< Apostlite 13 >

1 Aga Antiookias olevas koguduses oli prohveteid ja õpetajaid: Barnabas, Siimeon, keda kutsuti Nigeriks, Luukius Küreenest, Manaeen (kes oli kasvanud üles koos nelivürst Heroodesega) ja Saulus.
apara ncha barNabbAH, shimon yaM nigraM vadanti, kurInIyalUkiyo herodA rAj nA saha kR^itavidyAbhyAso minahem, shaulashchaite ye kiyanto janA bhaviShyadvAdina upadeShTArashchAntiyakhiyAnagarasthamaNDalyAm Asan,
2 Kui nad olid parasjagu Issandat teenimas ja paastumas, ütles Püha Vaim: „Eraldage minule Barnabas ja Saulus tööle, milleks ma olen nad kutsunud!“
te yadopavAsaM kR^itveshvaram asevanta tasmin samaye pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAshailau niyuktavAn tatkarmma karttuM tau pR^ithak kuruta|
3 Siis nad paastusid ja palvetasid, panid oma käed nende peale ning saatsid nad teele.
tatastairupavAsaprArthanayoH kR^itayoH satoste tayo rgAtrayo rhastArpaNaM kR^itvA tau vyasR^ijan|
4 Kui Püha Vaim oli nad teele läkitanud, tulid nad kahekesi Seleukeiasse ja purjetasid Küprosele.
tataH paraM tau pavitreNAtmanA preritau santau silUkiyAnagaram upasthAya samudrapathena kupropadvIpam agachChatAM|
5 Ja kui nad jõudsid Salamisesse, kuulutasid nad Jumala sõna juudi sünagoogides. Neil oli ka Johannes abiliseks.
tataH sAlAmInagaram upasthAya tatra yihUdIyAnAM bhajanabhavanAni gatveshvarasya kathAM prAchArayatAM; yohanapi tatsahacharo. abhavat|
6 Nad käisid läbi terve saare Pafosest saadik. Seal kohtasid nad juudi nõida ja valeprohvetit, Barjeesus nimi,
itthaM te tasyopadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivechakena sarjiyapaulanAmnA taddeshAdhipatinA saha bhaviShyadvAdino veshadhArI baryIshunAmA yo mAyAvI yihUdI AsIt taM sAkShAt prAptavataH|
7 kes oli prokonsul Sergius Pauluse saatja. Prokonsul, terane mees, kutsus Barnabase ja Sauluse enese juurde, sest ta soovis kuulata Jumala sõna.
taddeshAdhipa Ishvarasya kathAM shrotuM vA nChan paulabarNabbau nyamantrayat|
8 Aga nõid Elümas (sest seda tema nimi tähendab) oli nende vastu ja püüdis prokonsulit usust kõrvale kallutada.
kintvilumA yaM mAyAvinaM vadanti sa deshAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|
9 Aga Saulus, keda hüütakse ka Pauluseks, täis Püha Vaimu, vaatas teravalt Elümase peale ja ütles:
tasmAt sholo. arthAt paulaH pavitreNAtmanA paripUrNaH san taM mAyAvinaM pratyananyadR^iShTiM kR^itvAkathayat,
10 „Sa oled kuradi poeg ja kõige õiguse vaenlane! Sa oled täis valet ja kõiksugu trikke. Kas sa kunagi ei lakka Issanda sirgeid teid väänamast?
he narakin dharmmadveShin kauTilyaduShkarmmaparipUrNa, tvaM kiM prabhoH satyapathasya viparyyayakaraNAt kadApi na nivarttiShyase?
11 Ja nüüd, vaata, Issanda käsi tuleb sinu peale. Sa jääd pimedaks ega näe päikest tükil ajal!“Otsekohe langes tema peale udu ja pimedus, ja ta kobas enda ümber, otsides talutajaid.
adhunA parameshvarastava samuchitaM kariShyati tena katipayadinAni tvam andhaH san sUryyamapi na drakShyasi| tatkShaNAd rAtrivad andhakArastasya dR^iShTim AchChAditavAn; tasmAt tasya hastaM dharttuM sa lokamanvichChan itastato bhramaNaM kR^itavAn|
12 Kui prokonsul nägi, mis juhtus, uskus ta ja oli hämmastunud Issanda õpetusest.
enAM ghaTanAM dR^iShTvA sa deshAdhipatiH prabhUpadeshAd vismitya vishvAsaM kR^itavAn|
13 Paulus ja tema kaaslased purjetasid edasi Pafosest Pergesse Pamfüülias, kus Johannes lahkus neist ja pöördus tagasi Jeruusalemma.
