< Johannese 14 >
1 „Ärge laske ärevust oma südameisse! Uskuge Jumalasse ja uskuge minusse.
manOduHkhinO mA bhUta; IzvarE vizvasita mayi ca vizvasita|
2 Minu Isa majas on palju tube. Kui see nii ei oleks, kas ma oleksin siis öelnud, et ma lähen teile kodu ette valmistama?
mama pitu gRhE bahUni vAsasthAni santi nO cEt pUrvvaM yuSmAn ajnjApayiSyaM yuSmadarthaM sthAnaM sajjayituM gacchAmi|
3 Ja kui ma olen läinud ja teile kodu ette valmistanud, tulen ma tagasi ja võtan teid kaasa enese juurde. Siis olete teiegi seal, kus olen mina.
yadi gatvAhaM yuSmannimittaM sthAnaM sajjayAmi tarhi panarAgatya yuSmAn svasamIpaM nESyAmi, tatO yatrAhaM tiSThAmi tatra yUyamapi sthAsyatha|
4 Ja te teate teed sinna, kuhu ma lähen.“
ahaM yatsthAnaM brajAmi tatsthAnaM yUyaM jAnItha tasya panthAnamapi jAnItha|
5 Toomas ütles temale: „Issand, me ei tea ju, kuhu sa lähed, kuidas me võime teada teed?“
tadA thOmA avadat, hE prabhO bhavAn kutra yAti tadvayaM na jAnImaH, tarhi kathaM panthAnaM jnjAtuM zaknumaH?
6 Jeesus vastas: „Mina olen tee ja tõde ja elu. Keegi ei tule Isa juurde muidu kui minu kaudu.
yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|
7 Kui te olete õppinud tundma mind, siis olete te õppinud tundma ka minu Isa. Nüüdsest te juba tunnetegi teda ja olete teda näinud.“
yadi mAm ajnjAsyata tarhi mama pitaramapyajnjAsyata kintvadhunAtastaM jAnItha pazyatha ca|
8 „Issand, näita meile Isa, “palus Filippus, „ja me jääme rahule!“
tadA philipaH kathitavAn, hE prabhO pitaraM darzaya tasmAdasmAkaM yathESTaM bhaviSyati|
9 „Kas sa ei tunne mind, Filippus?“vastas Jeesus, „Isegi pärast seda, kui ma olen nii kaua koos teiega olnud? Kes on näinud mind, on näinud Isa. Kuidas sa võid öelda „Näita meile Isa“?
tatO yIzuH pratyAvAdIt, hE philipa yuSmAbhiH sArddham EtAvaddinAni sthitamapi mAM kiM na pratyabhijAnAsi? yO janO mAm apazyat sa pitaramapyapazyat tarhi pitaram asmAn darzayEti kathAM kathaM kathayasi?
10 Kas sa siis ei usu, et mina olen Isas ja Isa on minus? Ma ei räägi ju midagi iseenda nimel, vaid Isa, kes elab minus, teeb oma tööd.
ahaM pitari tiSThAmi pitA mayi tiSThatIti kiM tvaM na pratyaSi? ahaM yadvAkyaM vadAmi tat svatO na vadAmi kintu yaH pitA mayi virAjatE sa Eva sarvvakarmmANi karAti|
11 Uskuge mind, et mina olen Isas ja Isa on minus. Kui te ei usu muidu, siis uskuge mu tegude tõttu.
ataEva pitaryyahaM tiSThAmi pitA ca mayi tiSThati mamAsyAM kathAyAM pratyayaM kuruta, nO cEt karmmahEtOH pratyayaM kuruta|
12 Tõesti, tõesti, ma ütlen teile, kes usub minusse, teeb samasuguseid tegusid, nagu mina teen, ja teeb neist suuremaidki – sest mina lähen Isa juurde.
ahaM yuSmAnatiyathArthaM vadAmi, yO janO mayi vizvasiti sOhamiva karmmANi kariSyati varaM tatOpi mahAkarmmANi kariSyati yatO hEtOrahaM pituH samIpaM gacchAmi|
13 Ja mida iganes te palute minu nimel, seda ma teen, sest nii saab Isa austatud Pojas.
yathA putrENa pitu rmahimA prakAzatE tadarthaM mama nAma prOcya yat prArthayiSyadhvE tat saphalaM kariSyAmi|
14 Võite paluda minult ükskõik mida minu nimel, ja ma teen seda.
yadi mama nAmnA yat kinjcid yAcadhvE tarhi tadahaM sAdhayiSyAmi|
15 Kui te armastate mind, siis pidage mu käske!
yadi mayi prIyadhvE tarhi mamAjnjAH samAcarata|
16 Ja mina palun Isa ning tema annab teile teise abistaja, kes jääb teie juurde alatiseks – (aiōn )
tatO mayA pituH samIpE prArthitE pitA nirantaraM yuSmAbhiH sArddhaM sthAtum itaramEkaM sahAyam arthAt satyamayam AtmAnaM yuSmAkaM nikaTaM prESayiSyati| (aiōn )
17 Tõe Vaimu, keda maailm ei saa vastu võtta, kuna ta ei näe ega tunne teda. Teie aga tunnete teda, sest ta jääb teie juurde ja on teie sees.
