< Matthew 16 >

1 The Pharisees also and the Sadducees came, and, tempting, desired him that he would show them a sign from heaven.
tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivēdayāmāsuḥ|
2 He answered and said to them, When it is evening, ye say, [It will be] fair weather: for the sky is red.
tataḥ sa uktavān, sandhyāyāṁ nabhasō raktatvād yūyaṁ vadatha, śvō nirmmalaṁ dinaṁ bhaviṣyati;
3 And in the morning, [It will be] foul weather to-day: for the sky is red and lowering. O [ye] hypocrites, ye can discern the face of the sky; but can ye not [discern] the signs of the times?
prātaḥkālē ca nabhasō raktatvāt malinatvāñca vadatha, jhañbhśadya bhaviṣyati| hē kapaṭinō yadi yūyam antarīkṣasya lakṣma bōddhuṁ śaknutha, tarhi kālasyaitasya lakṣma kathaṁ bōddhuṁ na śaknutha?
4 A wicked and adulterous generation seeketh for a sign; and there shall no sign been to it, but the sign of the prophet Jonah. And he left them, and departed.
ētatkālasya duṣṭō vyabhicārī ca vaṁśō lakṣma gavēṣayati, kintu yūnasō bhaviṣyadvādinō lakṣma vinānyat kimapi lakṣma tān na darśayiyyatē| tadānīṁ sa tān vihāya pratasthē|
5 And when his disciples had come to the other side, they had forgotten to take bread.
anantaramanyapāragamanakālē tasya śiṣyāḥ pūpamānētuṁ vismr̥tavantaḥ|
6 Then Jesus said to them, Take heed and beware of the leaven of the Pharisees and of the Sadducees.
yīśustānavādīt, yūyaṁ phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāḥ satarkāśca bhavata|
7 And they reasoned among themselves, saying, [It is] because we have taken no bread.
tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|
8 [Which] when Jesus perceived, he said to them, O ye of little faith, why reason ye among yourselves, because ye have brought no bread?
kintu yīśustadvijñāya tānavōcat, hē stōkaviśvāsinō yūyaṁ pūpānānayanamadhi kutaḥ parasparamētad viviṁkya?
9 Do ye not yet understand, neither remember the five loaves of the five thousand, and how many baskets ye took up?
yuṣmābhiḥ kimadyāpi na jñāyatē? pañcabhiḥ pūpaiḥ pañcasahasrapuruṣēṣu bhōjitēṣu bhakṣyōcchiṣṭapūrṇān kati ḍalakān samagr̥hlītaṁ;
10 Neither the seven loaves of the four thousand, and how many baskets ye took up?
tathā saptabhiḥ pūpaiścatuḥsahasrapuruṣēṣu bhējitēṣu kati ḍalakān samagr̥hlīta, tat kiṁ yuṣmābhirna smaryyatē?
11 How is it that ye do not understand that I spoke not to you concerning bread, that ye should beware of the leaven of the Pharisees and of the Sadducees?
tasmāt phirūśināṁ sidūkināñca kiṇvaṁ prati sāvadhānāstiṣṭhata, kathāmimām ahaṁ pūpānadhi nākathayaṁ, ētad yūyaṁ kutō na budhyadhvē?
12 Then they understood that he did not caution them against the leaven of bread, but against the doctrine of the Pharisees and of the Sadducees.
tadānīṁ pūpakiṇvaṁ prati sāvadhānāstiṣṭhatēti nōktvā phirūśināṁ sidūkināñca upadēśaṁ prati sāvadhānāstiṣṭhatēti kathitavān, iti tairabōdhi|
13 When Jesus came into the borders of Cesarea Phillippi, he asked his disciples, saying, Who do men say that I the Son of man am?
aparañca yīśuḥ kaisariyā-philipipradēśamāgatya śiṣyān apr̥cchat, yō'haṁ manujasutaḥ sō'haṁ kaḥ? lōkairahaṁ kimucyē?
