< Acts 20 >
1 And aftir the noise ceesside, Poul clepide the disciplis, and monestide hem, and seide fare wel; and he wente forth, to go in to Macedonye.
itthaM kalahE nivRttE sati paulaH ziSyagaNam AhUya visarjanaM prApya mAkidaniyAdEzaM prasthitavAn|
2 And whanne he hadde walkid bi tho coostis, and hadde monestid hem bi many wordis, he cam to Greece.
tEna sthAnEna gacchan taddEzIyAn ziSyAn bahUpadizya yUnAnIyadEzam upasthitavAn|
3 Where whanne he hadde be thre monethis, the Jewis leiden aspies for hym, that was to saile in to Sirie; and he hadde counsel to turne ayen bi Macedonye.
tatra mAsatrayaM sthitvA tasmAt suriyAdEzaM yAtum udyataH, kintu yihUdIyAstaM hantuM guptA atiSThan tasmAt sa punarapi mAkidaniyAmArgENa pratyAgantuM matiM kRtavAn|
4 And Sosipater of Pirri Boroense folowide hym; of Thessolonycenses, Astirak, and Secoundus, and Gayus Derbeus, and Tymothe; and Asians, Titicus and Trofimus.
birayAnagarIyasOpAtraH thiSalanIkIyAristArkhasikundau darbbOnagarIyagAyatImathiyau AziyAdEzIyatukhikatraphimau ca tEna sArddhaM AziyAdEzaM yAvad gatavantaH|
5 These for thei wenten bifore, aboden vs at Troade.
EtE sarvvE 'grasarAH santO 'smAn apEkSya trOyAnagarE sthitavantaH|
6 For we schippiden aftir the daies of therf looues fro Filippis, and cam to hem at Troade in fyue daies, where we dwelten seuene daies.
kiNvazUnyapUpOtsavadinE ca gatE sati vayaM philipInagarAt tOyapathEna gatvA panjcabhi rdinaistrOyAnagaram upasthAya tatra saptadinAnyavAtiSThAma|
7 And in the first dai of the woke, whanne we camen to breke breed, Poul disputide with hem, and schulde go forth in the morew;
saptAhasya prathamadinE pUpAn bhaMktu ziSyESu militESu paulaH paradinE tasmAt prasthAtum udyataH san tadahni prAyENa kSapAyA yAmadvayaM yAvat ziSyEbhyO dharmmakathAm akathayat|
8 and he drow along the sermoun til in to mydnyyt. And many laumpes weren in the soler, where we weren gaderyd togidir.
uparisthE yasmin prakOSThE sabhAM kRtvAsan tatra bahavaH pradIpAH prAjvalan|
9 And a yong man, Euticus bi name, sat on the wyndowe, whanne he was fallun in to an heuy sleep, while Poul disputide long, al slepynge he felle doun fro the thridde stage; and he was takun vp, and was brouyt deed.
utukhanAmA kazcana yuvA ca vAtAyana upavizan ghOrataranidrAgrastO 'bhUt tadA paulEna bahukSaNaM kathAyAM pracAritAyAM nidrAmagnaH sa tasmAd uparisthatRtIyaprakOSThAd apatat, tatO lOkAstaM mRtakalpaM dhRtvOdatOlayan|
10 To whom whanne Poul cam doun, he lay on hym, and biclippide, and seide, Nyle ye be troblid; for his soule is in hym.
tataH paulO'varuhya tasya gAtrE patitvA taM krOPE nidhAya kathitavAn, yUyaM vyAkulA mA bhUta nAyaM prANai rviyuktaH|
11 And he wente vp, and brak breed, and eete, and spak ynowy vnto the dai; and so he wente forth.
pazcAt sa punazcOpari gatvA pUpAn bhaMktvA prabhAtaM yAvat kathOpakathanE kRtvA prasthitavAn|
12 And thei brouyten the childe alyue, and thei weren coumfortid greetli.
tE ca taM jIvantaM yuvAnaM gRhItvA gatvA paramApyAyitA jAtAH|
13 And we wenten vp in to a schip, and schippiden in to Asson, to take Poul fro thennus; for so he hadde disposid to make iourney bi loond.