EtajjagatO lOkAstaM grahItuM na zaknuvanti yatastE taM nApazyan nAjanaMzca kintu yUyaM jAnItha yatO hEtOH sa yuSmAkamanta rnivasati yuSmAkaM madhyE sthAsyati ca|
18 Ma ei jäta teid orbudeks, ma tulen teie juurde tagasi.
ahaM yuSmAn anAthAn kRtvA na yAsyAmi punarapi yuSmAkaM samIpam AgamiSyAmi|
19 Veel pisut, ja maailm ei näe mind enam, aga teie näete, sest mina elan ja teiegi peate elama.
kiyatkAlarat param asya jagatO lOkA mAM puna rna drakSyanti kintu yUyaM drakSyatha; ahaM jIviSyAmi tasmAt kAraNAd yUyamapi jIviSyatha|
20 Sel päeval te tunnete ära, et mina olen Isas ja teie olete minus ja mina olen teis.
pitaryyahamasmi mayi ca yUyaM stha, tathAhaM yuSmAsvasmi tadapi tadA jnjAsyatha|
21 Kes on võtnud omaks minu käsud ja järgib neid, see armastab mind. Aga kes armastab mind, seda armastab minu Isa, ja minagi armastan teda ja näitan ennast talle.“
yO janO mamAjnjA gRhItvA tA Acarati saEva mayi prIyatE; yO janazca mayi prIyatE saEva mama pituH priyapAtraM bhaviSyati, tathAhamapi tasmin prItvA tasmai svaM prakAzayiSyAmi|
22 Juudas, mitte Iskariot, küsis temalt: „Issand, miks sa kavatsed ennast ilmutada meile, aga mitte maailmale?“
tadA ISkariyOtIyAd anyO yihUdAstamavadat, hE prabhO bhavAn jagatO lOkAnAM sannidhau prakAzitO na bhUtvAsmAkaM sannidhau kutaH prakAzitO bhaviSyati?
23 Jeesus vastas: „Kui keegi armastab mind, siis ta peab mu õpetust. Minu Isa armastab teda ja me tuleme ja rajame kodu koos temaga.
tatO yIzuH pratyuditavAn, yO janO mayi prIyatE sa mamAjnjA api gRhlAti, tEna mama pitApi tasmin prESyatE, AvAnjca tannikaTamAgatya tEna saha nivatsyAvaH|
24 Kes mind ei armasta, ei pea minu õpetust. Need sõnad, mida te kuulete, ei kuulu mulle. Need kuuluvad Isale, kes mu saatis.
yO janO mayi na prIyatE sa mama kathA api na gRhlAti punazca yAmimAM kathAM yUyaM zRNutha sA kathA kEvalasya mama na kintu mama prErakO yaH pitA tasyApi kathA|
25 Seda ma olen teile rääkinud teie juures viibides.
idAnIM yuSmAkaM nikaTE vidyamAnOham EtAH sakalAH kathAH kathayAmi|
26 Aga Abistaja, Püha Vaim, kelle Isa läkitab minu nimel, tema õpetab teile kõik ning tuletab meelde kõik, mida ma olen teile öelnud.
kintvitaH paraM pitrA yaH sahAyO'rthAt pavitra AtmA mama nAmni prErayiSyati sa sarvvaM zikSayitvA mayOktAH samastAH kathA yuSmAn smArayiSyati|
27 Rahu jätan ma teile, oma rahu ma annan teile. Mina ei anna seda nõnda, nagu annab maailm. Ärge laske ärevust oma südamesse ja ärge kartke!
ahaM yuSmAkaM nikaTE zAntiM sthApayitvA yAmi, nijAM zAntiM yuSmabhyaM dadAmi, jagatO lOkA yathA dadAti tathAhaM na dadAmi; yuSmAkam antaHkaraNAni duHkhitAni bhItAni ca na bhavantu|
28 Te ju kuulsite, et ma ütlesin teile: „Ma lähen ära ja tulen tagasi teie juurde.“Kui te mind armastaksite, siis te rõõmustaksite, et ma lähen Isa juurde, sest Isa on minust suurem.
ahaM gatvA punarapi yuSmAkaM samIpam AgamiSyAmi mayOktaM vAkyamidaM yUyam azrauSTa; yadi mayyaprESyadhvaM tarhyahaM pituH samIpaM gacchAmi mamAsyAM kathAyAM yUyam ahlAdiSyadhvaM yatO mama pitA mattOpi mahAn|
29 Ma olen seda teile öelnud nüüd, enne neid sündmusi, et te võiksite uskuda, siis kui see kõik sünnib.
tasyA ghaTanAyAH samayE yathA yuSmAkaM zraddhA jAyatE tadartham ahaM tasyA ghaTanAyAH pUrvvam idAnIM yuSmAn EtAM vArttAM vadAmi|
30 Ma ei ütle teile palju enamat, sest selle maailma valitseja on tulemas. Aga tal pole minu üle mingit voli.
itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|
31 Aga ta tuleb, et maailm võiks teada, et mina armastan Isa ja teen täpselt nii, nagu Isa on käskinud. Tulge nüüd, lähme siit ära!“
ahaM pitari prEma karOmi tathA pitu rvidhivat karmmANi karOmIti yEna jagatO lOkA jAnanti tadartham uttiSThata vayaM sthAnAdasmAd gacchAma|