< 1 Johannese 5 >
1 Igaüks, kes usub, et Jeesus on Kristus, on Jumalast sündinud. Igaüks, kes armastab Isa, armastab ka tema lapsi.
yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|
2 Ja sellest me tunneme ära, et armastame Jumala lapsi, kui me armastame Jumalat ja täidame tema käske.
vayam Izvarasya santAnESu prIyAmahE tad anEna jAnImO yad IzvarE prIyAmahE tasyAjnjAH pAlayAmazca|
3 Armastus Jumala vastu on see, kui me peame tema käske. Ja tema käsud ei ole rasked,
yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|
4 sest igaüks, kes on sündinud Jumalast, võidab ära maailma. Ja see ongi võit, millega on maailm võidetud – meie usk.
yatO yaH kazcid IzvarAt jAtaH sa saMsAraM jayati kinjcAsmAkaM yO vizvAsaH sa EvAsmAkaM saMsArajayijayaH|
5 Kes veel võiks võita maailma, kui mitte see, kes usub, et Jeesus on Jumala Poeg?
yIzurIzvarasya putra iti yO vizvasiti taM vinA kO'paraH saMsAraM jayati?
6 Tema on see, kes tuli vee ja vere kaudu, Jeesus Kristus, mitte üksnes veega, vaid vee ja verega. Sellest tunnistab ka Vaim, sest Vaim on tõde.
sO'bhiSiktastrAtA yIzustOyarudhirAbhyAm AgataH kEvalaM tOyEna nahi kintu tOyarudhirAbhyAm, AtmA ca sAkSI bhavati yata AtmA satyatAsvarUpaH|
7 Sest tunnistajaid on kolm:
yatO hEtOH svargE pitA vAdaH pavitra AtmA ca traya imE sAkSiNaH santi, traya imE caikO bhavanti|
8 Vaim, vesi ja veri, ja need kolm tunnistavad sama.
tathA pRthivyAm AtmA tOyaM rudhiranjca trINyEtAni sAkSyaM dadAti tESAM trayANAm EkatvaM bhavati ca|
9 Kui me võtame vastu inimeste tunnistuse, siis Jumala tunnistus on kaalukam, sest see on tema tunnistus, mille ta on andnud oma Poja kohta.
mAnavAnAM sAkSyaM yadyasmAbhi rgRhyatE tarhIzvarasya sAkSyaM tasmAdapi zrESThaM yataH svaputramadhIzvarENa dattaM sAkSyamidaM|
10 Kes usub Jumala Pojasse, sellel on tunnistus südames. Kes ei usu Jumalat, on teinud tema valelikuks, sest ta pole uskunud, mis Jumal on tunnistanud oma Poja kohta.
Izvarasya putrE yO vizvAsiti sa nijAntarE tat sAkSyaM dhArayati; IzvarE yO na vizvasiti sa tam anRtavAdinaM karOti yata IzvaraH svaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|
11 Ja see tunnistus on selline: Jumal on andnud meile igavese elu ja see elu on tema Pojas. (aiōnios )
tacca sAkSyamidaM yad IzvarO 'smabhyam anantajIvanaM dattavAn tacca jIvanaM tasya putrE vidyatE| (aiōnios )
12 Kellel on Poeg, sellel on elu. Kellel Jumala Poega ei ole, sellel ei ole elu.
yaH putraM dhArayati sa jIvanaM dhAriyati, Izvarasya putraM yO na dhArayati sa jIvanaM na dhArayati|
13 Seda ma olen kirjutanud teile, kes te usute Jumala Poja nimesse et te teaksite: teil on igavene elu. (aiōnios )
Izvaraputrasya nAmni yuSmAn pratyEtAni mayA likhitAni tasyAbhiprAyO 'yaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyEzvaraputrasya nAmni vizvasEta ca| (aiōnios )
14 Ja meil on see julgus Jumala ees, et kui me midagi palume tema tahte kohaselt, siis ta kuuleb meid.
tasyAntikE 'smAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAcAmahE tarhi sO 'smAkaM vAkyaM zRNOti|
15 Ja kui me teame, et ta kuuleb meid, mida iganes me palume, siis me ka teame, et meil on käes see, mida me temalt oleme palunud.
sa cAsmAkaM yat kinjcana yAcanaM zRNOtIti yadi jAnImastarhi tasmAd yAcitA varA asmAbhiH prApyantE tadapi jAnImaH|
16 Kui keegi näeb, et ta vend või õde teeb pattu, mis ei too surma, siis ta palvetagu, ja Jumal annab talle elu, sellele, kes ei tee pattu surmaks. On pattu, mis toob surma: selle kohta ma ei ütle, et tal tuleks paluda.
kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|
17 Kõik ülekohus on patt; aga on pattu, mis ei too surma.
sarvva EvAdharmmaH pApaM kintu sarvvapAMpa mRtyujanakaM nahi|
18 Me teame, et ükski, kes on sündinud Jumalast, ei tee pattu edasi, sest Jumalast sündinu kaitseb teda turvaliselt, ja kuri ei saa teda kahjustada.
ya IzvarAt jAtaH sa pApAcAraM na karOti kintvIzvarAt jAtO janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|
19 Me teame, et meie oleme Jumalast, ja et terve maailm on kurja võimuses.
vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|
20 Ent me teame, et Jumala Poeg on tulnud ja andnud meile mõistmise, et me tunneksime ära Tõelise. Ja meie oleme Tõelises, tema Pojas Jeesuses Kristuses. Tema on tõeline Jumal ja igavene elu. (aiōnios )
aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti| (aiōnios )
21 Lapsed, hoiduge ebajumalate eest!
hE priyabAlakAH, yUyaM dEvamUrttibhyaH svAn rakSata| AmEn|