anantaraM vayaM pOtEnAgrasarA bhUtvAsmanagaram uttIryya paulaM grahItuM matim akurmma yataH sa tatra padbhyAM vrajituM matiM kRtvEti nirUpitavAn|
14 And whanne he foond vs in Asson, we token hym, and camen to Mitilene.
tasmAt tatrAsmAbhiH sArddhaM tasmin militE sati vayaM taM nItvA mitulInyupadvIpaM prAptavantaH|
15 And fro thennus we schippiden in the dai suynge, and we camen ayens Chyum, and another dai we hauenyden at Samum, and in the dai suynge we camen to Mylete.
tasmAt pOtaM mOcayitvA parE'hani khIyOpadvIpasya sammukhaM labdhavantastasmAd EkEnAhnA sAmOpadvIpaM gatvA pOtaM lAgayitvA trOgulliyE sthitvA parasmin divasE milItanagaram upAtiSThAma|
16 And Poul purposide to schip ouer to Efesi, lest ony tariyng were maad to hym in Asie; for he hiyede, if it were possible to hym, that he schulde be in the dai of Pentecost at Jerusalem.
yataH paula AziyAdEzE kAlaM yApayitum nAbhilaSan iphiSanagaraM tyaktvA yAtuM mantraNAM sthirIkRtavAn; yasmAd yadi sAdhyaM bhavati tarhi nistArOtsavasya panjcAzattamadinE sa yirUzAlamyupasthAtuM matiM kRtavAn|
17 Fro Mylete he sente to Effesi, and clepide the grettest men of birthe of the chirche.
paulO milItAd iphiSaM prati lOkaM prahitya samAjasya prAcInAn AhUyAnItavAn|
18 And whanne thei camen to hym, and weren togidir, he seide to hem, Ye witen fro the firste dai, in which Y cam in to Asie, hou with you bi eche tyme Y was,
tESu tasya samIpam upasthitESu sa tEbhya imAM kathAM kathitavAn, aham AziyAdEzE prathamAgamanam ArabhyAdya yAvad yuSmAkaM sannidhau sthitvA sarvvasamayE yathAcaritavAn tad yUyaM jAnItha;
19 seruynge to the Lord with al mekenesse, and mildnesse, and teeris, and temptaciouns, that felden to me of aspiyngis of Jewis;
phalataH sarvvathA namramanAH san bahuzrupAtEna yihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhOH sEvAmakaravaM|
20 hou Y withdrowe not of profitable thingis to you, that Y telde not to you, and tauyte you opynli, and bi housis;
kAmapi hitakathAM na gOpAyitavAn tAM pracAryya saprakAzaM gRhE gRhE samupadizyEzvaraM prati manaH parAvarttanIyaM prabhau yIzukhrISTE vizvasanIyaM
21 and Y witnesside to Jewis and to hethene men penaunce in to God, and feith in to oure Lord Jhesu Crist.
yihUdIyAnAm anyadEzIyalOkAnAnjca samIpa EtAdRzaM sAkSyaM dadAmi|
22 And now lo! Y am boundun in spirit, and go in to Jerusalem; and Y knowe not what thingis schulen come to me in it,
pazyata sAmpratam AtmanAkRSTaH san yirUzAlamnagarE yAtrAM karOmi, tatra mAmprati yadyad ghaTiSyatE tAnyahaM na jAnAmi;
23 but that the Hooli Goost `bi alle citees witnessith to me, and seith, that boondis and tribulaciouns at Jerusalem abiden me.
