< Hebrews 13 >

1 The charite of britherhod dwelle in you, and nyle ye foryete hospitalite;
भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां
2 for bi this summen plesiden to aungels, that weren resseyued to herborewe.
यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्।
3 Thenke ye on boundun men, as ye weren togidere boundun, and of trauelinge men, as ye silf dwellinge in the body.
बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां।
4 `Wedding is in alle thingis onourable, and bed vnwemmed; for God schal deme fornicatouris and auouteris.
विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।
5 Be youre maneres withoute coueitise, apaied with present thingis; for he seide, Y schal not leeue thee,
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि|"
6 nether forsake, so that we seie tristily, The Lord is an helpere to me; Y schal not drede, what a man schal do to me.
अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
7 Haue ye mynde of youre souereyns, that han spokun to you the word of God; of whiche `biholde ye the goyng out of lyuynge, and sue ye the feith of hem,
युष्माकं ये नायका युष्मभ्यम् ईश्वरस्य वाक्यं कथितवन्तस्ते युष्माभिः स्मर्य्यन्तां तेषाम् आचारस्य परिणामम् आलोच्य युष्माभिस्तेषां विश्वासोऽनुक्रियतां।
8 Jhesu Crist, yistirdai, and to dai, he is also into worldis. (aiōn g165)
यीशुः ख्रीष्टः श्वोऽद्य सदा च स एवास्ते। (aiōn g165)
9 Nyle ye be led awei with dyuerse `techingis, and straunge. For it is best to stable the herte with grace, not with metis, whiche profitiden not to men wandringe in hem.
यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतोऽनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः।
10 We han an auter, of which thei that seruen to the tabernacle, han not power to ete.
ये दष्यस्य सेवां कुर्व्वन्ति ते यस्या द्रव्यभोजनस्यानधिकारिणस्तादृशी यज्ञवेदिरस्माकम् आस्ते।
11 For of whiche beestis the blood is borun in for synne in to hooli thingis bi the bischop, the bodies of hem ben brent with out the castels.
यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते।
12 For which thing Jhesu, that he schulde halewe the puple bi his blood, suffride with out the gate.
तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्।
13 Therfor go we out to hym with out the castels, berynge his repreef.
अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं।
14 For we han not here a citee dwellynge, but we seken a citee to comynge.
यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते।
15 Therfor bi hym offre we a sacrifice of heriyng euere more to God, that is to seye, the fruyt of lippis knoulechinge to his name.
अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।
16 And nyle ye foryete wel doynge, and comynyng; for bi siche sacrifices God is disserued.
अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।
17 Obeie ye to youre souereyns, and be ye suget to hem; for thei perfitli waken, as to yeldinge resoun for youre soulis, that thei do this thing with ioie, and not sorewinge; for this thing spedith not to you.
यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।
18 Preie ye for vs, and we tristen that we han good conscience in alle thingis, willynge to lyue wel.
अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः।
19 More ouer Y biseche you to do, that Y be restorid the sunnere to you.
विशेषतोऽहं यथा त्वरया युष्मभ्यं पुन र्दीये तदर्थं प्रार्थनायै युष्मान् अधिकं विनये।
20 And God of pees, that ladde out fro deth the greet scheepherd of scheep, in the blood of euerlastinge testament, oure Lord Jhesu Crist, (aiōnios g166)
अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक Izvaro (aiōnios g166)
21 schape you in al good thing, that ye do the wille of hym; and he do in you that thing that schal plese bifor hym, bi Jhesu Crist, to whom be glorie in to worldis of worldis. Amen. (aiōn g165)
निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। Amen। (aiōn g165)
22 And, britheren, Y preie you, that ye suffre a word of solace; for bi ful fewe thingis Y haue writun to you.
हे भ्रातरः, विनयेऽहं यूयम् इदम् उपदेशवाक्यं सहध्वं यतोऽहं संक्षेपेण युष्मान् प्रति लिखितवान्।
23 Knowe ye oure brother Tymothe, that is sent forth, with whom if he schal come more hastili, Y schal se you.
अस्माकं भ्राता तीमथियो मुक्तोऽभवद् इति जानीत, स च यदि त्वरया समागच्छति तर्हि तेन सार्द्धंम् अहं युष्मान् साक्षात् करिष्यामि।
24 Grete ye wel alle youre souereyns, and alle hooli men. The britheren of Italie greten you wel.
युष्माकं सर्व्वान् नायकान् पवित्रलोकांश्च नमस्कुरुत। अपरम् इतालियादेशीयानां नमस्कारं ज्ञास्यथ।
25 The grace of God be with you alle. Amen.
अनुग्रहो युष्माकं सर्व्वेषां सहायो भूयात्। Amen।

< Hebrews 13 >