< Luke 17 >

1 And Jhesu seide to hise disciplis, It is impossible that sclaundris come not; but wo to that man, bi whom thei comen.
इतः परं यीशुः शिष्यान् उवाच, विघ्नैरवश्यम् आगन्तव्यं किन्तु विघ्ना येन घटिष्यन्ते तस्य दुर्गति र्भविष्यति।
2 It is more profitable to him, if a mylne stoon be put aboute his necke, and he be cast in to the see, than that he sclaundre oon of these litle.
एतेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नजननात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं भद्रं।
3 Take ye hede you silf; if thi brothir hath synned ayens thee, blame hym; and if he do penaunce, foryyue hym.
यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व।
4 And if seuene sithis in the dai he do synne ayens thee, and seuene sithis in the dai he be conuertid to thee, and seie, It forthenkith me, foryyue thou hym.
पुनरेकदिनमध्ये यदि स तव सप्तकृत्वोऽपराध्यति किन्तु सप्तकृत्व आगत्य मनः परिवर्त्य मयापराद्धम् इति वदति तर्हि तं क्षमस्व।
5 And the apostlis seiden to the Lord, Encrese to vs feith.
तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।
6 And the Lord seide, If ye han feith as the corn of seneuei, ye schulen seie to this more tre, Be thou drawun vp bi the rote, and be ouerplauntid in to the see, and it schal obeie to you.
प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।
7 But who of you hath a seruaunt erynge, or lesewynge oxis, which seith to hym, whanne he turneth ayen fro the feeld, Anoon go, and sitte to mete;
अपरं स्वदासे हलं वाहयित्वा वा पशून् चारयित्वा क्षेत्राद् आगते सति तं वदति, एहि भोक्तुमुपविश, युष्माकम् एतादृशः कोस्ति?
8 and seith not to hym, Make redi, that Y soupe, and girde thee, and serue me, while Y ete and drynke, and aftir this thou schalt ete and drynke;
वरञ्च पूर्व्वं मम खाद्यमासाद्य यावद् भुञ्जे पिवामि च तावद् बद्धकटिः परिचर पश्चात् त्वमपि भोक्ष्यसे पास्यसि च कथामीदृशीं किं न वक्ष्यति?
9 whether he hath grace to that seruaunt, for he dide that that he comaundide hym?
तेन दासेन प्रभोराज्ञानुरूपे कर्म्मणि कृते प्रभुः किं तस्मिन् बाधितो जातः? नेत्थं बुध्यते मया।
10 Nay, Y gesse. So ye, whanne ye han don alle thingis that ben comaundid to you, seie ye, We ben vnprofitable seruauntis, we han do that that we ouyten to do.
इत्थं निरूपितेषु सर्व्वकर्म्मसु कृतेषु सत्मु यूयमपीदं वाक्यं वदथ, वयम् अनुपकारिणो दासा अस्माभिर्यद्यत्कर्त्तव्यं तन्मात्रमेव कृतं।
11 And it was do, the while Jhesus wente in to Jerusalem, he passide thorou the myddis of Samarie, and Galilee.
स यिरूशालमि यात्रां कुर्व्वन् शोमिरोण्गालील्प्रदेशमध्येन गच्छति,
12 And whanne he entride in to a castel, ten leprouse men camen ayens hym, whiche stoden afer,
एतर्हि कुत्रचिद् ग्रामे प्रवेशमात्रे दशकुष्ठिनस्तं साक्षात् कृत्वा
13 and reiseden her voys, and seiden, Jhesu, comaundoure, haue merci on vs.
दूरे तिष्ठनत उच्चै र्वक्तुमारेभिरे, हे प्रभो यीशो दयस्वास्मान्।
14 And as he say hem, he seide, Go ye, `schewe ye you to the prestis. And it was don, the while thei wenten, thei weren clensid.
ततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः।
15 And oon of hem, as he saiy that he was clensid, wente ayen, magnifiynge God with grete vois.
तदा तेषामेकः स्वं स्वस्थं दृष्ट्वा प्रोच्चैरीश्वरं धन्यं वदन् व्याघुट्यायातो यीशो र्गुणाननुवदन् तच्चरणाधोभूमौ पपात;
16 And he fel doun on the face bifore hise feet, and dide thankyngis; and this was a Samaritan.
स चासीत् शोमिरोणी।
17 And Jhesus answerde, and seide, Whether ten ben not clensid, and where ben the nyne?
तदा यीशुरवदत्, दशजनाः किं न परिष्कृताः? तह्यन्ये नवजनाः कुत्र?
