< John 8 >

1 except Jesus, who went to the Mount of Olives.
pratyUSE yIzuH panarmandiram Agacchat
2 But he went again into the Temple Courts early in the morning, and all the people came to him; and he sat down and taught them.
tataH sarvvESu lOkESu tasya samIpa AgatESu sa upavizya tAn upadESTum Arabhata|
3 Presently, however, the Teachers of the Law and the Pharisees brought a woman who had been caught in adultery, and placed her in the middle of the Court,
tadA adhyApakAH phirUzinanjca vyabhicArakarmmaNi dhRtaM striyamEkAm Aniya sarvvESAM madhyE sthApayitvA vyAharan
4 and said to Jesus: “Teacher, this woman was found in the very act of adultery.
hE gurO yOSitam imAM vyabhicArakarmma kurvvANAM lOkA dhRtavantaH|
5 Now Moses, in the Law, commanded us to stone such women to death; what do you say?”
EtAdRzalOkAH pASANAghAtEna hantavyA iti vidhirmUsAvyavasthAgranthE likhitOsti kintu bhavAn kimAdizati?
6 They said this to test him, in order to have a charge to bring against him. But Jesus stooped down, and wrote on the ground with his finger.
tE tamapavadituM parIkSAbhiprAyENa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaggalyA lEkhitum Arabhata|
7 However, as they continued asking him, he raised himself, and said: “Let the person among you who has never done wrong throw the first stone at her.”
tatastaiH punaH punaH pRSTa utthAya kathitavAn yuSmAkaM madhyE yO janO niraparAdhI saEva prathamam EnAM pASANEnAhantu|
8 And again he stooped down, and wrote on the ground.
pazcAt sa punazca prahvIbhUya bhUmau lEkhitum Arabhata|
9 When they heard that, they went out one by one, beginning with the eldest; and Jesus was left alone with the woman in the middle of the Court.
tAM kathaM zrutvA tE svasvamanasi prabOdhaM prApya jyESThAnukramaM EkaikazaH sarvvE bahiragacchan tatO yIzurEkAkI tayakttObhavat madhyasthAnE daNPAyamAnA sA yOSA ca sthitA|
10 Raising himself, Jesus said to her: “Woman, where are they? Did no one condemn you?”
tatpazcAd yIzurutthAya tAM vanitAM vinA kamapyaparaM na vilOkya pRSTavAn hE vAmE tavApavAdakAH kutra? kOpi tvAM kiM na daNPayati?
11 “No one, Sir,” she answered. “Neither do I condemn you,” said Jesus “go, and do not sin again.”
sAvadat hE mahEccha kOpi na tadA yIzuravOcat nAhamapi daNPayAmi yAhi punaH pApaM mAkArSIH|
12 Jesus again addressed the people. “I am the Light of the World,” he said. “He who follows me shall not walk in darkness, but shall have the Light of Life.”
tatO yIzuH punarapi lOkEbhya itthaM kathayitum Arabhata jagatOhaM jyOtiHsvarUpO yaH kazcin matpazcAda gacchati sa timirE na bhramitvA jIvanarUpAM dIptiM prApsyati|
13 “You are bearing testimony to yourself!” exclaimed the Pharisees, “your testimony is not trustworthy.”
tataH phirUzinO'vAdiSustvaM svArthE svayaM sAkSyaM dadAsi tasmAt tava sAkSyaM grAhyaM na bhavati|
14 “Even if I bear testimony to myself,” answered Jesus, “my testimony is trustworthy; for I know where I came from, and where I am going; but you do not know where I come from, nor where I am going.
tadA yIzuH pratyuditavAn yadyapi svArthE'haM svayaM sAkSyaM dadAmi tathApi mat sAkSyaM grAhyaM yasmAd ahaM kuta AgatOsmi kva yAmi ca tadahaM jAnAmi kintu kuta AgatOsmi kutra gacchAmi ca tad yUyaM na jAnItha|
15 You judge by appearances; I judge no one.
yUyaM laukikaM vicArayatha nAhaM kimapi vicArayAmi|
16 Yet, even if I were to judge, my judgment would be trustworthy; because I am not alone, but the Father who sent me is with me.
