< 1 Timothy 1 >

1 Paul, an apostle of Jesus Christ by the commandment of God our Saviour, and Lord Jesus Christ, who is our hope;
asmaaka. m traa. nakartturii"svarasyaasmaaka. m pratyaa"saabhuume. h prabho ryii"sukhrii. s.tasya caaj naanusaarato yii"sukhrii. s.tasya prerita. h paula. h svakiiya. m satya. m dharmmaputra. m tiimathiya. m prati patra. m likhati|
2 To Timothy, my own son in the faith: Grace, mercy, and peace, from God our Father and Jesus Christ our Lord.
asmaaka. m taata ii"svaro. asmaaka. m prabhu ryii"sukhrii. s.ta"sca tvayi anugraha. m dayaa. m "saanti nca kuryyaastaa. m|
3 As I besought thee to abide still at Ephesus, when I went into Macedonia, that thou mightest charge some that they teach no other doctrine,
maakidaniyaade"se mama gamanakaale tvam iphi. sanagare ti. s.than itara"sik. saa na grahiitavyaa, anante. suupaakhyaane. su va. m"saavali. su ca yu. smaabhi rmano na nive"sitavyam
4 Neither give heed to fables and endless genealogies, which minister questions, rather than godly edifying which is in faith: so do.
iti kaa. m"scit lokaan yad upadi"seretat mayaadi. s.to. abhava. h, yata. h sarvvairetai rvi"svaasayukte"svariiyani. s.thaa na jaayate kintu vivaado jaayate|
5 Now the end of the commandment is charity out of a pure heart, and of a good conscience, and of a sincere faith:
upade"sasya tvabhipreta. m phala. m nirmmalaanta. hkara. nena satsa. mvedena ni. skapa. tavi"svaasena ca yukta. m prema|
6 From which some having swerved have turned aside to vain talking;
kecit janaa"sca sarvvaa. nyetaani vihaaya nirarthakakathaanaam anugamanena vipathagaamino. abhavan,
7 Desiring to be teachers of the law; understanding neither what they say, nor concerning what they affirm.
yad bhaa. sante yacca ni"scinvanti tanna budhyamaanaa vyavasthopade. s.taaro bhavitum icchanti|
8 But we know that the law is good, if a man useth it lawfully;
saa vyavasthaa yadi yogyaruupe. na g. rhyate tarhyuttamaa bhavatiiti vaya. m jaaniima. h|
9 Knowing this, that the law is not made for a righteous man, but for the lawless and disobedient, for the ungodly and for sinners, for unholy and profane, for murderers of fathers and murderers of mothers, for manslayers,
apara. m saa vyavasthaa dhaarmmikasya viruddhaa na bhavati kintvadhaarmmiko. avaadhyo du. s.ta. h paapi. s.tho. apavitro. a"suci. h pit. rhantaa maat. rhantaa narahantaa
10 For immoral men, for them that defile themselves with mankind, for kidnappers, for liars, for perjured persons, and if there is any other thing that is contrary to sound doctrine;
ve"syaagaamii pu. mmaithunii manu. syavikretaa mithyaavaadii mithyaa"sapathakaarii ca sarvve. saamete. saa. m viruddhaa,
11 According to the glorious gospel of the blessed God, which was committed to my trust.
tathaa saccidaanande"svarasya yo vibhavayukta. h susa. mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita. m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi. naa j naatavya. m|
12 And I thank Christ Jesus our Lord, who hath enabled me, for that he counted me faithful, putting me into the ministry;
mahya. m "saktidaataa yo. asmaaka. m prabhu. h khrii. s.tayii"sustamaha. m dhanya. m vadaami|
13 Who was before a blasphemer, and a persecutor, and an insolent man: but I obtained mercy, because I did it ignorantly in unbelief.
yata. h puraa nindaka upadraavii hi. msaka"sca bhuutvaapyaha. m tena vi"svaasyo. amanye paricaarakatve nyayujye ca| tad avi"svaasaacara. nam aj naanena mayaa k. rtamiti hetoraha. m tenaanukampito. abhava. m|
14 And the grace of our Lord was exceeding abundant with faith and love which is in Christ Jesus.
apara. m khrii. s.te yii"sau vi"svaasapremabhyaa. m sahito. asmatprabhoranugraho. atiiva pracuro. abhat|
15 This is a faithful saying, and worthy of all acceptation, that Christ Jesus came into the world to save sinners; of whom I am chief.
paapina. h paritraatu. m khrii. s.to yii"su rjagati samavatiir. no. abhavat, e. saa kathaa vi"svaasaniiyaa sarvvai graha. niiyaa ca|
16 However for this cause I obtained mercy, that in me first Jesus Christ might show forth all longsuffering, for a pattern to them who should believe on him to life everlasting. (aiōnios g166)
te. saa. m paapinaa. m madhye. aha. m prathama aasa. m kintu ye maanavaa anantajiivanapraaptyartha. m tasmin vi"svasi. syanti te. saa. m d. r.s. taante mayi prathame yii"sunaa khrii. s.tena svakiiyaa k. rtsnaa cirasahi. s.nutaa yat prakaa"syate tadarthamevaaham anukampaa. m praaptavaan| (aiōnios g166)
17 Now to the King eternal, immortal, invisible, God the only wise, be honour and glory for ever and ever. Amen. (aiōn g165)
anaadirak. sayo. ad. r"syo raajaa yo. advitiiya. h sarvvaj na ii"svarastasya gaurava. m mahimaa caanantakaala. m yaavad bhuuyaat| aamen| (aiōn g165)
18 This charge I commit to thee, son Timothy, according to the prophecies made before concerning thee, that thou by them mayest war a good warfare;
he putra tiimathiya tvayi yaani bhavi. syadvaakyaani puraa kathitaani tadanusaaraad aham enamaade"sa. m tvayi samarpayaami, tasyaabhipraayo. aya. m yattva. m tai rvaakyairuttamayuddha. m karo. si
19 Holding faith, and a good conscience; which some having put away concerning faith have made shipwreck:
vi"svaasa. m satsa. mveda nca dhaarayasi ca| anayo. h parityaagaat ke. saa ncid vi"svaasatarii bhagnaabhavat|
20 Of whom is Hymenaeus and Alexander; whom I have delivered to Satan, that they may learn not to blaspheme.
huminaayasikandarau te. saa. m yau dvau janau, tau yad dharmmanindaa. m puna rna karttu. m "sik. sete tadartha. m mayaa "sayataanasya kare samarpitau|

< 1 Timothy 1 >