< John 1 >

1 In the beginning was the Word, and the Word was with God, and the Word was God;
आदौ वाद आसीत् स च वाद ईश्वरेण सार्धमासीत् स वादः स्वयमीश्वर एव।
2 this one was in the beginning with God;
स आदावीश्वरेण सहासीत्।
3 all things through him did happen, and without him happened not even one thing that hath happened.
तेन सर्व्वं वस्तु ससृजे सर्व्वेषु सृष्टवस्तुषु किमपि वस्तु तेनासृष्टं नास्ति।
4 In him was life, and the life was the light of men,
स जीवनस्याकारः, तच्च जीवनं मनुष्याणां ज्योतिः
5 and the light in the darkness did shine, and the darkness did not perceive it.
तज्ज्योतिरन्धकारे प्रचकाशे किन्त्वन्धकारस्तन्न जग्राह।
6 There came a man — having been sent from God — whose name [is] John,
योहन् नामक एको मनुज ईश्वरेण प्रेषयाञ्चक्रे।
7 this one came for testimony, that he might testify about the Light, that all might believe through him;
तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्,
8 that one was not the Light, but — that he might testify about the Light.
स स्वयं तज्ज्योति र्न किन्तु तज्ज्योतिषि प्रमाणं दातुमागमत्।
9 He was the true Light, which doth enlighten every man, coming to the world;
जगत्यागत्य यः सर्व्वमनुजेभ्यो दीप्तिं ददाति तदेव सत्यज्योतिः।
10 in the world he was, and the world through him was made, and the world did not know him:
स यज्जगदसृजत् तन्मद्य एव स आसीत् किन्तु जगतो लोकास्तं नाजानन्।
11 to his own things he came, and his own people did not receive him;
निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्।
12 but as many as did receive him to them he gave authority to become sons of God — to those believing in his name,
तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।
13 who — not of blood nor of a will of flesh, nor of a will of man but — of God were begotten.
तेषां जनिः शोणितान्न शारीरिकाभिलाषान्न मानवानामिच्छातो न किन्त्वीश्वरादभवत्।
14 And the Word became flesh, and did tabernacle among us, and we beheld his glory, glory as of an only begotten of a father, full of grace and truth.
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
15 John doth testify concerning him, and hath cried, saying, 'This was he of whom I said, He who after me is coming, hath come before me, for he was before me;'
ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।
16 and out of his fulness did we all receive, and grace over-against grace;
अपरञ्च तस्य पूर्णताया वयं सर्व्वे क्रमशः क्रमशोनुग्रहं प्राप्ताः।
17 for the law through Moses was given, the grace and the truth through Jesus Christ did come;
मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।
18 God no one hath ever seen; the only begotten Son, who is on the bosom of the Father — he did declare.
कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थोऽद्वितीयः पुत्रस्तं प्रकाशयत्।
19 And this is the testimony of John, when the Jews sent out of Jerusalem priests and Levites, that they might question him, 'Who art thou?'
त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,
20 and he confessed and did not deny, and confessed — 'I am not the Christ.'
तदा स स्वीकृतवान् नापह्नूतवान् नाहम् अभिषिक्त इत्यङ्गीकृतवान्।
21 And they questioned him, 'What then? Elijah art thou?' and he saith, 'I am not.' — 'The prophet art thou?' and he answered, 'No.'
तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।
22 They said then to him, 'Who art thou, that we may give an answer to those sending us? what dost thou say concerning thyself?'
तदा तेऽपृच्छन् तर्हि भवान् कः? वयं गत्वा प्रेरकान् त्वयि किं वक्ष्यामः? स्वस्मिन् किं वदसि?
23 He said, 'I [am] a voice of one crying in the wilderness: Make straight the way of the Lord, as said Isaiah the prophet.'
तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।
24 And those sent were of the Pharisees,
ये प्रेषितास्ते फिरूशिलोकाः।
25 and they questioned him and said to him, 'Why, then, dost thou baptize, if thou art not the Christ, nor Elijah, nor the prophet?'