tadanantaraM paulastatsa Nginau cha pAphanagarAt protaM chAlayitvA pamphuliyAdeshasya pargInagaram agachChan kintu yohan tayoH samIpAd etya yirUshAlamaM pratyAgachChat|
14 Aga nemad läksid Pergest edasi Pisiidia Antiookiasse. Hingamispäeval nad läksid sünagoogi ja istusid maha.
pashchAt tau pargIto yAtrAM kR^itvA pisidiyAdeshasya AntiyakhiyAnagaram upasthAya vishrAmavAre bhajanabhavanaM pravishya samupAvishatAM|
15 Pärast Seaduse ja Prohvetite ettelugemist saatsid sünagoogi juhid neile sõna: „Mehed-vennad, kui teil on julgustav sõnum rahva jaoks, siis öelge!“
vyavasthAbhaviShyadvAkyayoH paThitayoH sato rhe bhrAtarau lokAn prati yuvayoH kAchid upadeshakathA yadyasti tarhi tAM vadataM tau prati tasya bhajanabhavanasyAdhipatayaH kathAm etAM kathayitvA praiShayan|
16 Siis tõusis Paulus püsti, viipas käega ja ütles: „Iisraeli mehed ja teie, kes te kardate Jumalat, kuulge!
ataH paula uttiShThan hastena sa NketaM kurvvan kathitavAn he isrAyelIyamanuShyA IshvaraparAyaNAH sarvve lokA yUyam avadhaddhaM|
17 Iisraeli rahva Jumal valis meie isad ja tõstis üles selle rahva, kui nad Egiptuses elasid, ja tõi nad sealt välja kõrgele tõstetud käsivarrega;
eteShAmisrAyellokAnAm Ishvaro. asmAkaM pUrvvaparuShAn manonItAn katvA gR^ihItavAn tato misari deshe pravasanakAle teShAmunnatiM kR^itvA tasmAt svIyabAhubalena tAn bahiH kR^itvA samAnayat|
18 ja neljakümne aasta jooksul ta talus nende käitumist kõrbes;
chatvAriMshadvatsarAn yAvachcha mahAprAntare teShAM bharaNaM kR^itvA
19 ja ta hävitas seitse rahvast Kaananimaal ja andis nende maa oma rahvale pärandiks.
kinAndeshAntarvvarttINi saptarAjyAni nAshayitvA guTikApAtena teShu sarvvadesheShu tebhyo. adhikAraM dattavAn|
20 Kõik see võttis umbes nelisada viiskümmend aastat. Ja pärast seda andis Jumal neile kohtumõistjaid prohvet Saamueli ajani.
pa nchAshadadhikachatuHshateShu vatsareShu gateShu cha shimUyelbhaviShyadvAdiparyyantaM teShAmupari vichArayitR^in niyuktavAn|
21 Ja seejärel nad palusid endale kuningat, ja Jumal andis neile neljakümneks aastaks Sauli, Kishi poja Benjamini suguvõsast.
taishcha rAj ni prArthite, Ishvaro binyAmIno vaMshajAtasya kIshaH putraM shaulaM chatvAriMshadvarShaparyyantaM teShAmupari rAjAnaM kR^itavAn|
22 Pärast Sauli eemaldamist tõstis ta neile kuningaks Taaveti. Tema kohta ta tunnistas: „Ma olen leidnud Taaveti, Iisai poja, minu südame järgi mehe, kes teeb kõik mu tahtmist mööda.“
pashchAt taM padachyutaM kR^itvA yo madiShTakriyAH sarvvAH kariShyati tAdR^ishaM mama manobhimatam ekaM janaM yishayaH putraM dAyUdaM prAptavAn idaM pramANaM yasmin dAyUdi sa dattavAn taM dAyUdaM teShAmupari rAjatvaM karttum utpAditavAna|
23 Sellesama mehe järeltulijate hulgast on Jumal oma tõotust mööda tõstnud Jeesuse Iisraelile Päästjaks.
tasya svapratishrutasya vAkyasyAnusAreNa isrAyellokAnAM nimittaM teShAM manuShyANAM vaMshAd Ishvara ekaM yIshuM (trAtAram) udapAdayat|
24 Enne Jeesuse tulekut kuulutas Johannes meeleparanduse ristimist kogu Iisraeli rahvale.
tasya prakAshanAt pUrvvaM yohan isrAyellokAnAM sannidhau manaHparAvarttanarUpaM majjanaM prAchArayat|
25 Kui Johannes oli oma tööd lõpetamas, ütles ta: „Mina ei ole see, kelle teie arvate minu olevat. Pärast mind tuleb tema, kelle sandaale ei ole mina väärt lahti siduma.“
yasya cha karmmaNo bhAraM praptavAn yohan tan niShpAdayan etAM kathAM kathitavAn, yUyaM mAM kaM janaM jAnItha? aham abhiShiktatrAtA nahi, kintu pashyata yasya pAdayoH pAdukayo rbandhane mochayitumapi yogyo na bhavAmi tAdR^isha eko jano mama pashchAd upatiShThati|
26 Mehed-vennad, Aabrahami soo lapsed, ja need teie hulgas, kes Jumalat kardavad: meile on läkitatud see päästesõna.
he ibrAhImo vaMshajAtA bhrAtaro he IshvarabhItAH sarvvalokA yuShmAn prati paritrANasya kathaiShA preritA|
27 Sest Jeruusalemma elanikud ja nende ülemad ei tundnud teda ära, ja saatsid nõnda oma kohtuotsusega täide prohvetite ütlused, mida igal hingamispäeval loetakse.
