< 2 Corinthians 5 >

1 And we witen, that if oure ertheli hous of this dwellynge be dissoluyd, that we han a bildyng of God, an hous not maad bi hondis, euerlastynge in heuenes. (aiōnios g166)
अपरम् अस्माकम् एतस्मिन् पार्थिवे दूष्यरूपे वेश्मनि जीर्णे सतीश्वरेण निर्म्मितम् अकरकृतम् अस्माकम् अनन्तकालस्थायि वेश्मैकं स्वर्गे विद्यत इति वयं जानीमः। (aiōnios g166)
2 For whi in this thing we mornen, coueitynge to be clothid aboue with oure dwellyng, which is of heuene; if netheles we ben foundun clothid,
यतो हेतोरेतस्मिन् वेश्मनि तिष्ठन्तो वयं तं स्वर्गीयं वासं परिधातुम् आका ण्क्ष्यमाणा निःश्वसामः।
3 and not nakid.
तथापीदानीमपि वयं तेन न नग्नाः किन्तु परिहितवसना मन्यामहे।
4 For whi and we that ben in this tabernacle, sorewen with ynne, and ben heuyed, for that we wolen not be spuylid, but be clothid aboue; that the ilke thing that is deedli, be sopun vp of lijf.
एतस्मिन् दूष्ये तिष्ठनतो वयं क्लिश्यमाना निःश्वसामः, यतो वयं वासं त्यक्तुम् इच्छामस्तन्नहि किन्तु तं द्वितीयं वासं परिधातुम् इच्छामः, यतस्तथा कृते जीवनेन मर्त्यं ग्रसिष्यते।
5 But who is it that makith vs in to this same thing? God, that yaf to vs the ernes of the spirit.
एतदर्थं वयं येन सृष्टाः स ईश्वर एव स चास्मभ्यं सत्य ण्कारस्य पणस्वरूपम् आत्मानं दत्तवान्।
6 Therfor we ben hardi algatis, and witen that the while we ben in this bodi, we goen in pilgrymage fro the Lord;
अतएव वयं सर्व्वदोत्सुका भवामः कि न्च शरीरे यावद् अस्माभि र्न्युष्यते तावत् प्रभुतो दूरे प्रोष्यत इति जानीमः,
7 for we walken bi feith, and not bi cleer siyt.
यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।
8 But we ben hardi, and han good wille, more to be in pilgrymage fro the bodi, and to be present to God.
अपर न्च शरीराद् दूरे प्रवस्तुं प्रभोः सन्निधौ निवस्तु न्चाका ण्क्ष्यमाणा उत्सुका भवामः।
9 And therfor we stryuen, whether absent, whether present, to plese hym.
तस्मादेव कारणाद् वयं तस्य सन्निधौ निवसन्तस्तस्माद् दूरे प्रवसन्तो वा तस्मै रोचितुं यतामहे।
10 For it bihoueth vs alle to be schewid bifor the trone of Crist, that euery man telle the propre thingis of the bodi, as he hath don, ethir good, ether yuel.
यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वइस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।
11 Therfor we witynge the drede of the Lord, councelen men, for to God we ben opyn; and Y hope, that we ben opyn also in youre consciencis.
अतएव प्रभो र्भयानकत्वं विज् नाय वयं मनुजान् अनुनयामः कि न्चेश्वरस्य गोचरे सप्रकाशा भवामः, युष्माकं संवेदगोचरे. अपि सप्रकाशा भवाम इत्याशंसामहे।
12 We comenden not vs silf eftsoone to you, but we yyuen to you occasioun to haue glorie for vs, that ye haue to hem that glorien in the face, and not in the herte.
अनेन वयं युष्माकं सन्निधौ पुनः स्वान् प्रशंसाम इति नहि किन्तु ये मनो विना मुखैः श्लाघन्ते तेभ्यः प्रत्युत्तरदानाय यूयं यथास्माभिः श्लाघितुं शक्नुथ तादृशम् उपायं युष्मभ्यं वितरामः।
13 For ethir we bi mynde passen to God, ether we ben sobre to you.
यदि वयं हतज् नाना भवामस्तर्हि तद् ईश्वरार्थकं यदि च सज् नाना भवामस्तर्हि तद् युष्मदर्थकं।
14 For the charite of Crist dryueth vs; gessynge this thing, that if oon died for alle, thanne alle weren deed.
वयं ख्रीष्टस्य प्रेम्ना समाकृष्यामहे यतः सर्व्वेषां विनिमयेन यद्येको जनो. अम्रियत तर्हि ते सर्व्वे मृता इत्यास्माभि र्बुध्यते।
15 And Crist diede for alle, that thei that lyuen, lyue not now to hem silf, but to hym that diede for hem, and roos ayen.
अपर न्च ये जीवन्ति ते यत् स्वार्थं न जीवन्ति किन्तु तेषां कृते यो जनो मृतः पुनरुत्थापितश्च तमुद्दिश्य यत् जीवन्ति तदर्थमेव स सर्व्वेषां कृते मृतवान्।
16 Therfor we fro this tyme knowen no man aftir the fleische; thouy we knowun Crist aftir the fleisch, but nowe we knowun not.
अतो हेतोरितः परं को. अप्यस्माभि र्जातितो न प्रतिज् नातव्यः|यद्यपि पूर्व्वं ख्रीष्टो जातितो. अस्माभिः प्रतिज् नातस्तथापीदानीं जातितः पुन र्न प्रतिज् नायते।
17 Therfor if ony newe creature is in Crist, the elde thingis ben passid.
केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।
18 And lo! alle thingis ben of God, which recounselide vs to hym bi Crist, and yaf to vs the seruyce of recounselyng.
सर्व्व न्चैतद् ईश्वरस्य कर्म्म यतो यीशुख्रीष्टेन स एवास्मान् स्वेन सार्द्धं संहितवान् सन्धानसम्बन्धीयां परिचर्य्याम् अस्मासु समर्पितवांश्च।
19 And God was in Crist, recounselynge to hym the world, not rettynge to hem her giltes, and puttide in vs the word of recounselyng.
यतः ईश्वरः ख्रीष्टम् अधिष्ठाय जगतो जनानाम् आगांसि तेषाम् ऋणमिव न गणयन् स्वेन सार्द्धं तान् संहितवान् सन्धिवार्त्ताम् अस्मासु समर्पितवांश्च।
20 Therfor we vsen message for Crist, as if God monestith bi vs; we bisechen for Crist, be ye recounselid to God.
अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त।
21 God the fadir made hym synne for vs, which knewe not synne, that we schulden be maad riytwisnesse of God in hym.
यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य j नातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।

< 2 Corinthians 5 >