< Romans 3 >

1 Then what advantage does the Jew have? Or what is the profit of circumcision?
अपरञ्च यिहूदिनः किं श्रेष्ठत्वं? तथा त्वक्छेदस्य वा किं फलं?
2 Much in every way! Because first of all, they were entrusted with the revelations of God.
सर्व्वथा बहूनि फलानि सन्ति, विशेषत ईश्वरस्य शास्त्रं तेभ्योऽदीयत।
3 For what if some were without faith? Will their lack of faith nullify the faithfulness of God?
कैश्चिद् अविश्वसने कृते तेषाम् अविश्वसनात् किम् ईश्वरस्य विश्वास्यताया हानिरुत्पत्स्यते?
4 May it never be! Yes, let God be found true, but every man a liar. As it is written, “that you might be justified in your words, and might prevail when you come into judgment.”
केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।
5 But if our unrighteousness commends the righteousness of God, what will we say? Is God unrighteous who inflicts wrath? I speak like men do.
अस्माकम् अन्यायेन यदीश्वरस्य न्यायः प्रकाशते तर्हि किं वदिष्यामः? अहं मानुषाणां कथामिव कथां कथयामि, ईश्वरः समुचितं दण्डं दत्त्वा किम् अन्यायी भविष्यति?
6 May it never be! For then how will God judge the world?
इत्थं न भवतु, तथा सतीश्वरः कथं जगतो विचारयिता भविष्यति?
7 For if the truth of God through my lie abounded to his glory, why am I also still judged as a sinner?
मम मिथ्यावाक्यवदनाद् यदीश्वरस्य सत्यत्वेन तस्य महिमा वर्द्धते तर्हि कस्मादहं विचारेऽपराधित्वेन गण्यो भवामि?
8 Why not (as we are slanderously reported, and as some affirm that we say), “Let’s do evil, that good may come?” Those who say so are justly condemned.
मङ्गलार्थं पापमपि करणीयमिति वाक्यं त्वया कुतो नोच्यते? किन्तु यैरुच्यते ते नितान्तं दण्डस्य पात्राणि भवन्ति; तथापि तद्वाक्यम् अस्माभिरप्युच्यत इत्यस्माकं ग्लानिं कुर्व्वन्तः कियन्तो लोका वदन्ति।
9 What then? Are we better than they? No, in no way. For we previously warned both Jews and Greeks that they are all under sin.
अन्यलोकेभ्यो वयं किं श्रेष्ठाः? कदाचन नहि यतो यिहूदिनो ऽन्यदेशिनश्च सर्व्वएव पापस्यायत्ता इत्यस्य प्रमाणं वयं पूर्व्वम् अददाम।
10 As it is written, “There is no one righteous; no, not one.
लिपि र्यथास्ते, नैकोपि धार्म्मिको जनः।
11 There is no one who understands. There is no one who seeks after God.
तथा ज्ञानीश्वरज्ञानी मानवः कोपि नास्ति हि।
12 They have all turned away. They have together become unprofitable. There is no one who does good, no, not so much as one.”
विमार्गगामिनः सर्व्वे सर्व्वे दुष्कर्म्मकारिणः। एको जनोपि नो तेषां साधुकर्म्म करोति च।
13 “Their throat is an open tomb. With their tongues they have used deceit.” “The poison of vipers is under their lips.”
तथा तेषान्तु वै कण्ठा अनावृतश्मशानवत्। स्तुतिवादं प्रकुर्व्वन्ति जिह्वाभिस्ते तु केवलं। तेषामोष्ठस्य निम्ने तु विषं तिष्ठति सर्प्पवत्।
14 “Their mouth is full of cursing and bitterness.”
मुखं तेषां हि शापेन कपटेन च पूर्य्यते।
15 “Their feet are swift to shed blood.
रक्तपाताय तेषां तु पदानि क्षिप्रगानि च।
16 Destruction and misery are in their ways.
पथि तेषां मनुष्याणां नाशः क्लेशश्च केवलः।
17 The way of peace, they haven’t known.”
ते जना नहि जानन्ति पन्थानं सुखदायिनं।
18 “There is no fear of God before their eyes.”
परमेशाद् भयं यत्तत् तच्चक्षुषोरगोचरं।
19 Now we know that whatever things the law says, it speaks to those who are under the law, that every mouth may be closed, and all the world may be brought under the judgment of God.
व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।
20 Because by the works of the law, no flesh will be justified in his sight; for through the law comes the knowledge of sin.
अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।
21 But now apart from the law, a righteousness of God has been revealed, being testified by the law and the prophets;
किन्तु व्यवस्थायाः पृथग् ईश्वरेण देयं यत् पुण्यं तद् व्यवस्थाया भविष्यद्वादिगणस्य च वचनैः प्रमाणीकृतं सद् इदानीं प्रकाशते।
22 even the righteousness of God through faith in Jesus Christ to all and on all those who believe. For there is no distinction,
यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते।
23 for all have sinned, and fall short of the glory of God;
तेषां कोपि प्रभेदो नास्ति, यतः सर्व्वएव पापिन ईश्वरीयतेजोहीनाश्च जाताः।
24 being justified freely by his grace through the redemption that is in Christ Jesus,
त ईश्वरस्यानुग्रहाद् मूल्यं विना ख्रीष्टकृतेन परित्राणेन सपुण्यीकृता भवन्ति।
25 whom God sent to be an atoning sacrifice through faith in his blood, for a demonstration of his righteousness through the passing over of prior sins, in God’s forbearance;
यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,
26 to demonstrate his righteousness at this present time, that he might himself be just and the justifier of him who has faith in Jesus.
वर्त्तमानकालीयमपि स्वयाथार्थ्यं तेन प्रकाश्यते, अपरं यीशौ विश्वासिनं सपुण्यीकुर्व्वन्नपि स याथार्थिकस्तिष्ठति।
27 Where then is the boasting? It is excluded. By what kind of law? Of works? No, but by a law of faith.
तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।
28 We maintain therefore that a man is justified by faith apart from the works of the law.
अतएव व्यवस्थानुरूपाः क्रिया विना केवलेन विश्वासेन मानवः सपुण्यीकृतो भवितुं शक्नोतीत्यस्य राद्धान्तं दर्शयामः।
29 Or is God the God of Jews only? Isn’t he the God of Gentiles also? Yes, of Gentiles also,
स किं केवलयिहूदिनाम् ईश्वरो भवति? भिन्नदेशिनाम् ईश्वरो न भवति? भिन्नदेशिनामपि भवति;
30 since indeed there is one God who will justify the circumcised by faith and the uncircumcised through faith.
यस्माद् एक ईश्वरो विश्वासात् त्वक्छेदिनो विश्वासेनात्वक्छेदिनश्च सपुण्यीकरिष्यति।
31 Do we then nullify the law through faith? May it never be! No, we establish the law.
तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।

< Romans 3 >