yirUshAlamnivAsinasteShAm adhipatayashcha tasya yIshoH parichayaM na prApya prativishrAmavAraM paThyamAnAnAM bhaviShyadvAdikathAnAm abhiprAyam abuddhvA cha tasya vadhena tAH kathAH saphalA akurvvan|
28 Ja ühtegi surmasüüd leidmata palusid nad Pilaatust, et ta hukataks.
prANahananasya kamapi hetum aprApyApi pIlAtasya nikaTe tasya vadhaM prArthayanta|
29 Ja kui nad olid täide saatnud kõik, mis temast oli kirjutatud, võtsid nad ta ristipuult maha ja panid hauda.
tasmin yAH kathA likhitAH santi tadanusAreNa karmma sampAdya taM krushAd avatAryya shmashAne shAyitavantaH|
30 Jumal aga äratas ta surnuist üles.
kintvIshvaraH shmashAnAt tamudasthApayat,
31 Ja tema ilmus palju päevi neile, kes temaga olid tulnud Galileast üles Jeruusalemma. Needsamad on nüüd tema tunnistajad rahva ees.
punashcha gAlIlapradeshAd yirUshAlamanagaraM tena sArddhaM ye lokA AgachChan sa bahudinAni tebhyo darshanaM dattavAn, atasta idAnIM lokAn prati tasya sAkShiNaH santi|
32 Ja meie kuulutame teile rõõmusõnumit isadele antud tõotusest,
asmAkaM pUrvvapuruShANAM samakSham Ishvaro yasmin pratij nAtavAn yathA, tvaM me putrosi chAdya tvAM samutthApitavAnaham|
33 et Jumal Jeesust üles äratades on täielikult täitnud tõotuse nende lastele, meile – nagu ka teises laulus on kirjutatud: „Sina oled minu Poeg, täna ma sünnitasin sinu.“
idaM yadvachanaM dvitIyagIte likhitamAste tad yIshorutthAnena teShAM santAnA ye vayam asmAkaM sannidhau tena pratyakShI kR^itaM, yuShmAn imaM susaMvAdaM j nApayAmi|
34 Et Jumal tema on surnuist üles äratanud, nii et tal iialgi ei ole tarvis kõduneda, sellest on ta öelnud nõnda: „Mina täidan teile need Taavetile antud pühad ja kindlad tõotused!“
parameshvareNa shmashAnAd utthApitaM tadIyaM sharIraM kadApi na kSheShyate, etasmin sa svayaM kathitavAn yathA dAyUdaM prati pratij nAto yo varastamahaM tubhyaM dAsyAmi|
35 Sellepärast ta ütleb ka teises paigas: „Sina ei lase oma Pühal näha kõdunemist!“
etadanyasmin gIte. api kathitavAn| svakIyaM puNyavantaM tvaM kShayituM na cha dAsyasi|
36 Kui Taavet oli täitnud oma sugupõlve ajal Jumala eesmärgi, uinus ta magama ja maeti oma esivanemate juurde ning ta ihu kõdunes.
dAyUdA IshvarAbhimatasevAyai nijAyuShi vyayite sati sa mahAnidrAM prApya nijaiH pUrvvapuruShaiH saha militaH san akShIyata;
37 Aga see, kelle Jumal on üles äratanud, ei kõdunenud.
kintu yamIshvaraH shmashAnAd udasthApayat sa nAkShIyata|
38 Seepärast, mehed-vennad, olgu teile teada, et tema kaudu kuulutatakse teile teie pattude andeksandmist,
ato he bhrAtaraH, anena janena pApamochanaM bhavatIti yuShmAn prati prachAritam Aste|
39 ja et igaüks, kes usub, mõistetakse õigeks tema sees kõigest sellest, millest te ei võinud õigeks saada Moosese käsuõpetuse kaudu.
