< 1 John 3 >
1 Se ye what maner charite the fadir yaf to vs, that we be named the sones of God, and ben hise sones. For this thing the world knewe not vs, for it knew not hym.
paśyata vayam īśvarasya santānā iti nāmnākhyāmahē, ētēna pitāsmabhyaṁ kīdr̥k mahāprēma pradattavān, kintu saṁsārastaṁ nājānāt tatkāraṇādasmān api na jānāti|
2 Moost dere britheren, now we ben the sones of God, and yit it apperide not, what we schulen be. We witen, that whanne he schal appere, we schulen be lijk hym, for we schulen se hym as he is.
hē priyatamāḥ, idānīṁ vayam īśvarasya santānā āsmahē paścāt kiṁ bhaviṣyāmastad adyāpyaprakāśitaṁ kintu prakāśaṁ gatē vayaṁ tasya sadr̥śā bhaviṣyāmi iti jānīmaḥ, yataḥ sa yādr̥śō 'sti tādr̥śō 'smābhirdarśiṣyatē|
3 And ech man that hath this hope in hym, makith hym silf hooli, as he is hooli.
tasmin ēṣā pratyāśā yasya kasyacid bhavati sa svaṁ tathā pavitraṁ karōti yathā sa pavitrō 'sti|
4 Ech man that doith synne, doith also wickidnesse, and synne is wickidnesse.
yaḥ kaścit pāpam ācarati sa vyavasthālaṅghanaṁ karōti yataḥ pāpamēva vyavasthālaṅghanaṁ|
5 And ye witen, that he apperide to do awei synnes, and synne is not in hym.
aparaṁ sō 'smākaṁ pāpānyapaharttuṁ prākāśataitad yūyaṁ jānītha, pāpañca tasmin na vidyatē|
6 Ech man that dwellith in hym, synneth not; and ech that synneth, seeth not hym, nether knew hym.
yaḥ kaścit tasmin tiṣṭhati sa pāpācāraṁ na karōti yaḥ kaścit pāpācāraṁ karōti sa taṁ na dr̥ṣṭavān na vāvagatavān|
7 Litle sones, no man disseyue you; he that doith riytwysnesse, is iust, as also he is iust.
hē priyabālakāḥ, kaścid yuṣmākaṁ bhramaṁ na janayēt, yaḥ kaścid dharmmācāraṁ karōti sa tādr̥g dhārmmikō bhavati yādr̥k sa dhāmmikō 'sti|
8 He that doith synne, is of the deuel; for the deuel synneth fro the bigynnyng. In this thing the sone of God apperide, that he vndo the werkis of the deuel.
yaḥ pāpācāraṁ karōti sa śayatānāt jātō yataḥ śayatāna āditaḥ pāpācārī śayatānasya karmmaṇāṁ lōpārthamēvēśvarasya putraḥ prākāśata|
9 Ech man that is borun of God, doith not synne; for the seed of God dwellith in hym, and he may not do synne, for he is borun of God.
yaḥ kaścid īśvarāt jātaḥ sa pāpācāraṁ na karōti yatastasya vīryyaṁ tasmin tiṣṭhati pāpācāraṁ karttuñca na śaknōti yataḥ sa īśvarāt jātaḥ|
10 In this thing the sones of God ben knowun, and the sones of the feend. Ech man that is not iust, is not of God, and he that loueth not his brothir.
ityanēnēśvarasya santānāḥ śayatānasya ca santānā vyaktā bhavanti| yaḥ kaścid dharmmācāraṁ na karōti sa īśvarāt jātō nahi yaśca svabhrātari na prīyatē sō 'pīśvarāt jātō nahi|
11 For this is the tellyng, that ye herden at the bigynnyng, that ye loue ech othere;
yatastasya ya ādēśa āditō yuṣmābhiḥ śrutaḥ sa ēṣa ēva yad asmābhiḥ parasparaṁ prēma karttavyaṁ|
12 not as Caym, that was of the yuele, and slouy his brother. And for what thing slouy he him? for hise werkis weren yuele, and hise brotheris iust.