तदा तेऽपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?
26 John answered them, saying, 'I baptize with water, but in midst of you he hath stood whom ye have not known, this one it is who is coming after me, who hath been before me,
ततो योहन् प्रत्यवोचत्, तोयेऽहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति।
27 of whom I am not worthy that I may loose the cord of his sandal.'
स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि।
28 These things came to pass in Bethabara, beyond the Jordan, where John was baptizing,
यर्द्दननद्याः पारस्थबैथबारायां यस्मिन्स्थाने योहनमज्जयत् तस्मिन स्थाने सर्व्वमेतद् अघटत।
29 on the morrow John seeth Jesus coming unto him, and saith, 'Lo, the Lamb of God, who is taking away the sin of the world;
परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
30 this is he concerning whom I said, After me doth come a man, who hath come before me, because he was before me:
यो मम पश्चादागमिष्यति स मत्तो गुरुतरः, यतो हेतोर्मत्पूर्व्वं सोऽवर्त्तत यस्मिन्नहं कथामिमां कथितवान् स एवायं।
31 and I knew him not, but, that he might be manifested to Israel, because of this I came with the water baptizing.
अपरं नाहमेनं प्रत्यभिज्ञातवान् किन्तु इस्रायेल्लोका एनं यथा परिचिन्वन्ति तदभिप्रायेणाहं जले मज्जयितुमागच्छम्।
32 And John testified, saying — 'I have seen the Spirit coming down, as a dove, out of heaven, and it remained on him;
पुनश्च योहनपरमेकं प्रमाणं दत्वा कथितवान् विहायसः कपोतवद् अवतरन्तमात्मानम् अस्योपर्य्यवतिष्ठन्तं च दृष्टवानहम्।
33 and I did not know him, but he who sent me to baptize with water, He said to me, On whomsoever thou mayest see the Spirit coming down, and remaining on him, this is he who is baptizing with the Holy Spirit;
नाहमेनं प्रत्यभिज्ञातवान् इति सत्यं किन्तु यो जले मज्जयितुं मां प्रैरयत् स एवेमां कथामकथयत् यस्योपर्य्यात्मानम् अवतरन्तम् अवतिष्ठन्तञ्च द्रक्षयसि सएव पवित्रे आत्मनि मज्जयिष्यति।
34 and I have seen, and have testified, that this is the Son of God.'
अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि।
35 On the morrow, again, John was standing, and two of his disciples,
परेऽहनि योहन् द्वाभ्यां शिष्याभ्यां सार्द्धें तिष्ठन्
36 and having looked on Jesus walking, he saith, 'Lo, the Lamb of God;'
यिशुं गच्छन्तं विलोक्य गदितवान्, ईश्वरस्य मेषशावकं पश्यतं।
37 and the two disciples heard him speaking, and they followed Jesus.
इमां कथां श्रुत्वा द्वौ शिष्यौ यीशोः पश्चाद् ईयतुः।
38 And Jesus having turned, and having beheld them following, saith to them, 'What seek ye?' and they said to them, 'Rabbi, (which is, being interpreted, Teacher, ) where remainest thou?'
ततो यीशुः परावृत्य तौ पश्चाद् आगच्छन्तौ दृष्ट्वा पृष्टवान् युवां किं गवेशयथः? तावपृच्छतां हे रब्बि अर्थात् हे गुरो भवान् कुत्र तिष्ठति?
39 He saith to them, 'Come and see;' they came, and saw where he doth remain, and with him they remained that day and the hour was about the tenth.
