< Hebrews 10 >

1 For, since the Law exhibits only an outline of the blessings to come and not a perfect representation of the things themselves, the priests can never, by repeating the same sacrifices which they continually offer year after year, give complete freedom from sin to those who draw near.
व्यवस्था भविष्यन्मङ्गलानां छायास्वरूपा न च वस्तूनां मूर्त्तिस्वरूपा ततो हेतो र्नित्यं दीयमानैरेकविधै र्वार्षिकबलिभिः शरणागतलोकान् सिद्धान् कर्त्तुं कदापि न शक्नोति।
2 For then would not the sacrifices have ceased to be offered, because the consciences of the worshippers--who in that case would now have been cleansed once for all--would no longer be burdened with sins?
यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां कोऽपि पापबोधः पुन र्नाभविष्यत्।
3 But in those sacrifices sins are recalled to memory year after year.
किन्तु तै र्बलिदानैः प्रतिवत्सरं पापानां स्मारणं जायते।
4 For it is impossible for the blood of bulls and goats to take away sins.
यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।
5 That is why, when He comes into the world, He says, "Sacrifice and offering Thou has not desired, but a body Thou hast prepared for Me.
एतत्कारणात् ख्रीष्टेन जगत् प्रविश्येदम् उच्यते, यथा, "नेष्ट्वा बलिं न नैवेद्यं देहो मे निर्म्मितस्त्वया।
6 In whole burnt-offerings and in sin-offerings Thou hast taken no pleasure.
न च त्वं बलिभि र्हव्यैः पापघ्नै र्वा प्रतुष्यसि।
7 Then I said, 'I have come--in the roll of the book it is written concerning Me--to do Thy will, O God.'"
अवादिषं तदैवाहं पश्य कुर्व्वे समागमं। धर्म्मग्रन्थस्य सर्गे मे विद्यते लिखिता कथा। ईश मनोऽभिलाषस्ते मया सम्पूरयिष्यते।"
8 After saying the words I have just quoted, "Sacrifices and offerings or whole burnt-offerings and sin-offerings Thou hast not desired or taken pleasure in" --all such being offered in obedience to the Law--
इत्यस्मिन् प्रथमतो येषां दानं व्यवस्थानुसाराद् भवति तान्यधि तेनेदमुक्तं यथा, बलिनैवेद्यहव्यानि पापघ्नञ्चोपचारकं, नेमानि वाञ्छसि त्वं हि न चैतेषु प्रतुष्यसीति।
9 He then adds, "I have come to do Thy will." He does away with the first in order to establish the second.
ततः परं तेनोक्तं यथा, "पश्य मनोऽभिलाषं ते कर्त्तुं कुर्व्वे समागमं;" द्वितीयम् एतद् वाक्यं स्थिरीकर्त्तुं स प्रथमं लुम्पति।
10 It is through that divine will that we have been set free from sin, through the offering of Jesus Christ as our sacrifice once for all.
तेन मनोऽभिलाषेण च वयं यीशुख्रीष्टस्यैककृत्वः स्वशरीरोत्सर्गात् पवित्रीकृता अभवाम।
11 And while every priest stands ministering, day after day, and constantly offering the same sacrifices--though such can never rid us of our sins--
अपरम् एकैको याजकः प्रतिदिनम् उपासनां कुर्व्वन् यैश्च पापानि नाशयितुं कदापि न शक्यन्ते तादृशान् एकरूपान् बलीन् पुनः पुनरुत्सृजन् तिष्ठति।
12 this Priest, on the contrary, after offering for sins a single sacrifice of perpetual efficacy, took His seat at God's right hand,
किन्त्वसौ पापनाशकम् एकं बलिं दत्वानन्तकालार्थम् ईश्वरस्य दक्षिण उपविश्य
13 waiting from that time onward until His enemies be put as a footstool under His feet.
यावत् तस्य शत्रवस्तस्य पादपीठं न भवन्ति तावत् प्रतीक्षमाणस्तिष्ठति।
14 For by a single offering He has for ever completed the blessing for those whom He is setting free from sin.
यत एकेन बलिदानेन सोऽनन्तकालार्थं पूयमानान् लोकान् साधितवान्।
15 And the Holy Spirit also gives us His testimony; for when He had said,
एतस्मिन् पवित्र आत्माप्यस्माकं पक्षे प्रमाणयति
16 "'This is the Covenant that I will make with them after those days,' says the Lord: 'I will put My laws upon their hearts and will write them on their minds;'"
"यतो हेतोस्तद्दिनात् परम् अहं तैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामीति प्रथमत उक्त्वा परमेश्वरेणेदं कथितं, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां मनःसु च तान् लेखिष्यामि च,
17 He adds, "And their sins and offences I will remember no longer."
अपरञ्च तेषां पापान्यपराधांश्च पुनः कदापि न स्मारिष्यामि।"
18 But where these have been forgiven no further offering for sin is required.
किन्तु यत्र पापमोचनं भवति तत्र पापार्थकबलिदानं पुन र्न भवति।
19 Since then, brethren, we have free access to the Holy place through the blood of Jesus,
अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति,
20 by the new and ever-living way which He opened up for us through the rending of the veil--that is to say, of His earthly nature--
यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्,
21 and since we have a great Priest who has authority over the house of God,
अपरञ्चेश्वरीयपरिवारस्याध्यक्ष एको महायाजकोऽस्माकमस्ति।
22 let us draw near with sincerity and unfaltering faith, having had our hearts sprinkled, once for all, from consciences oppressed with sin, and our bodies bathed in pure water.
अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।
23 Let us hold firmly to an unflinching avowal of our hope, for He is faithful who gave us the promises.
यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः।
24 And let us bestow thought on one another with a view to arousing one another to brotherly love and right conduct;
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।
25 not neglecting--as some habitually do--to meet together, but encouraging one another, and doing this all the more since you can see the day of Christ approaching.
अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
26 For if we wilfully persist in sin after having received the full knowledge of the truth, there no longer remains in reserve any other sacrifice for sins.
सत्यमतस्य ज्ञानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते ऽन्यत् किमपि बलिदानं नावशिष्यते
27 There remains nothing but a certain awful expectation of judgement, and the fury of a fire which before long will devour the enemies of the truth.
किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते।
28 Any one who bids defiance to the Law of Moses is put to death without mercy on the testimony of two or three witnesses.
यः कश्चित् मूससो व्यवस्थाम् अवमन्यते स दयां विना द्वयोस्तिसृणां वा साक्षिणां प्रमाणेन हन्यते,
29 How much severer punishment, think you, will he be held to deserve who has trampled under foot the Son of God, has not regarded as holy that Covenant-blood with which he was set free from sin, and has insulted the Spirit from whom comes grace?
तस्मात् किं बुध्यध्वे यो जन ईश्वरस्य पुत्रम् अवजानाति येन च पवित्रीकृतो ऽभवत् तत् नियमस्य रुधिरम् अपवित्रं जानाति, अनुग्रहकरम् आत्मानम् अपमन्यते च, स कियन्महाघोरतरदण्डस्य योग्यो भविष्यति?
30 For we know who it is that has said, "Vengeance belongs to Me: I will pay back;" and again, "The Lord will be His people's judge."
यतः परमेश्वरः कथयति, "दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।" पुनरपि, "तदा विचारयिष्यन्ते परेशेन निजाः प्रजाः।" इदं यः कथितवान् तं वयं जानीमः।
31 It is an awful thing to fall into the hands of the ever-living God.
अमरेश्वरस्य करयोः पतनं महाभयानकं।
32 But continually recall to mind the days now past, when on being first enlightened you went through a great conflict and many sufferings.
हे भ्रातरः, पूर्व्वदिनानि स्मरत यतस्तदानीं यूयं दीप्तिं प्राप्य बहुदुर्गतिरूपं संग्रामं सहमाना एकतो निन्दाक्लेशैः कौतुकीकृता अभवत,
33 This was partly through allowing yourselves to be made a public spectacle amid reproaches and persecutions, and partly through coming forward to share the sufferings of those who were thus treated.
अन्यतश्च तद्भोगिनां समांशिनो ऽभवत।
34 For you not only showed sympathy with those who were imprisoned, but you even submitted with joy when your property was taken from you, being well aware that you have in your own selves a more valuable possession and one which will remain.
यूयं मम बन्धनस्य दुःखेन दुःखिनो ऽभवत, युष्माकम् उत्तमा नित्या च सम्पत्तिः स्वर्गे विद्यत इति ज्ञात्वा सानन्दं सर्व्वस्वस्यापहरणम् असहध्वञ्च।
35 Therefore do not cast from you your confident hope, for it will receive a vast reward.
अतएव महापुरस्कारयुक्तं युष्माकम् उत्साहं न परित्यजत।
36 For you stand in need of patient endurance, so that, as the result of having done the will of God, you may receive the promised blessing.
यतो यूयं येनेश्वरस्येच्छां पालयित्वा प्रतिज्ञायाः फलं लभध्वं तदर्थं युष्माभि र्धैर्य्यावलम्बनं कर्त्तव्यं।
37 For there is still but a short time and then "The coming One will come and will not delay.
येनागन्तव्यं स स्वल्पकालात् परम् आगमिष्यति न च विलम्बिष्यते।
38 But it is by faith that My righteous servant shall live; and if he shrinks back, My soul takes no pleasure in him."
"पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति।"
39 But we are not people who shrink back and perish, but are among those who believe and gain possession of their souls.
किन्तु वयं विनाशजनिकां धर्म्मात् निवृत्तिं न कुर्व्वाणा आत्मनः परित्राणाय विश्वासं कुर्व्वामहेे।

< Hebrews 10 >