< Romans 11 >

1 Therfor Y seie, Whether God hath put awei his puple? God forbede. For Y am an Israelite, of the seed of Abraham, of the lynage of Beniamyn.
ईश्वरेण स्वीकीयलोका अपसारिता अहं किम् ईदृशं वाक्यं ब्रवीमि? तन्न भवतु यतो. अहमपि बिन्यामीनगोत्रीय इब्राहीमवंशीय इस्रायेलीयलोको. अस्मि।
2 God hath not put awei his puple, which he bifor knew. Whether ye witen not, what the scripture seith in Elie? Hou he preieth God ayens Israel,
ईश्वरेण पूर्व्वं ये प्रदृष्टास्ते स्वकीयलोका अपसारिता इति नहि। अपरम् एलियोपाख्याने शास्त्रे यल्लिखितम् आस्ते तद् यूयं किं न जानीथ?
3 Lord, thei han slayn thi prophetis, thei han vndurdoluun thin auteris, and Y am lefte aloone, and thei seken my lijf.
हे परमेश्वर लोकास्त्वदीयाः सर्व्वा यज् नवेदीरभ न्जन् तथा तव भविष्यद्वादिनः सर्व्वान् अघ्नन् केवल एको. अहम् अवशिष्ट आसे ते ममापि प्राणान् नाशयितुं चेष्टनते, एतां कथाम् इस्रायेलीयलोकानां विरुद्धम् एलिय ईश्वराय निवेदयामास।
4 But what seith Goddis answere to hym? Y haue left to me seuene thousyndes of men, that han not bowid her knees bifore Baal.
ततस्तं प्रतीश्वरस्योत्तरं किं जातं? बाल्नाम्नो देवस्य साक्षात् यै र्जानूनि न पातितानि तादृशाः सप्त सहस्राणि लोका अवशेषिता मया।
5 So therfor also in this tyme, the relifs ben maad saaf, bi the chesyng of the grace of God.
तद्वद् एतस्मिन् वर्त्तमानकाले. अपि अनुग्रहेणाभिरुचितास्तेषाम् अवशिष्टाः कतिपया लोकाः सन्ति।
6 And if it be bi the grace of God, it is not now of werkis; ellis grace is not now grace.
अतएव तद् यद्यनुग्रहेण भवति तर्हि क्रियया न भवति नो चेद् अनुग्रहो. अननुग्रह एव, यदि वा क्रियया भवति तर्ह्यनुग्रहेण न भवति नो चेत् क्रिया क्रियैव न भवति।
7 What thanne? Israel hath not getun this that he souyte, but eleccioun hath getun; and the othere ben blyndid.
तर्हि किं? इस्रायेलीयलोका यद् अमृगयन्त तन्न प्रापुः। किन्त्वभिरुचितलोकास्तत् प्रापुस्तदन्ये सर्व्व अन्धीभूताः।
8 As it is writun, God yaf to hem a spirit of compunccioun, iyen that thei se not, and eeris, that thei here not, in to this dai.
यथा लिखितम् आस्ते, घोरनिद्रालुताभावं दृष्टिहीने च लोचने। कर्णौ श्रुतिविहीनौ च प्रददौ तेभ्य ईश्वरः॥
9 And Dauith seith, Be the boord of hem maad in to a gryn bifor hem, and in to catchyng, and in to sclaundre, and in to yeldyng to hem.
एतेस्मिन् दायूदपि लिखितवान् यथा, अतो भुक्त्यासनं तेषाम् उन्माथवद् भविष्यति। वा वंशयन्त्रवद् बाधा दण्डवद् वा भविष्यति॥
10 Be the iyen of hem maad derk, that thei se not; and bowe thou doun algatis the bak of hem.
भविष्यन्ति तथान्धास्ते नेत्रैः पश्यन्ति नो यथा। वेपथुः कटिदेशस्य तेषां नित्यं भविष्यति॥
11 Therfor Y seie, Whether thei offendiden so, that thei schulden falle doun? God forbede. But bi the gilt of hem helthe is maad to hethene men, that thei sue hem.