pāpātmatō jātō yaḥ kābil svabhrātaraṁ hatavān tatsadr̥śairasmābhi rna bhavitavyaṁ| sa kasmāt kāraṇāt taṁ hatavān? tasya karmmāṇi duṣṭāni tadbhrātuśca karmmāṇi dharmmāṇyāsan iti kāraṇāt|
13 Britheren, nyle ye wondre, if the world hatith you.
hē mama bhrātaraḥ, saṁsārō yadi yuṣmān dvēṣṭi tarhi tad āścaryyaṁ na manyadhvaṁ|
14 We witen, that we ben translatid fro deeth to lijf, for we louen britheren. He that loueth not, dwellith in deth.
vayaṁ mr̥tyum uttīryya jīvanaṁ prāptavantastad bhrātr̥ṣu prēmakaraṇāt jānīmaḥ| bhrātari yō na prīyatē sa mr̥tyau tiṣṭhati|
15 Ech man that hatith his brother, is a man sleere; and ye witen, that ech mansleere hath not euerlastinge lijf dwellinge in hym. (aiōnios )
yaḥ kaścit svabhrātaraṁ dvēṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantarē nāvatiṣṭhatē tad yūyaṁ jānītha| (aiōnios )
16 In this thing we han knowe the charite of God, for he puttide his lijf for vs, and we owen to putte oure lyues for oure britheren.
asmākaṁ kr̥tē sa svaprāṇāṁstyaktavān ityanēna vayaṁ prēmnastattvam avagatāḥ, aparaṁ bhrātr̥ṇāṁ kr̥tē 'smābhirapi prāṇāstyaktavyāḥ|
17 He that hath the catel of this world, and seeth that his brothir hath nede, and closith his entrailis fro hym, hou dwellith the charite of God in hym?
sāṁsārikajīvikāprāptō yō janaḥ svabhrātaraṁ dīnaṁ dr̥ṣṭvā tasmāt svīyadayāṁ ruṇaddhi tasyāntara īśvarasya prēma kathaṁ tiṣṭhēt?
18 Mi litle sones, loue we not in word, nethir in tunge, but in werk and treuthe.
hē mama priyabālakāḥ, vākyēna jihvayā vāsmābhiḥ prēma na karttavyaṁ kintu kāryyēṇa satyatayā caiva|
19 In this thing we knowen, that we ben of treuthe, and in his siyt we monesten oure hertis.
ētēna vayaṁ yat satyamatasambandhīyāstat jānīmastasya sākṣāt svāntaḥkaraṇāni sāntvayituṁ śakṣyāmaśca|
20 For if oure herte repreueth vs, God is more than oure hert, and knowith alle thingis.
yatō 'smadantaḥkaraṇaṁ yadyasmān dūṣayati tarhyasmadantaḥ karaṇād īśvarō mahān sarvvajñaśca|
21 Moost dere britheren, if oure herte repreueth not vs, we han trust to God;
hē priyatamāḥ, asmadantaḥkaraṇaṁ yadyasmān na dūṣayati tarhi vayam īśvarasya sākṣāt pratibhānvitā bhavāmaḥ|
22 and what euer we schulen axe, we schulen resseyue of hym, for we kepen hise comaundementis, and we don tho thingis that ben plesaunt bifor hym.
yacca prārthayāmahē tat tasmāt prāpnumaḥ, yatō vayaṁ tasyājñāḥ pālayāmastasya sākṣāt tuṣṭijanakam ācāraṁ kurmmaśca|
23 And this is the comaundement of God, that we bileue in the name of his sone Jhesu Crist, and that we loue ech othere, as he yaf heeste to vs.
aparaṁ tasyēyamājñā yad vayaṁ putrasya yīśukhrīṣṭasya nāmni viśvasimastasyājñānusārēṇa ca parasparaṁ prēma kurmmaḥ|
24 And he that kepith hise comaundementis, dwellith in hym, and he in hym. And in this thing we witen, that he dwellith in vs, bi the spirit, whom he yaf to vs.
yaśca tasyājñāḥ pālayati sa tasmin tiṣṭhati tasmin sō'pi tiṣṭhati; sa cāsmān yam ātmānaṁ dattavān tasmāt sō 'smāsu tiṣṭhatīti jānīmaḥ|