< Ephesians 1 >

1 Poul, the apostle of Jhesu Crist, bi the wille of God, to alle seyntis that ben at Effesie, and to the feithful men in Jhesu Crist,
īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsinō lōkān prati patraṁ likhati|
2 grace be to you and pees of God, oure fader, and oure Lord Jhesu Crist.
asmākaṁ tātasyēśvarasya prabhō ryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 Blessid be God and the fadir of oure Lord Jhesu Crist, that hath blessid vs in al spiritual blessing in heuenli thingis in Crist,
asmākaṁ prabhō ryīśōḥ khrīṣṭasya tāta īśvarō dhanyō bhavatu; yataḥ sa khrīṣṭēnāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|
4 as he hath chosun vs in hym silf bifor the makyng of the world, that we weren hooli, and with out wem in his siyt, in charite.
vayaṁ yat tasya samakṣaṁ prēmnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sr̥ṣṭē pūrvvaṁ tēnāsmān abhirōcitavān, nijābhilaṣitānurōdhācca
5 Which hath bifor ordeyned vs in to adopcioun of sones bi Jhesu Crist in to hym, bi the purpos of his wille,
yīśunā khrīṣṭēna svasya nimittaṁ putratvapadē'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|
6 in to the heriyng of the glorie of his grace;
tasmād anugrahāt sa yēna priyatamēna putrēṇāsmān anugr̥hītavān,
7 in which he hath glorified vs in his dereworthe sone. In whom we han redempcioun bi his blood, foryyuenesse of synnes, aftir the ritchessis of his grace,
vayaṁ tasya śōṇitēna muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|
8 that aboundide greetli in vs in al wisdom and prudence,
tasya ya īdr̥śō'nugrahanidhistasmāt sō'smabhyaṁ sarvvavidhaṁ jñānaṁ buddhiñca bāhulyarūpēṇa vitaritavān|
9 to make knowun to vs the sacrament of his wille, bi the good plesaunce of hym; the which sacrament he purposide in
svargapr̥thivyō ryadyad vidyatē tatsarvvaṁ sa khrīṣṭē saṁgrahīṣyatīti hitaiṣiṇā
10 hym in the dispensacioun of plente of tymes to enstore alle thingis in Crist, whiche ben in heuenes, and whiche ben in erthe, in hym.
tēna kr̥tō yō manōrathaḥ sampūrṇatāṁ gatavatsu samayēṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|
11 In whom we ben clepid bi sort, bifor ordeyned bi the purpos of hym that worchith alle thingis bi the counsel of his wille;
pūrvvaṁ khrīṣṭē viśvāsinō yē vayam asmattō yat tasya mahimnaḥ praśaṁsā jāyatē,
12 that we be in to the heriyng of his glorie, we that han hopid bifor in Crist.
tadarthaṁ yaḥ svakīyēcchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manōrathād vayaṁ khrīṣṭēna pūrvvaṁ nirūpitāḥ santō'dhikāriṇō jātāḥ|
13 In whom also ye weren clepid, whanne ye herden the word of treuthe, the gospel of youre heelthe, in whom ye bileuynge ben merkid with the Hooli Goost of biheest, which is the ernes of oure eritage,
yūyamapi satyaṁ vākyam arthatō yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminnēva khrīṣṭē viśvasitavantaḥ pratijñātēna pavitrēṇātmanā mudrayēvāṅkitāśca|
14 in to the redempcioun of purchasyng, in to heriyng of his glorie.
yatastasya mahimnaḥ prakāśāya tēna krītānāṁ lōkānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpō bhavati|
15 Therfor and Y herynge youre feith, that is in Crist Jhesu, and the loue in to alle seyntis,
prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvvēṣu pavitralōkēṣu prēma cāsta iti vārttāṁ śrutvāhamapi
16 ceesse not to do thankyngis for you, makynge mynde of you in my preieris;
yuṣmānadhi nirantaram īśvaraṁ dhanyaṁ vadan prārthanāsamayē ca yuṣmān smaran varamimaṁ yācāmi|
17 that God of oure Lord Jhesu Crist, the fadir of glorie, yyue to you the spirit of wisdom and of reuelacioun, in to the knowyng of hym;
asmākaṁ prabhō ryīśukhrīṣṭasya tātō yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabōdhakañcātmānaṁ dēyāt|
18 and the iyen of youre herte liytned, that ye wite, which is the hope of his clepyng, and whiche ben the richessis of the glorie of his eritage in seyntis;
yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kr̥tvā tasyāhvānaṁ kīdr̥śyā pratyāśayā sambalitaṁ pavitralōkānāṁ madhyē tēna dattō'dhikāraḥ kīdr̥śaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya
19 and whych is the excellent greetnesse of his vertu in to vs that han bileuyd, bi the worchyng of the myyt of his vertu,
tadīyamahāparākramasya mahatvaṁ kīdr̥g anupamaṁ tat sarvvaṁ yuṣmān jñāpayatu|
20 which he wrouyte in Crist, reisynge hym fro deth, and settynge him on his riyt half in heuenli thingis,
yataḥ sa yasyāḥ śaktēḥ prabalatāṁ khrīṣṭē prakāśayan mr̥tagaṇamadhyāt tam utthāpitavān,
21 aboue ech principat, and potestat, and vertu, and domynacioun, and aboue ech name that is named, not oneli in this world, but also in the world to comynge; (aiōn g165)
adhipatitvapadaṁ śāsanapadaṁ parākramō rājatvañcētināmāni yāvanti padānīha lōkē paralōkē ca vidyantē tēṣāṁ sarvvēṣām ūrddhvē svargē nijadakṣiṇapārśvē tam upavēśitavān, (aiōn g165)
22 and made alle thingis suget vndur hise feet, and yaf hym to be heed ouer al the chirche,
sarvvāṇi tasya caraṇayōradhō nihitavān yā samitistasya śarīraṁ sarvvatra sarvvēṣāṁ pūrayituḥ pūrakañca bhavati taṁ tasyā mūrddhānaṁ kr̥tvā
23 that is the bodi of hym, and the plente of hym, which is alle thingis in alle thingis fulfillid.
sarvvēṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tēna prakāśyatē|

< Ephesians 1 >