< 1 Tessalooniklastele 4 >
1 Mis puudutab teisi asju, vennad ja õed, me oleme teid juhatanud elama Jumalale meelepärast elu nii, nagu te elategi. Nüüd me palume ja julgustame teid Issandas Jeesuses seda veel enam tegema.
hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|
2 Te ju teate, millised korraldused me teile oleme Issanda Jeesuse poolt andnud.
yatO vayaM prabhuyIzunA kIdRzIrAjnjA yuSmAsu samarpitavantastad yUyaM jAnItha|
3 Jumala tahe on, et te oleksite pühitsetud: väldiksite sugukõlvatust,
IzvarasyAyam abhilASO yad yuSmAkaM pavitratA bhavEt, yUyaM vyabhicArAd dUrE tiSThata|
4 et igaüks teist õpiks valitsema oma ihu pühal ja auväärsel viisil,
yuSmAkam EkaikO janaH svakIyaM prANAdhAraM pavitraM mAnyanjca rakSatu,
5 mitte kirglikus himus nagu paganad, kes ei tunne Jumalat.
yE ca bhinnajAtIyA lOkA IzvaraM na jAnanti ta iva tat kAmAbhilASasyAdhInaM na karOtu|
6 Ärgu ka ükski tehku ülekohut oma venna või õe vastu ega kasutagu teda ära, sest Issand karistab kõiki, kes säärast pattu teevad, nagu me oleme teile varem rääkinud ja teid hoiatanud.
Etasmin viSayE kO'pyatyAcArI bhUtvA svabhrAtaraM na vanjcayatu yatO'smAbhiH pUrvvaM yathOktaM pramANIkRtanjca tathaiva prabhurEtAdRzAnAM karmmaNAM samucitaM phalaM dAsyati|
7 Jumal ei ole ju kutsunud meid rüvedusele, vaid pühitsusele.
yasmAd IzvarO'smAn azucitAyai nAhUtavAn kintu pavitratvAyaivAhUtavAn|
8 Kes seda korraldust eirab, ei eira inimest, vaid Jumalat, kes oma Püha Vaimu teisse annab.
atO hEtO ryaH kazcid vAkyamEtanna gRhlAti sa manuSyam avajAnAtIti nahi yEna svakIyAtmA yuSmadantarE samarpitastam Izvaram EvAvajAnAti|
9 Vennaarmastusest aga pole meil tarvis teile kirjutadagi, sest Jumal on teid õpetanud üksteist armastama
bhrAtRSu prEmakaraNamadhi yuSmAn prati mama likhanaM niSprayOjanaM yatO yUyaM parasparaM prEmakaraNAyEzvarazikSitA lOkA AdhvE|
10 ja te olete kohelnud armastavalt kõiki vendi ja õdesid kogu Makedoonias. Seda, vennad ja õed, me manitseme teid tegema üha enam ja enam
kRtsnE mAkidaniyAdEzE ca yAvantO bhrAtaraH santi tAn sarvvAn prati yuSmAbhistat prEma prakAzyatE tathApi hE bhrAtaraH, vayaM yuSmAn vinayAmahE yUyaM puna rbahutaraM prEma prakAzayata|
11 ja seadke endale eesmärgiks elada vaikset elu, tegeleda oma asjadega ning teha tööd oma kätega, nagu me oleme teid juhatanud,
aparaM yE bahiHsthitAstESAM dRSTigOcarE yuSmAkam AcaraNaM yat manOramyaM bhavEt kasyApi vastunazcAbhAvO yuSmAkaM yanna bhavEt,
12 et teie käitumine leiaks lugupidamist väljaspool kogudust ja te ei vajaks ülalpidamist kelleltki.
EtadarthaM yUyam asmattO yAdRzam AdEzaM prAptavantastAdRzaM nirvirOdhAcAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraizca kAryyaM sAdhayituM yatadhvaM|
13 Me ei taha teid, vennad ja õed, jätta teadmatusse nende suhtes, kes on läinud magama, et te ei kurvastaks, nagu need, kellel puudub lootus!
hE bhrAtaraH nirAzA anyE lOkA iva yUyaM yanna zOcEdhvaM tadarthaM mahAnidrAgatAn lOkAnadhi yuSmAkam ajnjAnatA mayA nAbhilaSyatE|
14 Sest kui me usume, et Jeesus on surnud ja üles tõusnud, siis me usume ka, et Jumal äratab Jeesuse kaudu üles need, kes koos temaga on läinud magama.
yIzu rmRtavAn punaruthitavAMzcEti yadi vayaM vizvAsamastarhi yIzum AzritAn mahAnidrAprAptAn lOkAnapIzvarO'vazyaM tEna sArddham AnESyati|
15 Seda me ütleme teile Issanda sõnaga, et meie, kes oleme veel elus ja kes on jäänud Issanda tulekuni, ei jõua ette neist, kes on läinud magama.
yatO'haM prabhO rvAkyEna yuSmAn idaM jnjApayAmi; asmAkaM madhyE yE janAH prabhOrAgamanaM yAvat jIvantO'vazEkSyantE tE mahAnidritAnAm agragAminOna na bhaviSyanti;
16 Sest Issand ise tuleb sõjahüüu, peaingli hääle ja Jumala pasunaheli saatel taevast alla ning esmalt tõusevad üles need, kes on surnud Kristuses.
yataH prabhuH siMhanAdEna pradhAnasvargadUtasyOccaiH zabdEnEzvarIyatUrIvAdyEna ca svayaM svargAd avarOkSyati tEna khrISTAzritA mRtalOkAH prathamam utthAsyAnti|
17 Seejärel haaratakse meid, kes oleme veel elus ja järele jäänud, koos nendega pilvedesse, et kohtuda õhus Issandaga. Ja nii saame me igavesti olla koos Issandaga.
aparam asmAkaM madhyE yE jIvantO'vazEkSyantE ta AkAzE prabhOH sAkSAtkaraNArthaM taiH sArddhaM mEghavAhanEna hariSyantE; itthanjca vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|
18 Julgustage üksteist nende sõnadega!
atO yUyam EtAbhiH kathAbhiH parasparaM sAntvayata|