14 And they said, Some [say that thou art] John the Baptist: some Elijah; and others, Jeremiah, or one of the prophets.
tadānīṁ tē kathitavantaḥ, kēcid vadanti tvaṁ majjayitā yōhan, kēcidvadanti, tvam ēliyaḥ, kēcicca vadanti, tvaṁ yirimiyō vā kaścid bhaviṣyadvādīti|
15 He saith to them, But who say ye that I am?
paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimōn pitara uvāca,
16 And Simon Peter answered and said, Thou art the Christ, the Son of the living God.
tvamamarēśvarasyābhiṣiktaputraḥ|
17 And Jesus answered and said to him, Blessed art thou, Simon-Barjona: for flesh and blood hath not revealed [it] to thee, but my Father who is in heaven.
tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|
18 And I say also to thee, that thou art Peter, and upon this rock I will build my church: and the gates of hell shall not prevail against it. (Hadēs g86)
atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
19 And I will give to thee the keys of the kingdom of heaven: and whatever thou shalt bind on earth, shall be bound in heaven; and whatever thou shalt loose on earth, shall be loosed in heaven.
ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tēna yat kiñcana tvaṁ pr̥thivyāṁ bhaṁtsyasi tatsvargē bhaṁtsyatē, yacca kiñcana mahyāṁ mōkṣyasi tat svargē mōkṣyatē|
20 Then he charged his disciples that they should tell no man that he was Jesus the Christ.
paścāt sa śiṣyānādiśat, ahamabhiṣiktō yīśuriti kathāṁ kasmaicidapi yūyaṁ mā kathayata|
21 From that time forth Jesus began to show to his disciples, that he must go to Jerusalem, and suffer many things from the elders and chief priests, and scribes, and be killed, and be raised again the third day.
anyañca yirūśālamnagaraṁ gatvā prācīnalōkēbhyaḥ pradhānayājakēbhya upādhyāyēbhyaśca bahuduḥkhabhōgastai rhatatvaṁ tr̥tīyadinē punarutthānañca mamāvaśyakam ētāḥ kathā yīśustatkālamārabhya śiṣyān jñāpayitum ārabdhavān|
22 Then Peter took him, and began to rebuke him, saying, Be it far from thee, Lord: this shall not be to thee.
tadānīṁ pitarastasya karaṁ ghr̥tvā tarjayitvā kathayitumārabdhavān, hē prabhō, tat tvattō dūraṁ yātu, tvāṁ prati kadāpi na ghaṭiṣyatē|
23 But he turned, and said to Peter, Get thee behind me, Satan; thou art an offense to me: for thou savorest not the things that are of God, but those that are of men.
kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|
24 Then said Jesus to his disciples, If any [man] will come after me, let him deny himself, and take up his cross, and follow me.
anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gr̥hlan matpaścādāyātu|
25 For whoever will save his life, shall lose it: and whoever will lose his life for my sake, shall find it.
yatō yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yō madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
26 For what is a man profited, if he shall gain the whole world, and lose his own soul? or what shall a man give in exchange for his soul?
mānuṣō yadi sarvvaṁ jagat labhatē nijapraṇān hārayati, tarhi tasya kō lābhaḥ? manujō nijaprāṇānāṁ vinimayēna vā kiṁ dātuṁ śaknōti?
27 For the Son of man will come in the glory of his Father, with his angels; and then he will reward every man according to his works.
manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāvēṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|
28 Verily I say to you, There are some standing here, who shall not taste death, till they shall see the Son of man coming in his kingdom.
ahaṁ yuṣmān tathyaṁ vacmi, sarājyaṁ manujasutam āgataṁ na paśyantō mr̥tyuṁ na svādiṣyanti, ētādr̥śāḥ katipayajanā atrāpi daṇḍāyamānāḥ santi|

< Matthew 16 >