< Ephesians 3 >

1 For this cause I Paul, the prisoner of Jesus Christ for you Gentiles,
ato heto rbhinnajaatiiyaanaa. m yu. smaaka. m nimitta. m yii"sukhrii. s.tasya bandii ya. h so. aha. m paulo braviimi|
2 If ye have heard of the dispensation of the grace of God which is given me on your account:
yu. smadartham ii"svare. na mahya. m dattasya varasya niyama. h kiid. r"sastad yu. smaabhira"sraaviiti manye|
3 That by revelation he made known to me the mystery; ( as I wrote before in few words,
arthata. h puurvva. m mayaa sa. mk. sepe. na yathaa likhita. m tathaaha. m prakaa"sitavaakyene"svarasya niguu. dha. m bhaava. m j naapito. abhava. m|
4 By which, when ye read, ye may understand my knowledge in the mystery of Christ )
ato yu. smaabhistat pa. thitvaa khrii. s.tamadhi tasminniguu. dhe bhaave mama j naana. m kiid. r"sa. m tad bhotsyate|
5 Which in other ages was not made known to the sons of men, as it is now revealed to his holy apostles and prophets by the Spirit;
puurvvayuge. su maanavasantaanaasta. m j naapitaa naasan kintvadhunaa sa bhaavastasya pavitraan preritaan bhavi. syadvaadina"sca pratyaatmanaa prakaa"sito. abhavat;
6 That the Gentiles should be joint-heirs, and of the same body, and partakers of his promise in Christ by the gospel:
arthata ii"svarasya "sakte. h prakaa"saat tasyaanugrahe. na yo varo mahyam adaayi tenaaha. m yasya susa. mvaadasya paricaarako. abhava. m,
7 Of which I was made a minister, according to the gift of the grace of God given to me by the effectual working of his power.
tadvaaraa khrii. s.tena bhinnajaatiiyaa anyai. h saarddham ekaadhikaaraa eka"sariiraa ekasyaa. h pratij naayaa a. m"sina"sca bhavi. syantiiti|
8 To me, who am less than the least of all saints, is this grace given, that I should preach among the Gentiles the unsearchable riches of Christ;
sarvve. saa. m pavitralokaanaa. m k. sudratamaaya mahya. m varo. ayam adaayi yad bhinnajaatiiyaanaa. m madhye bodhaagayasya gu. nanidhe. h khrii. s.tasya ma"ngalavaarttaa. m pracaarayaami,
9 And to make all men see what is the fellowship of the mystery, which from the beginning of the world hath been hid in God, who created all things by Jesus Christ: (aiōn g165)
kaalaavasthaata. h puurvvasmaacca yo niguu. dhabhaava ii"svare gupta aasiit tadiiyaniyama. m sarvvaan j naapayaami| (aiōn g165)
10 To the intent that now to the principalities and powers in heavenly places might be known by the church the manifold wisdom of God,
yata ii"svarasya naanaaruupa. m j naana. m yat saamprata. m samityaa svarge praadhaanyaparaakramayuktaanaa. m duutaanaa. m nika. te prakaa"syate tadartha. m sa yii"sunaa khrii. s.tena sarvvaa. ni s. r.s. tavaan|
11 According to the eternal purpose which he purposed in Christ Jesus our Lord: (aiōn g165)
yato vaya. m yasmin vi"svasya d. r.dhabhaktyaa nirbhayataam ii"svarasya samaagame saamarthya nca
12 In whom we have boldness and access with confidence by the faith of him.
praaptavantastamasmaaka. m prabhu. m yii"su. m khrii. s.tamadhi sa kaalaavasthaayaa. h puurvva. m ta. m manoratha. m k. rtavaan| (aiōn g165)
13 Therefore I desire that ye faint not at my tribulations for you, which is your glory.
ato. aha. m yu. smannimitta. m du. hkhabhogena klaanti. m yanna gacchaamiiti praarthaye yatastadeva yu. smaaka. m gaurava. m|
14 For this cause I bow my knees to the Father of our Lord Jesus Christ,
ato heto. h svargap. rthivyo. h sthita. h k. rtsno va. m"so yasya naamnaa vikhyaatastam
15 Of whom the whole family in heaven and earth is named,
asmatprabho ryii"sukhrii. s.tasya pitaramuddi"syaaha. m jaanunii paatayitvaa tasya prabhaavanidhito varamima. m praarthaye|
16 That he would grant you, according to the riches of his glory, to be strengthened with might by his Spirit in the inner man;
tasyaatmanaa yu. smaakam aantarikapuru. sasya "sakte rv. rddhi. h kriyataa. m|
17 That Christ may dwell in your hearts by faith; that ye, being rooted and grounded in love,
khrii. s.tastu vi"svaasena yu. smaaka. m h. rdaye. su nivasatu| prema. ni yu. smaaka. m baddhamuulatva. m susthiratva nca bhavatu|
18 May be able to comprehend with all saints what is the breadth, and length, and depth, and height;
ittha. m prasthataayaa diirghataayaa gabhiirataayaa uccataayaa"sca bodhaaya sarvvai. h pavitralokai. h praapya. m saamarthya. m yu. smaabhi rlabhyataa. m,
19 And to know the love of Christ, which passeth knowledge, that ye may be filled with all the fulness of God.
j naanaatirikta. m khrii. s.tasya prema j naayataam ii"svarasya sampuur. nav. rddhiparyyanta. m yu. smaaka. m v. rddhi rbhavatu ca|
20 Now to him that is able to do exceeding abundantly above all that we ask or think, according to the power that worketh in us,
asmaakam antare yaa "sakti. h prakaa"sate tayaa sarvvaatirikta. m karmma kurvvan asmaaka. m praarthanaa. m kalpanaa ncaatikramitu. m ya. h "saknoti
21 To him be glory in the church by Christ Jesus throughout all ages, world without end. Amen. (aiōn g165)
khrii. s.tayii"sunaa samite rmadhye sarvve. su yuge. su tasya dhanyavaado bhavatu| iti| (aiōn g165)

< Ephesians 3 >