< Matthew 19 >

1 And it was don, whanne Jhesus hadde endid these wordis, he passide fro Galilee, and cam in to the coostis of Judee ouer Jordan.
anantaram etāsu kathāsu samāptāsu yīśu rgālīlapradeśāt prasthāya yardantīrasthaṁ yihūdāpradeśaṁ prāptaḥ|
2 And myche puple suede him, and he heelide hem there.
tadā tatpaścāt jananivahe gate sa tatra tān nirāmayān akarot|
3 And Farisees camen to him, temptynge him, and seiden, Whether it be leueful to a man to leeue his wijf, for ony cause?
tadanantaraṁ phirūśinastatsamīpamāgatya pārīkṣituṁ taṁ papracchuḥ, kasmādapi kāraṇāt nareṇa svajāyā parityājyā na vā?
4 Which answeride, and seide to hem, Han ye not red, for he that made men at the bigynnyng, made hem male and female?
sa pratyuvāca, prathamam īśvaro naratvena nārītvena ca manujān sasarja, tasmāt kathitavān,
5 And he seide, For this thing a man schal leeue fadir and modir, and he schal draw to his wijf; and thei schulen be tweyne in o fleisch.
mānuṣaḥ svapitarau parityajya svapatnyām āsakṣyate, tau dvau janāvekāṅgau bhaviṣyataḥ, kimetad yuṣmābhi rna paṭhitam?
6 And so thei ben not now tweyne, but o fleisch. Therfor a man departe not that thing that God hath ioyned.
atastau puna rna dvau tayorekāṅgatvaṁ jātaṁ, īśvareṇa yacca samayujyata, manujo na tad bhindyāt|
7 Thei seien to hym, What thanne comaundide Moises, to yyue a libel of forsakyng, and to leeue of?
tadānīṁ te taṁ pratyavadan, tathātve tyājyapatraṁ dattvā svāṁ svāṁ jāyāṁ tyaktuṁ vyavasthāṁ mūsāḥ kathaṁ lilekha?
8 And he seide to hem, For Moises, for the hardnesse of youre herte, suffride you leeue youre wyues; but fro the bigynnyng it was not so.
tataḥ sa kathitavān, yuṣmākaṁ manasāṁ kāṭhinyād yuṣmān svāṁ svāṁ jāyāṁ tyaktum anvamanyata kintu prathamād eṣo vidhirnāsīt|
9 And Y seie to you, that who euer leeueth his wijf, but for fornycacioun, and weddith another, doith letcherie; and he that weddith the forsakun wijf, doith letcherie.
ato yuṣmānahaṁ vadāmi, vyabhicāraṁ vinā yo nijajāyāṁ tyajet anyāñca vivahet, sa paradārān gacchati; yaśca tyaktāṁ nārīṁ vivahati sopi paradāreṣu ramate|
10 His disciplis seien to him, If the cause of a man with a wijf is so, it spedith not to be weddid.
tadā tasya śiṣyāstaṁ babhāṣire, yadi svajāyayā sākaṁ puṁsa etādṛk sambandho jāyate, tarhi vivahanameva na bhadraṁ|
11 And he seide to hem, Not alle men taken this word; but to whiche it is youun.
tataḥ sa uktavān, yebhyastatsāmarthyaṁ ādāyi, tān vinānyaḥ kopi manuja etanmataṁ grahītuṁ na śaknoti|
12 For ther ben geldingis, whiche ben thus born of the modris wombe; and ther ben geldyngis, that ben maad of men; and there ben geldyngis, that han geldid hem silf, for the kyngdom of heuenes. He that may take, `take he.
katipayā jananaklībaḥ katipayā narakṛtaklībaḥ svargarājyāya katipayāḥ svakṛtaklībāśca santi, ye grahītuṁ śaknuvanti te gṛhlantu|
13 Thanne litle children weren brouyte to hym, that he schulde putte hondis to hem, and preie.
aparam yathā sa śiśūnāṁ gātreṣu hastaṁ datvā prārthayate, tadarthaṁ tatsamīṁpaṁ śiśava ānīyanta, tata ānayitṛn śiṣyāstiraskṛtavantaḥ|
14 And the disciplis blamyden hem. But Jhesus seide to hem, Suffre ye that litle children come to me, and nyle ye forbede hem; for of siche is the kyngdom of heuenes.
kintu yīśuruvāca, śiśavo madantikam āgacchantu, tān mā vārayata, etādṛśāṁ śiśūnāmeva svargarājyaṁ|
15 And whanne he hadde put to hem hondis, he wente fro thennus.
tataḥ sa teṣāṁ gātreṣu hastaṁ datvā tasmāt sthānāt pratasthe|
16 And lo! oon cam, and seide to hym, Good maister, what good schal Y do, that Y haue euerlastynge lijf? (aiōnios g166)
aparam eka āgatya taṁ papraccha, he paramaguro, anantāyuḥ prāptuṁ mayā kiṁ kiṁ satkarmma karttavyaṁ? (aiōnios g166)
17 Which seith to hym, What axist thou me of good thing? There is o good God. But if thou wolt entre to lijf, kepe the comaundementis.