ततः सोवादित् एत्य पश्यतं। ततो दिवसस्य तृतीयप्रहरस्य गतत्वात् तौ तद्दिनं तस्य सङ्गेऽस्थातां।
40 Andrew, the brother of Simon Peter, was one of the two who heard from John, and followed him;
यौ द्वौ योहनो वाक्यं श्रुत्वा यिशोः पश्चाद् आगमतां तयोः शिमोन्पितरस्य भ्राता आन्द्रियः
41 this one doth first find his own brother Simon, and saith to him, 'We have found the Messiah,' (which is, being interpreted, The Anointed, )
स इत्वा प्रथमं निजसोदरं शिमोनं साक्षात्प्राप्य कथितवान् वयं ख्रीष्टम् अर्थात् अभिषिक्तपुरुषं साक्षात्कृतवन्तः।
42 and he brought him unto Jesus: and having looked upon him, Jesus saith, 'Thou art Simon, the son of Jonas, thou shalt be called Cephas,' (which is interpreted, A rock.)
पश्चात् स तं यिशोः समीपम् आनयत्। तदा यीशुस्तं दृष्ट्वावदत् त्वं यूनसः पुत्रः शिमोन् किन्तु त्वन्नामधेयं कैफाः वा पितरः अर्थात् प्रस्तरो भविष्यति।
43 On the morrow, he willed to go forth to Galilee, and he findeth Philip, and saith to him, 'Be following me.'
परेऽहनि यीशौ गालीलं गन्तुं निश्चितचेतसि सति फिलिपनामानं जनं साक्षात्प्राप्यावोचत् मम पश्चाद् आगच्छ।
44 And Philip was from Bethsaida, of the city of Andrew and Peter;
बैत्सैदानाम्नि यस्मिन् ग्रामे पितरान्द्रिययोर्वास आसीत् तस्मिन् ग्रामे तस्य फिलिपस्य वसतिरासीत्।
45 Philip findeth Nathanael, and saith to him, 'Him of whom Moses wrote in the Law, and the prophets, we have found, Jesus the son of Joseph, who [is] from Nazareth;'
पश्चात् फिलिपो निथनेलं साक्षात्प्राप्यावदत् मूसा व्यवस्था ग्रन्थे भविष्यद्वादिनां ग्रन्थेषु च यस्याख्यानं लिखितमास्ते तं यूषफः पुत्रं नासरतीयं यीशुं साक्षाद् अकार्ष्म वयं।
46 and Nathanael said to him, 'Out of Nazareth is any good thing able to be?' Philip said to him, 'Come and see.'
तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो ऽवोचत् एत्य पश्य।
47 Jesus saw Nathanael coming unto him, and he saith concerning him, 'Lo, truly an Israelite, in whom guile is not;'
अपरञ्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः।
48 Nathanael saith to him, 'Whence me dost thou know?' Jesus answered and said to him, 'Before Philip's calling thee — thou being under the fig-tree — I saw thee.'
ततः सोवदद्, भवान् मां कथं प्रत्यभिजानाति? यीशुरवादीत् फिलिपस्य आह्वानात् पूर्व्वं यदा त्वमुडुम्बरस्य तरोर्मूलेऽस्थास्तदा त्वामदर्शम्।
49 Nathanael answered and saith to him, 'Rabbi, thou art the Son of God, thou art the king of Israel.'
निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।
50 Jesus answered and said to him, 'Because I said to thee, I saw thee under the fig-tree, thou dost believe; greater things than these thou shalt see;'
ततो यीशु र्व्याहरत्, त्वामुडुम्बरस्य पादपस्य मूले दृष्टवानाहं ममैतस्माद्वाक्यात् किं त्वं व्यश्वसीः? एतस्मादप्याश्चर्य्याणि कार्य्याणि द्रक्ष्यसि।
51 and he saith to him, 'Verily, verily, I say to you, henceforth ye shall see the heaven opened, and the messengers of God going up and coming down upon the Son of Man.'
अन्यच्चावादीद् युष्मानहं यथार्थं वदामि, इतः परं मोचिते मेघद्वारे तस्मान्मनुजसूनुना ईश्वरस्य दूतगणम् अवरोहन्तमारोहन्तञ्च द्रक्ष्यथ।

< John 1 >