lobho jighāṁsā īrṣyā vadho vivādaścāturī kumatirityādibhi rduṣkarmmabhiḥ paripūrṇāḥ santaḥ
30 laimajad, Jumala vihkajad, vägivaldsed, ülbed, hooplejad, leidlikud kurjale, vastuhakkajad vanemaile,
karṇejapā apavādina īśvaradveṣakā hiṁsakā ahaṅkāriṇa ātmaślāghinaḥ kukarmmotpādakāḥ pitrorājñālaṅghakā
31 mõistmatud, sõnamurdjad, kalgi südamega, halastamatud.
avicārakā niyamalaṅghinaḥ sneharahitā atidveṣiṇo nirdayāśca jātāḥ|
32 Nad küll teavad hästi Jumala otsust, et need, kes selliseid asju teevad, on surma väärt, kuid ei tee mitte ainult sedasama, vaid kiidavad heaks ka need, kes nii teevad.
ye janā etādṛśaṁ karmma kurvvanti taeva mṛtiyogyā īśvarasya vicāramīdṛśaṁ jñātvāpi ta etādṛśaṁ karmma svayaṁ kurvvanti kevalamiti nahi kintu tādṛśakarmmakāriṣu lokeṣvapi prīyante|