< Markuse 11 >

1 Kui nad lähenesid Jeruusalemmale ning tulid Betfagesse ja Betaaniasse Õlimäe juurde, läkitas Jeesus kaks oma jüngritest
anantaraṁ teṣu yirūśālamaḥ samīpasthayo rbaitphagībaithanīyapurayorantikasthaṁ jaitunanāmādrimāgateṣu yīśuḥ preṣaṇakāle dvau śiṣyāvidaṁ vākyaṁ jagāda,
2 sõnadega: „Minge külla, mis on teie ees. Kohe sinna jõudes te leiate kinniseotud sälu, kelle seljas ei ole istunud veel keegi. Siduge ta lahti ja tooge siia!
yuvāmamuṁ sammukhasthaṁ grāmaṁ yātaṁ, tatra praviśya yo naraṁ nāvahat taṁ garddabhaśāvakaṁ drakṣyathastaṁ mocayitvānayataṁ|
3 Ja kui keegi küsib, miks te seda teete, siis öelge, et Issand vajab teda ja saadab ta peatselt tagasi!“
kintu yuvāṁ karmmedaṁ kutaḥ kuruthaḥ? kathāmimāṁ yadi kopi pṛcchati tarhi prabhoratra prayojanamastīti kathite sa śīghraṁ tamatra preṣayiṣyati|
4 Jüngrid läksid, leidsid sälu ukse külge seotuna tänaval ja päästsid ta lahti.
tatastau gatvā dvimārgamelane kasyacid dvārasya pārśve taṁ garddabhaśāvakaṁ prāpya mocayataḥ,
5 Mõned sealseisjatest küsisid: „Miks te sälu köidikuist vabastate?“
etarhi tatropasthitalokānāṁ kaścid apṛcchat, garddabhaśiśuṁ kuto mocayathaḥ?
6 Ja jüngrid vastasid neile nõnda, nagu Jeesus oli käskinud, ja neil lasti minna.
tadā yīśorājñānusāreṇa tebhyaḥ pratyudite tatkṣaṇaṁ tamādātuṁ te'nujajñuḥ|
7 Nad tõid sälu Jeesuse juurde, heitsid oma kuued ta peale ning Jeesus istus sälu selga.
atha tau yīśoḥ sannidhiṁ garddabhaśiśum ānīya tadupari svavastrāṇi pātayāmāsatuḥ; tataḥ sa tadupari samupaviṣṭaḥ|
8 Ja paljud laotasid tee peale oma rõivaid, ja teised väljadelt lõigatud oksi.
tadāneke pathi svavāsāṁsi pātayāmāsuḥ, paraiśca taruśākhāśchitavā mārge vikīrṇāḥ|
9 Ja need, kes käisid Jeesuse eel ja järel, hüüdsid: „Hoosanna!“„Õnnistatud olgu, kes tuleb Issanda nimel!“
aparañca paścādgāmino'gragāminaśca sarvve janā ucaiḥsvareṇa vaktumārebhire, jaya jaya yaḥ parameśvarasya nāmnāgacchati sa dhanya iti|
10 „Õnnistatud olgu meie isa Taaveti saabuv kuningriik!“„Hoosanna kõrgeimas taevas!“
tathāsmākamaṁ pūrvvapuruṣasya dāyūdo yadrājyaṁ parameśvaranāmnāyāti tadapi dhanyaṁ, sarvvasmāducchrāye svarge īśvarasya jayo bhavet|
11 Jeesus saabus Jeruusalemma. Ta sisenes templisse ja silmitses kõike ümberringi, kuid kuna aeg oli juba hiline, läks ta koos nende kaheteistkümnega Betaaniasse.
itthaṁ yīśu ryirūśālami mandiraṁ praviśya caturdiksthāni sarvvāṇi vastūni dṛṣṭavān; atha sāyaṁkāla upasthite dvādaśaśiṣyasahito baithaniyaṁ jagāma|
12 Ja järgmisel päeval Betaaniast lahkumisel tundis Jeesus nälga.
aparehani baithaniyād āgamanasamaye kṣudhārtto babhūva|
13 Nähes eemal lehis viigipuud, läks ta vaatama, kas seal ka vilju on. Puu juurde jõudes ei leidnud ta aga midagi peale lehtede, sest ei olnud viigimarjade aeg.