पतनार्थं ते स्खलितवन्त इति वाचं किमहं वदामि? तन्न भवतु किन्तु तान् उद्योगिनः कर्त्तुं तेषां पतनाद् इतरदेशीयलोकैः परित्राणं प्राप्तं।
12 That if the gilt of hem ben richessis of the world, and the makyng lesse of hem ben richessis of hethene men, hou myche more the plente of hem?
तेषां पतनं यदि जगतो लोकानां लाभजनकम् अभवत् तेषां ह्रासो. अपि यदि भिन्नदेशिनां लाभजनको. अभवत् तर्हि तेषां वृद्धिः कति लाभजनिका भविष्यति?
13 But Y seie to you, hethene men, for as longe as Y am apostle of hethene men, Y schal onoure my mynysterie,
अतो हे अन्यदेशिनो युष्मान् सम्बोध्य कथयामि निजानां j नातिबन्धूनां मनःसूद्योगं जनयन् तेषां मध्ये कियतां लोकानां यथा परित्राणं साधयामि
14 if in ony maner Y stire my fleisch for to folowe, and that Y make summe of hem saaf.
तन्निमित्तम् अन्यदेशिनां निकटे प्रेरितः सन् अहं स्वपदस्य महिमानं प्रकाशयामि।
15 For if the loss of hem is the recouncelyng of the world, what is the takyng vp, but lijf of deede men?
तेषां निग्रहेण यदीश्वरेण सह जगतो जनानां मेलनं जातं तर्हि तेषाम् अनुगृहीतत्वं मृतदेहे यथा जीवनलाभस्तद्वत् किं न भविष्यति?
16 For if a litil part of that that is tastid be hooli, the hool gobet is hooli; and if the roote is hooli, also the braunchis.
अपरं प्रथमजातं फलं यदि पवित्रं भवति तर्हि सर्व्वमेव फलं पवित्रं भविष्यति; तथा मूलं यदि पवित्रं भवति तर्हि शाखा अपि तथैव भविष्यन्ति।
17 What if ony of the braunchis ben brokun, whanne thou were a wielde olyue tre, art graffid among hem, and art maad felowe of the roote, and of the fatnesse of the olyue tre,
कियतीनां शाखानां छेदने कृते त्वं वन्यजितवृक्षस्य शाखा भूत्वा यदि तच्छाखानां स्थाने रोपिता सति जितवृक्षीयमूलस्य रसं भुंक्षे,
18 nyle thou haue glorie ayens the braunchis. For if thou gloriest, thou berist not the roote, but the roote thee.
तर्हि तासां भिन्नशाखानां विरुद्धं मां गर्व्वीः; यदि गर्व्वसि तर्हि त्वं मूलं यन्न धारयसि किन्तु मूलं त्वां धारयतीति संस्मर।
19 Therfor thou seist, The braunchis ben brokun, that Y be graffid in.
अपर न्च यदि वदसि मां रोपयितुं ताः शाखा विभन्ना अभवन्;
20 Wel, for vnbileue the braunchis ben brokun; but thou stondist bi feith. Nyle thou sauere hiye thing,
भद्रम्, अप्रत्ययकारणात् ते विभिन्ना जातास्तथा विश्वासकारणात् त्वं रोपितो जातस्तस्माद् अह ण्कारम् अकृत्वा ससाध्वसो भव।
21 but drede thou, for if God sparide not the kyndli braunchis, lest perauenture he spare not thee.
यत ईश्वरो यदि स्वाभाविकीः शाखा न रक्षति तर्हि सावधानो भव चेत् त्वामपि न स्थापयति।
22 Therfor se the goodnesse, and the fersnesse of God; yhe, the feersnesse in to hem that felden doun, but the goodnesse of God in to thee, if thou dwellist in goodnesse, ellis also thou schalt be kit doun.
इत्यत्रेश्वरस्य यादृशी कृपा तादृशं भयानकत्वमपि त्वया दृश्यतां; ये पतितास्तान् प्रति तस्य भयानकत्वं दृश्यतां, त्व न्च यदि तत्कृपाश्रितस्तिष्ठसि तर्हि त्वां प्रति कृपा द्रक्ष्यते; नो चेत् त्वमपि तद्वत् छिन्नो भविष्यसि।
23 Yhe, and thei schulen be set yn, if thei dwellen not in vnbileue. For God is myyti, to sette hem in eftsoone.
अपर न्च ते यद्यप्रत्यये न तिष्ठन्ति तर्हि पुनरपि रोपयिष्यन्ते यस्मात् तान् पुनरपि रोपयितुम् इश्वरस्य शक्तिरास्ते।
24 For if thou art kit doun of the kyndeli wielde olyue tre, and ayens kynd art set in to a good olyue tre, hou myche more thei that ben bi kynde, schulen be set in her olyue tree?