phalato mUsAvyavasthayA yUyaM yebhyo doShebhyo muktA bhavituM na shakShyatha tebhyaH sarvvadoShebhya etasmin jane vishvAsinaH sarvve muktA bhaviShyantIti yuShmAbhi rj nAyatAM|
40 Vaadake siis, et teile ei juhtuks, mis on öeldud prohvetite kirjades:
apara ncha| avaj nAkAriNo lokAshchakShurunmIlya pashyata| tathaivAsambhavaM j nAtvA syAta yUyaM vilajjitAH| yato yuShmAsu tiShThatsu kariShye karmma tAdR^ishaM| yenaiva tasya vR^ittAnte yuShmabhyaM kathite. api hi| yUyaM na tantu vR^ittAntaM pratyeShyatha kadAchana||
41 „Vaadake, te põlastajad, ja imestage ja hävige. Sest ma teen ühe teo teie päevil, teo, mida te ei usuks, kui keegi seda teile jutustaks.““
yeyaM kathA bhaviShyadvAdinAM grantheShu likhitAste sAvadhAnA bhavata sa kathA yathA yuShmAn prati na ghaTate|
42 Aga kui juudid olid sünagoogist lahkumas, paluti apostleid ka järgmisel hingamispäeval neid asju rääkima.
yihUdIyabhajanabhavanAn nirgatayostayo rbhinnadeshIyai rvakShyamANA prArthanA kR^itA, AgAmini vishrAmavAre. api katheyam asmAn prati prachAritA bhavatviti|
43 Kui kogudus sünagoogist lahkus, järgis palju juute ja juudiusku pöördunud jumalakartlikke Paulust ja Barnabast, kes nendega kõnelesid ja kutsusid neid jääma Jumala armusse.
sabhAyA bha Nge sati bahavo yihUdIyalokA yihUdIyamatagrAhiNo bhaktalokAshcha barNabbApaulayoH pashchAd AgachChan, tena tau taiH saha nAnAkathAH kathayitveshvarAnugrahAshraye sthAtuM tAn prAvarttayatAM|
44 Järgmisel hingamispäeval kogunes peaaegu kogu linn Issanda sõna kuulama.
paravishrAmavAre nagarasya prAyeNa sarvve lAkA IshvarIyAM kathAM shrotuM militAH,
45 Rahvahulki nähes muutusid juudid väga kadedaks ja vaidlesid pilgates vastu Pauluse sõnadele.
kintu yihUdIyalokA jananivahaM vilokya IrShyayA paripUrNAH santo viparItakathAkathaneneshvaranindayA cha paulenoktAM kathAM khaNDayituM cheShTitavantaH|
46 Paulus ja Barnabas aga vastasid neile julgelt: „Meie pidime kõnelema Jumala sõna esmalt teile. Aga kuna teie lükkasite selle tagasi ega arva end igavest elu väärivat, siis me pöördume nüüd teiste rahvaste poole. (aiōnios g166)
tataH paulabarNabbAvakShobhau kathitavantau prathamaM yuShmAkaM sannidhAvIshvarIyakathAyAH prachAraNam uchitamAsIt kintuM tadagrAhyatvakaraNena yUyaM svAn anantAyuSho. ayogyAn darshayatha, etatkAraNAd vayam anyadeshIyalokAnAM samIpaM gachChAmaH| (aiōnios g166)
47 Sest nõnda on Issand meid käskinud: „Ma olen pannud sind rahvastele valguseks, et sa oleksid päästeks maailma otsani.““
prabhurasmAn ittham AdiShTavAn yathA, yAvachcha jagataH sImAM lokAnAM trANakAraNAt| mayAnyadeshamadhye tvaM sthApito bhUH pradIpavat||
48 Seda kuuldes mittejuudid rõõmustasid ja ülistasid Issanda sõna ja said usklikuks, nii palju kui neid oli määratud igaveseks eluks. (aiōnios g166)
tadA kathAmIdR^ishIM shrutvA bhinnadeshIyA AhlAditAH santaH prabhoH kathAM dhanyAM dhanyAm avadan, yAvanto lokAshcha paramAyuH prAptinimittaM nirUpitA Asan te vyashvasan| (aiōnios g166)
49 Ja Issanda sõna levis kogu piirkonnas.
itthaM prabhoH kathA sarvvedeshaM vyApnot|
50 Aga juudid ässitasid kõrgemast seisusest jumalakartlikke naisi ja linna tähtsaid mehi, õhutades neid taga kiusama Paulust ja Barnabast, ning ajasid nad välja oma piirkonnast.
kintu yihUdIyA nagarasya pradhAnapuruShAn sammAnyAH kathipayA bhaktA yoShitashcha kupravR^ittiM grAhayitvA paulabarNabbau tADayitvA tasmAt pradeshAd dUrIkR^itavantaH|
51 Nemad aga raputasid tolmu oma jalgadelt nende peale ja tulid Ikoonioni.
ataH kAraNAt tau nijapadadhUlIsteShAM prAtikUlyena pAtayitvekaniyaM nagaraM gatau|
52 Aga jüngrid said täis rõõmu ja Püha Vaimu.
tataH shiShyagaNa Anandena pavitreNAtmanA cha paripUrNobhavat|

< Apostlite 13 >