tato dūre sapatramuḍumbarapādapaṁ vilokya tatra kiñcit phalaṁ prāptuṁ tasya sannikṛṣṭaṁ yayau, tadānīṁ phalapātanasya samayo nāgacchati| tatastatropasthitaḥ patrāṇi vinā kimapyaparaṁ na prāpya sa kathitavān,
14 Jeesus ütles puule: „Ärgu keegi enam iialgi söögu sinu vilja!“Ja ta jüngrid kuulsid seda. (aiōn g165)
adyārabhya kopi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ| (aiōn g165)
15 Jeruusalemma jõudes läks Jeesus templisse ning hakkas välja ajama neid, kes seal müüsid ja ostsid. Ta lükkas kummuli rahavahetajate lauad ja tuvimüüjate pingid
tadanantaraṁ teṣu yirūśālamamāyāteṣu yīśu rmandiraṁ gatvā tatrasthānāṁ baṇijāṁ mudrāsanāni pārāvatavikretṛṇām āsanāni ca nyubjayāñcakāra sarvvān kretṛn vikretṛṁśca bahiścakāra|
16 ega lubanud, et keegi kannaks kaupa läbi pühakoja.
aparaṁ mandiramadhyena kimapi pātraṁ voḍhuṁ sarvvajanaṁ nivārayāmāsa|
17 Ta õpetas neid: „Eks ole kirjutatud: „Minu koda hüütagu palvekojaks kõigile rahvastele“? Aga teie olete teinud selle röövlikoopaks!“
lokānupadiśan jagāda, mama gṛhaṁ sarvvajātīyānāṁ prārthanāgṛham iti nāmnā prathitaṁ bhaviṣyati etat kiṁ śāstre likhitaṁ nāsti? kintu yūyaṁ tadeva corāṇāṁ gahvaraṁ kurutha|
18 Ülempreestrid ja kirjatundjad said sellest kuulda ning otsisid võimalust Jeesust tappa, sest nad kartsid teda, kuna kogu rahvas oli vapustatud tema õpetusest.
imāṁ vāṇīṁ śrutvādhyāpakāḥ pradhānayājakāśca taṁ yathā nāśayituṁ śaknuvanti tathopāyaṁ mṛgayāmāsuḥ, kintu tasyopadeśāt sarvve lokā vismayaṁ gatā ataste tasmād bibhyuḥ|
19 Õhtu saabudes läksid Jeesus ja jüngrid linnast välja.
atha sāyaṁsamaya upasthite yīśurnagarād bahirvavrāja|
20 Varahommikul nägid nad viigipuust möödudes, et see oli juurteni ära kuivanud.
anantaraṁ prātaḥkāle te tena mārgeṇa gacchantastamuḍumbaramahīruhaṁ samūlaṁ śuṣkaṁ dadṛśuḥ|
21 Peetrusele meenus, mis oli juhtunud, ja ta ütles Jeesusele: „Rabi, vaata! Viigipuu, mille sa needsid, on ära kuivanud!“
tataḥ pitaraḥ pūrvvavākyaṁ smaran yīśuṁ babhāṣaṁ, he guro paśyatu ya uḍumbaraviṭapī bhavatā śaptaḥ sa śuṣko babhūva|
22 Jeesus vastas neile: „Olgu teil usku Jumalasse!
tato yīśuḥ pratyavādīt, yūyamīśvare viśvasita|
23 Tõesti, ma ütlen teile, kui keegi ütleb sellele mäele: „Tõuse paigast ja lange merre!“ega kõhkle oma südames, vaid usub, et see, mis ta ütleb, sünnib, siis see saabki talle!