kintu yadi vicArayAmi tarhi mama vicArO grahItavyO yatOham EkAkI nAsmi prErayitA pitA mayA saha vidyatE|
17 Why, in your own Law it is said that the testimony of two persons is trustworthy.
dvayO rjanayOH sAkSyaM grahaNIyaM bhavatIti yuSmAkaM vyavasthAgranthE likhitamasti|
18 I, who bear testimony to myself, am one, and the Father who sent me also bears testimony to me.”
ahaM svArthE svayaM sAkSitvaM dadAmi yazca mama tAtO mAM prEritavAn sOpi madarthE sAkSyaM dadAti|
19 “Where is your father, then?” they asked. “You know neither me nor my Father,” replied Jesus. “If you had known me, you would have also known my Father.”
tadA tE'pRcchan tava tAtaH kutra? tatO yIzuH pratyavAdId yUyaM mAM na jAnItha matpitaranjca na jAnItha yadi mAm akSAsyata tarhi mama tAtamapyakSAsyata|
20 These statements Jesus made in the Treasury, while teaching in the Temple Courts. Yet no one arrested him, for his time had not then come.
yIzu rmandira upadizya bhaNPAgArE kathA EtA akathayat tathApi taM prati kOpi karaM nOdatOlayat|
21 Jesus again spoke to the people. “I am going away,” he said, “and you will look for me, but you will die in your sin; you cannot come where I am going.”
tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmi yUyaM mAM gavESayiSyatha kintu nijaiH pApai rmariSyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|
22 “Is he going to kill himself,” the Jews exclaimed, “that he says — ‘You cannot go where I am going’?”
tadA yihUdIyAH prAvOcan kimayam AtmaghAtaM kariSyati? yatO yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha iti vAkyaM bravIti|
23 “You,” added Jesus, “are from below, I am from above; you are of this present world, I am not;
tatO yIzustEbhyaH kathitavAn yUyam adhaHsthAnIyA lOkA aham UrdvvasthAnIyaH yUyam EtajjagatsambandhIyA aham EtajjagatsambandhIyO na|
24 and so I told you that you would die in your sins, for, unless you believe that I am what I am, you will die in your sins.”
tasmAt kathitavAn yUyaM nijaiH pApai rmariSyatha yatOhaM sa pumAn iti yadi na vizvasitha tarhi nijaiH pApai rmariSyatha|
25 “Who are you?” they asked. “Why ask exactly what I have been telling you?” said Jesus.
tadA tE 'pRcchan kastvaM? tatO yIzuH kathitavAn yuSmAkaM sannidhau yasya prastAvam A prathamAt karOmi saEva puruSOhaM|
26 “I have still much that concerns you to speak of and to pass judgment on; yet he who sent me may be trusted, and I speak to the world only of the things which I have heard from him.”
yuSmAsu mayA bahuvAkyaM vakttavyaM vicArayitavyanjca kintu matprErayitA satyavAdI tasya samIpE yadahaM zrutavAn tadEva jagatE kathayAmi|
27 They did not understand that he meant the Father.
kintu sa janakE vAkyamidaM prOkttavAn iti tE nAbudhyanta|
28 So Jesus added: “When you have lifted up the Son of Man, then you will understand that I am what I am, and that I do nothing of myself, but that I say just what the Father has taught me.
tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|
29 Moreover, he who sent me is with me; he has not left me alone; for I always do what pleases him.”
matprErayitA pitA mAm EkAkinaM na tyajati sa mayA sArddhaM tiSThati yatOhaM tadabhimataM karmma sadA karOmi|
30 While he was speaking in this way, many came to believe in him.
tadA tasyaitAni vAkyAni zrutvA bahuvastAsmin vyazvasan|
31 So Jesus went on to say to those Jews who had believed him: “If you remain constant to my Message, you are truly my disciples;
yE yihUdIyA vyazvasan yIzustEbhyO'kathayat
32 and you find out the Truth, and the Truth will set you free.”