18 There is noon foundun, that turnede ayen, and yaf glorie to God, but this alien.
ईश्वरं धन्यं वदन्तम् एनं विदेशिनं विना कोप्यन्यो न प्राप्यत।
19 And he seide to hym, Rise vp, go thou; for thi feith hath maad thee saaf.
तदा स तमुवाच, त्वमुत्थाय याहि विश्वासस्ते त्वां स्वस्थं कृतवान्।
20 And he was axid of Farisees, whanne the rewme of God cometh. And he answerde to hem, and seide, The rewme of God cometh not with aspiyng,
अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।
21 nether thei schulen seie, Lo! here, or lo there; for lo! the rewme of God is with ynne you.
अत एतस्मिन् पश्य तस्मिन् वा पश्य, इति वाक्यं लोका वक्तुं न शक्ष्यन्ति, ईश्वरस्य राजत्वं युष्माकम् अन्तरेवास्ते।
22 And he seide to hise disciplis, Daies schulen come, whanne ye schulen desire to se o dai of mannus sone, and ye schulen not se.
ततः स शिष्यान् जगाद, यदा युष्माभि र्मनुजसुतस्य दिनमेकं द्रष्टुम् वाञ्छिष्यते किन्तु न दर्शिष्यते, ईदृक्काल आयाति।
23 And thei schulen seie to you, Lo! here, and lo there. Nyle ye go, nether sue ye;
तदात्र पश्य वा तत्र पश्येति वाक्यं लोका वक्ष्यन्ति, किन्तु तेषां पश्चात् मा यात, मानुगच्छत च।
24 for as leyt schynynge from vndur heuene schyneth in to tho thingis that ben vndur heuene, so schal mannus sone be in his dai.
यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते।
25 But first it bihoueth hym to suffre many thingis, and to be repreued of this generacioun.
किन्तु तत्पूर्व्वं तेनानेकानि दुःखानि भोक्तव्यान्येतद्वर्त्तमानलोकैश्च सोऽवज्ञातव्यः।
26 And as it was doon in the daies of Noe, so it schal be in the daies of mannys sone.
नोहस्य विद्यमानकाले यथाभवत् मनुष्यसूनोः कालेपि तथा भविष्यति।
27 Thei eeten and drunkun, weddiden wyues, and weren youun to weddyngis, til in to the dai in the whych Noe entride in to the schip; and the greet flood cam, and loste alle.
यावत्कालं नोहो महापोतं नारोहद् आप्लाविवार्य्येत्य सर्व्वं नानाशयच्च तावत्कालं यथा लोका अभुञ्जतापिवन् व्यवहन् व्यवाहयंश्च;
28 Also as it was don in the daies of Loth, thei eeten and drunkun, bouyten and seelden, plauntiden and bildiden; but the dai that Loth wente out of Sodome,
इत्थं लोटो वर्त्तमानकालेपि यथा लोका भोजनपानक्रयविक्रयरोपणगृहनिर्म्माणकर्म्मसु प्रावर्त्तन्त,
29 the Lord reynede fier and brymstoon fro heuene, and loste alle.
किन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत्
30 Lijk this thing it schal be, in what dai mannys sone schal be schewid.
तद्वन् मानवपुत्रप्रकाशदिनेपि भविष्यति।
31 In that our he that is in the roof, and his vessels in the hous, come he not doun to take hem awei; and he that schal be in the feeld, also turne not ayen bihynde.
तदा यदि कश्चिद् गृहोपरि तिष्ठति तर्हि स गृहमध्यात् किमपि द्रव्यमानेतुम् अवरुह्य नैतु; यश्च क्षेत्रे तिष्ठति सोपि व्याघुट्य नायातु।
32 Be ye myndeful of the wijf of Loth.
लोटः पत्नीं स्मरत।
33 Who euer seketh to make his lijf saaf, schal leese it; and who euer leesith it, schal quykene it.
यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।
34 But Y seie to you, in that nyyt twei schulen be in o bed, oon schal be takun, and the tothir forsakun;
युष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते।
35 twei wymmen schulen be gryndynge togidir, `the toon schal be takun, and `the tother forsakun; twei in a feeld, `the toon schal be takun, and `the tother left.
स्त्रियौ युगपत् पेषणीं व्यावर्त्तयिष्यतस्तयोरेका धारिष्यते परात्यक्ष्यते।
36 Thei answeren, and seien to hym, Where, Lord?
पुरुषौ क्षेत्रे स्थास्यतस्तयोरेको धारिष्यते परस्त्यक्ष्यते।
37 Which seide to hym, Where euer the bodi schal be, thidur schulen be gaderid togidere also the eglis.
तदा ते पप्रच्छुः, हे प्रभो कुत्रेत्थं भविष्यति? ततः स उवाच, यत्र शवस्तिष्ठति तत्र गृध्रा मिलन्ति।

< Luke 17 >