yuṣmānahaṁ yathārthaṁ vadāmi kopi yadyetadgiriṁ vadati, tvamutthāya gatvā jaladhau pata, proktamidaṁ vākyamavaśyaṁ ghaṭiṣyate, manasā kimapi na sandihya cedidaṁ viśvaset tarhi tasya vākyānusāreṇa tad ghaṭiṣyate|
24 Seepärast ma ütlen teile, kõike, mida te palves palute – uskuge, et te olete selle saanud, ja see saabki teile!
ato hetorahaṁ yuṣmān vacmi, prārthanākāle yadyadākāṁkṣiṣyadhve tattadavaśyaṁ prāpsyatha, itthaṁ viśvasita, tataḥ prāpsyatha|
25 Ja kui te olete palvetamas, siis andke andeks, kui teil on midagi kellegi vastu, et ka teie Isa, kes on taevas, annaks teie eksimused teile andeks.
aparañca yuṣmāsu prārthayituṁ samutthiteṣu yadi kopi yuṣmākam aparādhī tiṣṭhati, tarhi taṁ kṣamadhvaṁ, tathā kṛte yuṣmākaṁ svargasthaḥ pitāpi yuṣmākamāgāṁmi kṣamiṣyate|
26 Kui te aga ei anna andeks, siis ei anna ka teie Isa, kes on taevas, teie eksimusi teile andeks.“
kintu yadi na kṣamadhve tarhi vaḥ svargasthaḥ pitāpi yuṣmākamāgāṁsi na kṣamiṣyate|
27 Nad tulid taas Jeruusalemma. Kui Jeesus kõndis templis, astusid ülempreestrid, kirjatundjad ja rahvavanemad tema juurde.
anantaraṁ te puna ryirūśālamaṁ praviviśuḥ, yīśu ryadā madhyemandiram itastato gacchati, tadānīṁ pradhānayājakā upādhyāyāḥ prāñcaśca tadantikametya kathāmimāṁ papracchuḥ,
28 Nad nõudsid temalt: „Millise meelevallaga sa seda kõike teed? Kes on andnud sulle selle meelevalla neid asju teha?“
tvaṁ kenādeśena karmmāṇyetāni karoṣi? tathaitāni karmmāṇi karttāṁ kenādiṣṭosi?
29 Jeesus vastas: „Minagi küsin teilt midagi. Teie vastake mulle, ja siis ma ütlen teile, millise meelevallaga ma seda teen.
tato yīśuḥ pratigaditavān ahamapi yuṣmān ekakathāṁ pṛcchāmi, yadi yūyaṁ tasyā uttaraṁ kurutha, tarhi kayājñayāhaṁ karmmāṇyetāni karomi tad yuṣmabhyaṁ kathayiṣyāmi|
30 Kas Johannese ristimine oli taevast või inimestest? Öelge mulle!“
yohano majjanam īśvarāt jātaṁ kiṁ mānavāt? tanmahyaṁ kathayata|
31 Nad arutasid omavahel: „Kui me ütleme, et taevast, siis ta ütleb: „Miks te siis ei uskunud teda?“
te parasparaṁ vivektuṁ prārebhire, tad īśvarād babhūveti ced vadāmastarhi kutastaṁ na pratyaita? kathametāṁ kathayiṣyati|
32 Aga kui me ütleme, et inimestest…“(Nad kartsid rahvast, sest kõikide meelest oli Johannes tõepoolest olnud prohvet.)
mānavād abhavaditi ced vadāmastarhi lokebhyo bhayamasti yato hetoḥ sarvve yohanaṁ satyaṁ bhaviṣyadvādinaṁ manyante|
33 Nii nad vastasid Jeesusele: „Me ei tea!“„Ega siis minagi ütle teile, millise meelevallaga ma seda teen, “ütles Jeesus.
ataeva te yīśuṁ pratyavādiṣu rvayaṁ tad vaktuṁ na śaknumaḥ| yīśuruvāca, tarhi yenādeśena karmmāṇyetāni karomi, ahamapi yuṣmabhyaṁ tanna kathayiṣyāmi|

< Markuse 11 >