mama vAkyE yadi yUyam AsthAM kurutha tarhi mama ziSyA bhUtvA satyatvaM jnjAsyatha tataH satyatayA yuSmAkaM mOkSO bhaviSyati|
33 “We are descendants of Abraham,” was their answer, “and have never yet been in slavery to any one. What do you mean by saying ‘you will be set free’?”
tadA tE pratyavAdiSuH vayam ibrAhImO vaMzaH kadApi kasyApi dAsA na jAtAstarhi yuSmAkaM muktti rbhaviSyatIti vAkyaM kathaM bravISi?
34 “In truth I tell you,” replied Jesus, “every one who sins is a slave to sin.
tadA yIzuH pratyavadad yuSmAnahaM yathArthataraM vadAmi yaH pApaM karOti sa pApasya dAsaH|
35 And a slave does not remain in the home always; but a son remains always. (aiōn g165)
dAsazca nirantaraM nivEzanE na tiSThati kintu putrO nirantaraM tiSThati| (aiōn g165)
36 If, then, the Son sets you free, you will be free indeed!
ataH putrO yadi yuSmAn mOcayati tarhi nitAntamEva mukttA bhaviSyatha|
37 I know that you are descendants of Abraham; yet you are seeking to put me to death, because my Message finds no place in your hearts.
yuyam ibrAhImO vaMza ityahaM jAnAmi kintu mama kathA yuSmAkam antaHkaraNESu sthAnaM na prApnuvanti tasmAddhEtO rmAM hantum IhadhvE|
38 I tell you what I have myself seen in the presence of my Father; and you, in the same way, do what you have learned from your father.”
ahaM svapituH samIpE yadapazyaM tadEva kathayAmi tathA yUyamapi svapituH samIpE yadapazyata tadEva kurudhvE|
39 “Our father is Abraham,” was their answer. “If you are Abraham’s children,” replied Jesus, “do what Abraham did.
tadA tE pratyavOcan ibrAhIm asmAkaM pitA tatO yIzurakathayad yadi yUyam ibrAhImaH santAnA abhaviSyata tarhi ibrAhIma AcAraNavad AcariSyata|
40 But, as it is, you are seeking to put me to death — a man who has told you the Truth as he heard it from God. Abraham did not act in that way.
Izvarasya mukhAt satyaM vAkyaM zrutvA yuSmAn jnjApayAmi yOhaM taM mAM hantuM cESTadhvE ibrAhIm EtAdRzaM karmma na cakAra|
41 You are doing what your own father does.” “We are not bastards,” they said, “we have one Father — God himself.”
yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam EkaEva pitAsti sa EvEzvaraH
42 “If God were your Father,” Jesus replied, “you would have loved me, for I came out from God, and now am here; and I have not come of myself, but he sent me as his Messenger.
tatO yIzunA kathitam IzvarO yadi yuSmAkaM tAtObhaviSyat tarhi yUyaM mayi prEmAkariSyata yatOham IzvarAnnirgatyAgatOsmi svatO nAgatOhaM sa mAM prAhiNOt|
43 How is it that you do not understand what I say? It is because you cannot bear to listen to my Message.
yUyaM mama vAkyamidaM na budhyadhvE kutaH? yatO yUyaM mamOpadEzaM sOPhuM na zaknutha|
44 As for you, you are children of your Father the Devil, and you are determined to do what your father loves to do. He was a murderer from the first, and did not stand by the truth, because there is no truth in him. Whenever he lies, he does what is natural to him; because he is a liar, and the father of lying.
yUyaM zaitAn pituH santAnA EtasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lEzOpi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusArENaiva kathayati yatO sa mRSAbhASI mRSOtpAdakazca|
45 But, as for me, it is because I speak the truth to you that you do not believe me.
ahaM tathyavAkyaM vadAmi kAraNAdasmAd yUyaM mAM na pratItha|
46 Which of you can convict me of sin? Why then do not you believe me, if I am speaking truth?
mayi pApamastIti pramANaM yuSmAkaM kO dAtuM zaknOti? yadyahaM tathyavAkyaM vadAmi tarhi kutO mAM na pratitha?