kintu mayA bandhanaM klEzazca bhOktavya iti pavitra AtmA nagarE nagarE pramANaM dadAti|
24 But Y drede no thing of these, nether Y make my lijf preciousere than my silf, so that Y end my cours, and the mynysterie of the word, which Y resseyuede of the Lord Jhesu, to witnesse the gospel of the grace of God.
tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayitunjca nijaprANAnapi priyAn na manyE|
25 And `now lo! Y woot, that ye schulen no more se my face, alle ye bi whiche Y passide, prechynge the kingdom of God.
adhunA pazyata yESAM samIpE'ham IzvarIyarAjyasya susaMvAdaM pracAryya bhramaNaM kRtavAn EtAdRzA yUyaM mama vadanaM puna rdraSTuM na prApsyatha EtadapyahaM jAnAmi|
26 Wherfor Y witnesse to you this day, that Y am cleen of the blood of alle men.
yuSmabhyam aham Izvarasya sarvvAn AdEzAn prakAzayituM na nyavarttE|
27 For Y fley not awey, that Y telde not to you al the counsel of God.
ahaM sarvvESAM lOkAnAM raktapAtadOSAd yannirdOSa AsE tasyAdya yuSmAn sAkSiNaH karOmi|
28 Take ye tente to you, and to al the flocke, in which the Hooli Goost hath set you bischops, to reule the chirche of God, which he purchaside with his blood.
yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,
29 Y woot, that aftir my departyng, rauyschinge wolues schulen entre in to you, `and spare not the flok;
yatO mayA gamanE kRtaEva durjayA vRkA yuSmAkaM madhyaM pravizya vrajaM prati nirdayatAm AcariSyanti,
30 and men spekinge schrewid thingis schulen rise of you silf, that thei leden awei disciplis aftir hem.
yuSmAkamEva madhyAdapi lOkA utthAya ziSyagaNam apahantuM viparItam upadEkSyantItyahaM jAnAmi|
31 For which thing wake ye, holdinge in mynde that bi thre yeer nyyt and dai Y ceesside not with teeris monestinge ech of you.
iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|
32 And now Y bitake you to God and to the word of his grace, that is myyti to edifie and yyue eritage in alle that ben maad hooli.
idAnIM hE bhrAtarO yuSmAkaM niSThAM janayituM pavitrIkRtalOkAnAM madhyE'dhikAranjca dAtuM samarthO ya IzvarastasyAnugrahasya yO vAdazca tayOrubhayO ryuSmAn samArpayam|
33 And of no man Y coueitide siluer, and gold, ether cloth, as you silf witen;
kasyApi svarNaM rUpyaM vastraM vA prati mayA lObhO na kRtaH|
34 for to tho thingis that weren nedeful to me, and to these that ben with me, these hoondis mynystriden.
kintu mama matsahacaralOkAnAnjcAvazyakavyayAya madIyamidaM karadvayam azrAmyad Etad yUyaM jAnItha|
35 Alle these thingis Y schewide to you, for so it bihoueth men trauelinge to resseyue sike men, and to haue mynde of the `word of the Lord Jhesu; for he seide, It is more blesful to yyue, than to resseyue.
anEna prakArENa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIzuH kathitavAn tat smarttuM daridralOkAnAmupakArArthaM zramaM karttunjca yuSmAkam ucitam EtatsarvvaM yuSmAnaham upadiSTavAn|
36 And whanne he hadde seid these thingis, he knelide, and he preiede with alle hem.
EtAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH saha prArthayata|
37 And greet weping of alle men was maad; and thei felden on the necke of Poul, and kissiden hym,
tEna tE krandrantaH
38 and sorewiden moost in the word that he seide, for thei schulen no more se his face. And thei ledden hym to the schip.
puna rmama mukhaM na drakSyatha vizESata ESA yA kathA tEnAkathi tatkAraNAt zOkaM vilApanjca kRtvA kaNThaM dhRtvA cumbitavantaH| pazcAt tE taM pOtaM nItavantaH|