tataḥ sa uvāca, māṁ paramaṁ kuto vadasi? vineścaraṁ na kopi paramaḥ, kintu yadyanantāyuḥ prāptuṁ vāñchasi, tarhyājñāḥ pālaya|
18 He seith to hym, Whiche? And Jhesus seide, Thou schalt not do mansleying, thou schalt not do auowtrie, thou schalt not do thefte, thou schalt not seie fals witnessying;
tadā sa pṛṣṭavān, kāḥ kā ājñāḥ? tato yīśuḥ kathitavān, naraṁ mā hanyāḥ, paradārān mā gaccheḥ, mā corayeḥ, mṛṣāsākṣyaṁ mā dadyāḥ,
19 worschipe thi fadir and thi modir, and, thou schalt loue thi neiybore as thi silf.
nijapitarau saṁmanyasva, svasamīpavāsini svavat prema kuru|
20 The yonge man seith to hym, Y haue kept alle these thingis fro my youthe, what yit failith to me?
sa yuvā kathitavān, ā bālyād etāḥ pālayāmi, idānīṁ kiṁ nyūnamāste?
21 Jhesus seith to hym, If thou wolt be perfite, go, and sille alle thingis that thou hast, and yyue to pore men, and thou schalt haue tresoure in heuene; and come, and sue me.
tato yīśuravadat, yadi siddho bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrebhyo vitara, tataḥ svarge vittaṁ lapsyase; āgaccha, matpaścādvarttī ca bhava|
22 And whanne the yong man hadde herd these wordis, he wente awei sorewful, for he hadde many possessiouns.
etāṁ vācaṁ śrutvā sa yuvā svīyabahusampatte rviṣaṇaḥ san calitavān|
23 And Jhesus seide to hise disciplis, Y seie to you treuthe, for a riche man of hard schal entre in to the kyngdom of heuenes.
tadā yīśuḥ svaśiṣyān avadat, dhanināṁ svargarājyapraveśo mahāduṣkara iti yuṣmānahaṁ tathyaṁ vadāmi|
24 And eftsoone Y seie to you, it is liyter a camel to passe thorou a needlis iye, thanne a riche man to entre in to the kyngdom of heuens.
punarapi yuṣmānahaṁ vadāmi, dhanināṁ svargarājyapraveśāt sūcīchidreṇa mahāṅgagamanaṁ sukaraṁ|
25 Whanne these thingis weren herd, the disciplis wondriden greetli, and seiden, Who thanne may be saaf?
iti vākyaṁ niśamya śiṣyā aticamatkṛtya kathayāmāsuḥ; tarhi kasya paritrāṇaṁ bhavituṁ śaknoti?
26 Jhesus bihelde, and seide to hem, Anentis men this thing is impossible; but anentis God alle thingis ben possible.
tadā sa tān dṛṣdvā kathayāmāsa, tat mānuṣāṇāmaśakyaṁ bhavati, kintvīśvarasya sarvvaṁ śakyam|
27 Thanne Petre answeride, and seide to hym, Lo! we han forsake alle thingis, and we han suede thee; what thanne schal be to vs?
tadā pitarastaṁ gaditavān, paśya, vayaṁ sarvvaṁ parityajya bhavataḥ paścādvarttino 'bhavāma; vayaṁ kiṁ prāpsyāmaḥ?
28 Jhesus seide to hem, Truli I seie to you, that ye that han forsake alle thingis, and han sued me, in the regeneracioun whanne mannus sone schal sitte in the sete of his maieste, ye schulen sitte on twelue setis, demynge the twelue kynredis of Israel.
tato yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttino jātā iti kāraṇāt navīnasṛṣṭikāle yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavekṣyati, tadā yūyamapi dvādaśasiṁhāsaneṣūpaviśya isrāyelīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha|
29 And euery man that forsakith hous, britheren or sistren, fadir or modir, wijf ethir children, or feeldis, for my name, he schal take an hundrid foold, and schal welde euerlastynge lijf. (aiōnios g166)
anyacca yaḥ kaścit mama nāmakāraṇāt gṛhaṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa teṣāṁ śataguṇaṁ lapsyate, anantāyumo'dhikāritvañca prāpsyati| (aiōnios g166)
30 But manye schulen be, the firste the laste, and the laste the firste.
kintu agrīyā aneke janāḥ paścāt, paścātīyāścāneke lokā agre bhaviṣyanti|

< Matthew 19 >