< 1 John 1 >

1 That thing that was fro the bigynnyng, which we herden, which we sayn with oure iyen, which we bihelden, and oure hondis touchiden, of the word of lijf;
āditō ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanētrai rdr̥ṣṭavantō yañca vīkṣitavantaḥ svakaraiḥ spr̥ṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|
2 and the lijf is schewid. And we sayn, and we witnessen, and tellen to you the euerlastynge lijf, that was anentis the fadir, and apperide to vs. (aiōnios g166)
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dr̥ṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpē prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios g166)
3 Therfor `we tellen to you that thing, that we seyn, and herden, that also ye haue felowschipe with vs, and oure felowschip be with the fadir, and with his sone Jhesu Crist.
asmābhi ryad dr̥ṣṭaṁ śrutañca tadēva yuṣmān jñāpyatē tēnāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputrēṇa yīśukhrīṣṭēna ca sārddhaṁ bhavati|
4 And we writen this thing to you, that ye haue ioye, and that youre ioye be ful.
aparañca yuṣmākam ānandō yat sampūrṇō bhavēd tadarthaṁ vayam ētāni likhāmaḥ|
5 And this is the tellyng, that we herden of hym, and tellen to you, that God is liyt, and ther ben no derknessis in him.
vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ sēyam| īśvarō jyōtistasmin andhakārasya lēśō'pi nāsti|
6 If we seien, that we han felawschip with hym, and we wandren in derknessis, we lien, and don not treuthe.
vayaṁ tēna sahāṁśina iti gaditvā yadyandhākārē carāmastarhi satyācāriṇō na santō 'nr̥tavādinō bhavāmaḥ|
7 But if we walken in liyt, as also he is in liyt, we han felawschip togidere; and the blood of Jhesu Crist, his sone, clensith vs fro al synne.
kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|
8 If we seien, that we han no synne, we disseyuen vs silf, and treuthe is not in vs.
vayaṁ niṣpāpā iti yadi vadāmastarhi svayamēva svān vañcayāmaḥ satyamatañcāsmākam antarē na vidyatē|
9 If we knowlechen oure synnes, he is feithful and iust, that he foryyue to vs oure synnes, and clense vs from al wickidnesse.
yadi svapāpāni svīkurmmahē tarhi sa viśvāsyō yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyatē sarvvasmād adharmmāccāsmān śuddhayiṣyati|
10 And if we seien, we han not synned, we maken hym a liere, and his word is not in vs.
vayam akr̥tapāpā iti yadi vadāmastarhi tam anr̥tavādinaṁ kurmmastasya vākyañcāsmākam antarē na vidyatē|

< 1 John 1 >