< James 5 >

1 Listen to me, you rich men, weep and wail for the miseries that are coming upon you!
hE dhanavantaH, yUyam idAnIM zRNuta yuSmAbhirAgamiSyatklEzahEtOH krandyatAM vilapyatAnjca|
2 Your riches have wasted away, and your clothes have become moth-eaten.
yuSmAkaM draviNaM jIrNaM kITabhuktAH sucElakAH|
3 Your gold and silver are rusted; and the rust on them shall be evidence against you, and shall eat into your very flesh. It was fire, so to speak, that you stored up for yourselves in these last days.
kanakaM rajatanjcApi vikRtiM pragamiSyati, tatkalagkazca yuSmAkaM pApaM pramANayiSyati, hutAzavacca yuSmAkaM pizitaM khAdayiSyati| ittham antimaghasrESu yuSmAbhiH sanjcitaM dhanaM|
4 I tell you, the wages of the labourers who mowed your fields, which you have been fraudulently keeping back, are crying out against you, and the outcries of your reapers have reached the ears of the Lord of Hosts!
pazyata yaiH kRSIvalai ryuSmAkaM zasyAni chinnAni tEbhyO yuSmAbhi ryad vEtanaM chinnaM tad uccai rdhvaniM karOti tESAM zasyacchEdakAnAm ArttarAvaH sEnApatEH paramEzvarasya karNakuharaM praviSTaH|
5 You have lived on earth a life of extravagance and luxury; you have indulged your fancies in a time of bloodshed.
yUyaM pRthivyAM sukhabhOgaM kAmukatAnjcAritavantaH, mahAbhOjasya dina iva nijAntaHkaraNAni paritarpitavantazca|
6 You have condemned, you have murdered, the Righteous One! Must not God be opposed to you?
aparanjca yuSmAbhi rdhArmmikasya daNPAjnjA hatyA cAkAri tathApi sa yuSmAn na pratiruddhavAn|
7 Be patient, then, Brothers, till the Coming of the Lord. Even the farmer has to wait for the precious fruit of the earth, watching over it patiently, till it has had the spring and summer rains.
hE bhrAtaraH, yUyaM prabhOrAgamanaM yAvad dhairyyamAlambadhvaM| pazyata kRSivalO bhUmE rbahumUlyaM phalaM pratIkSamANO yAvat prathamam antimanjca vRSTijalaM na prApnOti tAvad dhairyyam AlambatE|
8 And you must be patient also, and not be discouraged; for the Lord’s Coming is near.
yUyamapi dhairyyamAlambya svAntaHkaraNAni sthirIkuruta, yataH prabhOrupasthitiH samIpavarttinyabhavat|
9 Do not make complaints against one another, Brothers, or judgment will be passed upon you. The Judge is already standing at the door!
hE bhrAtaraH, yUyaM yad daNPyA na bhavEta tadarthaM parasparaM na glAyata, pazyata vicArayitA dvArasamIpE tiSThati|
10 Brothers, as an example of the patient endurance of suffering, take the Prophets who spoke in the name of the Lord.
hE mama bhrAtaraH, yE bhaviSyadvAdinaH prabhO rnAmnA bhASitavantastAn yUyaM duHkhasahanasya dhairyyasya ca dRSTAntAn jAnIta|
11 We count those who displayed such endurance blessed! You have heard, too, of Job’s endurance, and have seen what the Lord’s purpose was, for ‘the Lord is full of pity and compassion.’
pazyata dhairyyazIlA asmAbhi rdhanyA ucyantE| AyUbO dhairyyaM yuSmAbhirazrAvi prabhOH pariNAmazcAdarzi yataH prabhu rbahukRpaH sakaruNazcAsti|
12 Above all things, my Brothers, never take an oath, either by heaven, or by earth, or by anything else. With you let ‘Yes’ suffice for yes, and ‘No’ for no, so that you may escape condemnation.
hE bhrAtaraH vizESata idaM vadAmi svargasya vA pRthivyA vAnyavastunO nAma gRhItvA yuSmAbhiH kO'pi zapathO na kriyatAM, kintu yathA daNPyA na bhavata tadarthaM yuSmAkaM tathaiva tannahi cEtivAkyaM yathESTaM bhavatu|
13 If any of you is in trouble, let him pray; if any one is happy, let him sing hymns.
yuSmAkaM kazcid duHkhI bhavati? sa prArthanAM karOtu| kazcid vAnanditO bhavati? sa gItaM gAyatu|
14 If any one of you is ill, let him send for the Officers of the Church, and let them pray over him, after anointing him with oil in the name of the Lord.
yuSmAkaM kazcit pIPitO 'sti? sa samitEH prAcInAn AhvAtu tE ca pabhO rnAmnA taM tailEnAbhiSicya tasya kRtE prArthanAM kurvvantu|
15 The prayer offered in faith will save the man who is sick, and the Lord will raise him from his bed; and if he has committed sins, he will be forgiven.
tasmAd vizvAsajAtaprArthanayA sa rOgI rakSAM yAsyati prabhuzca tam utthApayiSyati yadi ca kRtapApO bhavEt tarhi sa taM kSamiSyatE|
16 Therefore, confess your sins to one another and pray for one another, that you may be cured. Great is the power of a good man’s fervent prayer.
yUyaM parasparam aparAdhAn aggIkurudhvam ArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|
17 Elijah was only a man like ourselves, but, when he prayed fervently that it might not rain, no rain fell upon the land for three years and a half.
ya EliyO vayamiva sukhaduHkhabhOgI marttya AsIt sa prArthanayAnAvRSTiM yAcitavAn tEna dEzE sArddhavatsaratrayaM yAvad vRSTi rna babhUva|
18 And, when he prayed again, the clouds brought rain, and the land bore crops.
pazcAt tEna punaH prArthanAyAM kRtAyAm AkAzastOyAnyavarSIt pRthivI ca svaphalAni prArOhayat|
19 My Brothers, should one of you be led astray from the Truth, and someone bring him back again,
hE bhrAtaraH, yuSmAkaM kasmiMzcit satyamatAd bhraSTE yadi kazcit taM parAvarttayati
20 be sure that he who brings a sinner back from his mistaken ways will save that man’s soul from Death, and throw a veil over countless sins.
tarhi yO janaH pApinaM vipathabhramaNAt parAvarttayati sa tasyAtmAnaM mRtyuta uddhariSyati bahupApAnyAvariSyati cEti jAnAtu|

< James 5 >