वन्यजितवृक्षस्य शाखा सन् त्वं यदि ततश्छिन्नो रीतिव्यत्ययेनोत्तमजितवृक्षे रोपितो. अभवस्तर्हि तस्य वृक्षस्य स्वीया याः शाखास्ताः किं पुनः स्ववृक्षे संलगितुं न शक्नुवन्ति?
25 But, britheren, Y wole not that ye vnknowen this mysterie, that ye be not wise to you silf; for blyndenesse hath feld a parti in Israel, til that the plente of hethene men entride,
हे भ्रातरो युष्माकम् आत्माभिमानो यन्न जायते तदर्थं ममेदृशी वा न्छा भवति यूयं एतन्निगूढतत्त्वम् अजानन्तो यन्न तिष्ठथ; वस्तुतो यावत्कालं सम्पूर्णरूपेण भिन्नदेशिनां संग्रहो न भविष्यति तावत्कालम् अंशत्वेन इस्रायेलीयलोकानाम् अन्धता स्थास्यति;
26 and so al Israel schulde be maad saaf. As it is writun, He schal come of Syon, that schal delyuere, and turne awei the wickidnesse of Jacob.
पश्चात् ते सर्व्वे परित्रास्यन्ते; एतादृशं लिखितमप्यास्ते, आगमिष्यति सीयोनाद् एको यस्त्राणदायकः। अधर्म्मं याकुबो वंशात् स तु दूरीकरिष्यति।
27 And this testament to hem of me, whanne Y schal do awei her synnes.
तथा दूरीकरिष्यामि तेषां पापान्यहं यदा। तदा तैरेव सार्द्धं मे नियमो. अयं भविष्यति।
28 Aftir the gospel thei ben enemyes for you, but thei ben moost dereworthe bi the eleccioun for the fadris.
सुसंवादात् ते युष्माकं विपक्षा अभवन् किन्त्वभिरुचितत्वात् ते पितृलोकानां कृते प्रियपात्राणि भवन्ति।
29 And the yiftis and the cleping of God ben with outen forthenkyng.
यत ईश्वरस्य दानाद् आह्वाना न्च पश्चात्तापो न भवति।
30 And as sum tyme also ye bileueden not to God, but now ye han gete mercy for the vnbileue of hem;
अतएव पूर्व्वम् ईश्वरे. अविश्वासिनः सन्तो. अपि यूयं यद्वत् सम्प्रति तेषाम् अविश्वासकारणाद् ईश्वरस्य कृपापात्राणि जातास्तद्वद्
31 so and these now bileueden not in to youre merci, that also thei geten merci.
इदानीं ते. अविश्वासिनः सन्ति किन्तु युष्माभि र्लब्धकृपाकारणात् तैरपि कृपा लप्स्यते।
32 For God closide alle thingis togidere in vnbileue, that he haue mercy on alle. (eleēsē g1653)
ईश्वरः सर्व्वान् प्रति कृपां प्रकाशयितुं सर्व्वान् अविश्वासित्वेन गणयति। (eleēsē g1653)
33 O! the heiynesse of the ritchessis of the wisdom and of the kunnyng of God; hou incomprehensible ben hise domes, and hise weies ben vnserchable.
अहो ईश्वरस्य j नानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।
34 For whi who knew the wit of the Lord, or who was his counselour? or who formere yaf to hym,
परमेश्वरस्य स ण्कल्पं को j नातवान्? तस्य मन्त्री वा को. अभवत्?
35 and it schal be quyt to hym?
को वा तस्योपकारी भृत्वा तत्कृते तेन प्रत्युपकर्त्तव्यः?
36 For of hym, and bi hym, and in hym ben alle thingis. To hym be glorie in to worldis. Amen. (aiōn g165)
यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति। (aiōn g165)

< Romans 11 >