< Mark 13 >
1 And as he went out of the teple one of his disciples sayde vnto him: Master se what stones and what byldynges are here.
anantaraM mandirAd bahirgamanakAlE tasya ziSyANAmEkastaM vyAhRtavAn hE gurO pazyatu kIdRzAH pASANAH kIdRk ca nicayanaM|
2 And Iesus answered and sayde vnto him: Seist thou these greate byldinges? There shall not be leefte one stone vpon a another that shall not be throwen doune.
tadA yIzustam avadat tvaM kimEtad bRhannicayanaM pazyasi? asyaikapASANOpi dvitIyapASANOpari na sthAsyati sarvvE 'dhaHkSEpsyantE|
3 And as he sate on moute olivete over agest the teple Peter and Iames and Iohn and Andrew axed him secretly:
atha yasmin kAlE jaitungirau mandirasya sammukhE sa samupaviSTastasmin kAlE pitarO yAkUb yOhan AndriyazcaitE taM rahasi papracchuH,
4 tell vs when shall these thinges be? And what is ye signe whe all these thinges shalbe fulfilled?
EtA ghaTanAH kadA bhaviSyanti? tathaitatsarvvAsAM siddhyupakramasya vA kiM cihnaM? tadasmabhyaM kathayatu bhavAn|
5 And Iesus answered the and bega to saye: take hede lest eny man deceave you.
tatO yAzustAn vaktumArEbhE, kOpi yathA yuSmAn na bhrAmayati tathAtra yUyaM sAvadhAnA bhavata|
6 For many shall come in my name sayinge: I am Christ and shall deceave many.
yataH khrISTOhamiti kathayitvA mama nAmnAnEkE samAgatya lOkAnAM bhramaM janayiSyanti;
7 When ye shall heare of warre and tydinges of warre be ye not troubled. For soche thinges muste nedes be. But the ende is not yet.
kintu yUyaM raNasya vArttAM raNAPambaranjca zrutvA mA vyAkulA bhavata, ghaTanA EtA avazyammAvinyaH; kintvApAtatO na yugAntO bhaviSyati|
8 For ther shall nacion aryse agaynste nacion and kyngdome agaynst kyngdome. And ther shalbe erth quakes in all quarters and famyshment and troubles. These are the begynnynge of sorowes.
dEzasya vipakSatayA dEzO rAjyasya vipakSatayA ca rAjyamutthAsyati, tathA sthAnE sthAnE bhUmikampO durbhikSaM mahAklEzAzca samupasthAsyanti, sarvva EtE duHkhasyArambhAH|
9 But take ye hede to youre selves. For they shall bringe you vp to ye counsels and into ye synagoges and ye shalbe beaten: ye and shalbe brought before rulers and kynges for my sake for a testimoniall vnto them.
kintu yUyam AtmArthE sAvadhAnAstiSThata, yatO lOkA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhE prahariSyanti; yUyaM madarthE dEzAdhipAn bhUpAMzca prati sAkSyadAnAya tESAM sammukhE upasthApayiSyadhvE|
10 And the gospell must fyrste be publysshed amoge all nacions.
zESIbhavanAt pUrvvaM sarvvAn dEzIyAn prati susaMvAdaH pracArayiSyatE|
11 But when they leade you and present you toke noo thought afore honde what ye shall saye nether ymagion: but whatsoever is geve you at the same tyme that speake. For it shall not be ye that shall speake but ye holy goost.
kintu yadA tE yuSmAn dhRtvA samarpayiSyanti tadA yUyaM yadyad uttaraM dAsyatha, tadagra tasya vivEcanaM mA kuruta tadarthaM kinjcidapi mA cintayata ca, tadAnIM yuSmAkaM manaHsu yadyad vAkyam upasthApayiSyatE tadEva vadiSyatha, yatO yUyaM na tadvaktAraH kintu pavitra AtmA tasya vaktA|
12 Ye and the brother shall delyvre the brother to deeth and the father the sonne and the chyldre shall ryse agaynste their fathers and mothers and shall put them to deeth.
tadA bhrAtA bhrAtaraM pitA putraM ghAtanArthaM parahastESu samarpayiSyatE, tathA patyAni mAtApitrO rvipakSatayA tau ghAtayiSyanti|
13 And ye shalbe hated of all men for my names sake. But whosoever shall endure vnto the ende the same shalbe safe.
mama nAmahEtOH sarvvESAM savidhE yUyaM jugupsitA bhaviSyatha, kintu yaH kazcit zESaparyyantaM dhairyyam AlambiSyatE saEva paritrAsyatE|
14 Moreover whe ye se the abhominacio that betokeneth desolacion wherof is spoken by Daniel the Prophet stonde where it ought not let him that redeth vnderstonde. Then let them that be in Iurie fle to the mountaynes.
dAniyElbhaviSyadvAdinA prOktaM sarvvanAzi jugupsitanjca vastu yadA tvayOgyasthAnE vidyamAnaM drakSatha (yO janaH paThati sa budhyatAM) tadA yE yihUdIyadEzE tiSThanti tE mahIdhraM prati palAyantAM;
15 And let him that is on the housse toppe not descende doune into the housse nether entre therin to fetche eny thinge oute of his housse.
tathA yO narO gRhOpari tiSThati sa gRhamadhyaM nAvarOhatu, tathA kimapi vastu grahItuM madhyEgRhaM na pravizatu;
16 And let hym that is in the felde not tourne backe agayne vnto the thinges which he leeft behynde him for to take his cloothes with him.