47 He who comes from God listens to God’s teaching; the reason why you do not listen is because you do not come from God.”
yaH kazcana IzvarIyO lOkaH sa IzvarIyakathAyAM manO nidhattE yUyam IzvarIyalOkA na bhavatha tannidAnAt tatra na manAMsi nidhadvE|
48 “Are not we right, after all,” replied the Jews, “in saying that you are a Samaritan, and are possessed by a demon?”
tadA yihUdIyAH pratyavAdiSuH tvamEkaH zOmirONIyO bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?
49 “I am not possessed by a demon,” Jesus answered, “but I am showing reverence for my Father; and yet you have no reverence for me.
tatO yIzuH pratyavAdIt nAhaM bhUtagrastaH kintu nijatAtaM sammanyE tasmAd yUyaM mAm apamanyadhvE|
50 Not that I am seeking honour for myself; there is one who is seeking my honour, and he decides.
ahaM svasukhyAtiM na cESTE kintu cESTitA vicArayitA cApara Eka AstE|
51 In truth I tell you, if any one lays my Message to heart, he will never really die.” (aiōn g165)
ahaM yuSmabhyam atIva yathArthaM kathayAmi yO narO madIyaM vAcaM manyatE sa kadAcana nidhanaM na drakSyati| (aiōn g165)
52 “Now we are sure that you are possessed by a demon,” the Jews replied. “Abraham died, and so did the Prophets; and yet you say ‘If any one lays my Message to heart, he will never know death.’ (aiōn g165)
yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma| ibrAhIm bhaviSyadvAdinanjca sarvvE mRtAH kintu tvaM bhASasE yO narO mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM na lapsyatE| (aiōn g165)
53 Are you greater than our ancestor Abraham, who died? And the Prophets died too. Whom do you make yourself out to be?”
tarhi tvaM kim asmAkaM pUrvvapuruSAd ibrAhImOpi mahAn? yasmAt sOpi mRtaH bhaviSyadvAdinOpi mRtAH tvaM svaM kaM pumAMsaM manuSE?
54 “If I do honour to myself,” answered Jesus, “such honour counts for nothing. It is my Father who does me honour — and you say that he is your God;
yIzuH pratyavOcad yadyahaM svaM svayaM sammanyE tarhi mama tat sammananaM kimapi na kintu mama tAtO yaM yUyaM svIyam IzvaraM bhASadhvE saEva mAM sammanutE|
55 and yet you have not learned to know him; but I know him; and, if I were to say that I do not know him, I should be a liar like you; but I do know him, and I lay his Message to heart.
yUyaM taM nAvagacchatha kintvahaM tamavagacchAmi taM nAvagacchAmIti vAkyaM yadi vadAmi tarhi yUyamiva mRSAbhASI bhavAmi kintvahaM tamavagacchAmi tadAkSAmapi gRhlAmi|
56 Your ancestor Abraham rejoiced that he would see my day; and he did see it, and was glad.”
yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTum atIvAvAnjchat tannirIkSyAnandacca|
57 “You are not fifty years old yet,” the Jews exclaimed, “and have you seen Abraham?”
tadA yihUdIyA apRcchan tava vayaH panjcAzadvatsarA na tvaM kim ibrAhImam adrAkSIH?
58 “In truth I tell you,” replied Jesus, “before Abraham existed I was.”
yIzuH pratyavAdId yuSmAnahaM yathArthataraM vadAmi ibrAhImO janmanaH pUrvvakAlamArabhyAhaM vidyE|
59 At this they took up stones to throw at him; but Jesus hid himself, and left the Temple Courts.
tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|

< John 8 >