tathA ca yO naraH kSEtrE tiSThati sOpi svavastraM grahItuM parAvRtya na vrajatu|
17 Woo is then to them that are wt chylde and to them that geve soucke in thoose dayes.
tadAnIM garbbhavatInAM stanyadAtrINAnjca yOSitAM durgati rbhaviSyati|
18 But praye that youre flyght be not in the wynter.
yuSmAkaM palAyanaM zItakAlE yathA na bhavati tadarthaM prArthayadhvaM|
19 For ther shalbe in those dayes suche tribulacion as was not from the begynninge of creatures which God created vnto this tyme nether shalbe.
yatastadA yAdRzI durghaTanA ghaTiSyatE tAdRzI durghaTanA IzvarasRSTEH prathamamArabhyAdya yAvat kadApi na jAtA na janiSyatE ca|
20 And excepte yt the Lorde shuld shorten those dayes no ma shuld be saved. But for the electes sake which he hath chosen he hath shortened those dayes.
aparanjca paramEzvarO yadi tasya samayasya saMkSEpaM na karOti tarhi kasyApi prANabhRtO rakSA bhavituM na zakSyati, kintu yAn janAn manOnItAn akarOt tESAM svamanOnItAnAM hEtOH sa tadanEhasaM saMkSEpsyati|
21 And then yf eny man saye to you: loo here is Christ: loo he is there beleve not.
anyacca pazyata khrISTOtra sthAnE vA tatra sthAnE vidyatE, tasminkAlE yadi kazcid yuSmAn EtAdRzaM vAkyaM vyAharati, tarhi tasmin vAkyE bhaiva vizvasita|
22 For falce Christes shall aryse and falce Prophetes and shall shewe myracles and wondres to deceave yf it were possible evyn the electe.
yatOnEkE mithyAkhrISTA mithyAbhaviSyadvAdinazca samupasthAya bahUni cihnAnyadbhutAni karmmANi ca darzayiSyanti; tathA yadi sambhavati tarhi manOnItalOkAnAmapi mithyAmatiM janayiSyanti|
23 But take ye hede: beholde I have shewed you all thinges before.
pazyata ghaTanAtaH pUrvvaM sarvvakAryyasya vArttAM yuSmabhyamadAm, yUyaM sAvadhAnAstiSThata|
24 Moreover in thoose dayes after that tribulacio the sunne shall wexe darke and the mone shall not geve her light
aparanjca tasya klEzakAlasyAvyavahitE parakAlE bhAskaraH sAndhakArO bhaviSyati tathaiva candrazcandrikAM na dAsyati|
25 and the starres of heven shall fall: and the powers wich are in heven shall move.
nabhaHsthAni nakSatrANi patiSyanti, vyOmamaNPalasthA grahAzca vicaliSyanti|
26 And then shall they se the sonne of man comynge in the cloudes with greate power and glory.
tadAnIM mahAparAkramENa mahaizvaryyENa ca mEghamAruhya samAyAntaM mAnavasutaM mAnavAH samIkSiSyantE|
27 And then shall he sende his angels and shall gaddre to gedder his electe from the fower wyndes and from the one ende of the worlde to the other.
anyacca sa nijadUtAn prahitya nabhObhUmyOH sImAM yAvad jagatazcaturdigbhyaH svamanOnItalOkAn saMgrahISyati|
28 Learne a similitude of ye fygge tree. When his braunches are yet tender and hath brought forthe leves ye knowe that sommer is neare.
uPumbaratarO rdRSTAntaM zikSadhvaM yadOPumbarasya tarO rnavInAH zAkhA jAyantE pallavAdIni ca rnigacchanti, tadA nidAghakAlaH savidhO bhavatIti yUyaM jnjAtuM zaknutha|
29 So in lyke maner when ye se these thinges come to passe: vnderstond that it ys nye even at the dores.
tadvad EtA ghaTanA dRSTvA sa kAlO dvAryyupasthita iti jAnIta|
30 Verely I saye vnto you yt this generacion shall not passe tyll all these thinges be done.
yuSmAnahaM yathArthaM vadAmi, AdhunikalOkAnAM gamanAt pUrvvaM tAni sarvvANi ghaTiSyantE|
31 Heven and erth shall passe but my wordes shall not passe.
dyAvApRthivyO rvicalitayOH satyO rmadIyA vANI na vicaliSyati|
32 But of the daye and the houre knoweth no ma: no not the angels which are in heven: nether the sonne him silfe save the father only.
aparanjca svargasthadUtagaNO vA putrO vA tAtAdanyaH kOpi taM divasaM taM daNPaM vA na jnjApayati|
33 Take hede watche and praye for ye knowe not when the tyme ys.
ataH sa samayaH kadA bhaviSyati, EtajjnjAnAbhAvAd yUyaM sAvadhAnAstiSThata, satarkAzca bhUtvA prArthayadhvaM;
34 As a man which is gone in to a straunge countrey and hath lefte hys housse and geven auctorite to his servautes and to every man hys worke and commaunded the porter to watche.
yadvat kazcit pumAn svanivEzanAd dUradEzaM prati yAtrAkaraNakAlE dAsESu svakAryyasya bhAramarpayitvA sarvvAn svE svE karmmaNi niyOjayati; aparaM dauvArikaM jAgarituM samAdizya yAti, tadvan naraputraH|
35 Watche therfore for ye knowe not when the master of ye housse will come whether at eve or at mydnyght whether at the cocke crowynge or in the daunynge:
gRhapatiH sAyaMkAlE nizIthE vA tRtIyayAmE vA prAtaHkAlE vA kadAgamiSyati tad yUyaM na jAnItha;
36 lest yf he come sodenly he shuld fynde you slepynge.
sa haThAdAgatya yathA yuSmAn nidritAn na pazyati, tadarthaM jAgaritAstiSThata|
37 And that I saye vnto you I saye vnto all men watche.
yuSmAnahaM yad vadAmi tadEva sarvvAn vadAmi, jAgaritAstiSThatEti|