< Ephesians 6 >

1 Children, obey your parents, as children of the Lord; for that is but right.
हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज् नाग्राहिणो भवत यतस्तत् न्याय्यं।
2 ‘Honour thy father and mother’ — this is the first Commandment with a promise —
त्वं निजपितरं मातर न्च सम्मन्यस्वेति यो विधिः स प्रतिज् नायुक्तः प्रथमो विधिः
3 ‘So that thou mayest prosper and have a long life on earth.’
फलतस्तस्मात् तव कल्याणं देशे च दीर्घकालम् आयु र्भविष्यतीति।
4 And fathers, do not irritate your children, but bring them up with Christian discipline and instruction.
अपरं हे पितरः, यूयं स्वबालकान् मा रोषयत किन्तु प्रभो र्विनीत्यादेशाभ्यां तान् विनयत।
5 Slaves, obey your earthly masters, with anxious care, giving them ungrudging service, as if obeying the Christ;
हे दासाः, यूयं ख्रीष्टम् उद्दिश्य सभयाः कम्पान्विताश्च भूत्वा सरलान्तःकरणैरैहिकप्रभूनाम् आज् नाग्राहिणो भवत।
6 not only when their eyes are on you, as if you had merely to please men, but as slaves of Christ, who are trying to carry out the will of God.
दृष्टिगोचरीयपरिचर्य्यया मानुषेभ्यो रोचितुं मा यतध्वं किन्तु ख्रीष्टस्य दासा इव निविष्टमनोभिरीश्चरस्येच्छां साधयत।
7 Give your service heartily and cheerfully, as working for the Master and not for men;
मानवान् अनुद्दिश्य प्रभुमेवोद्दिश्य सद्भावेन दास्यकर्म्म कुरुध्वं।
8 for you know that every one will be rewarded by the Master for any honest work that he has done, whether he is a slave or a freeman.
दासमुक्तयो र्येन यत् सत्कर्म्म क्रियते तेन तस्य फलं प्रभुतो लप्स्यत इति जानीत च।
9 And masters, treat your slaves in the same spirit. Give up threatening them; for you know that he who is both their Master and yours is in Heaven, and that before him there is no distinction of rank.
अपरं हे प्रभवः, युष्माभि र्भर्त्सनं विहाय तान् प्रति न्याय्याचरणं क्रियतां यश्च कस्यापि पक्षपातं न करोति युष्माकमपि तादृश एकः प्रभुः स्वर्गे विद्यत इति j नायतां।
10 For the future, find strength in your union with the Lord, and in the power which comes from his might.
अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत।
11 Put on the full armour of God, so that you may be able to stand your ground against the stratagems of the Devil.
यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं।
12 For ours is no struggle against enemies of flesh and blood, but against all the various Powers of Evil that hold sway in the Darkness around us, against the Spirits of Wickedness on high. (aiōn g165)
यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं kriyate। (aiōn g165)
13 Therefore take up the full armour of God, that, when the evil day comes, you may be able to withstand the attack, and, having fought to the end, still to stand your ground.
अतो हेतो र्यूयं यया संकुले दिने. अवस्थातुं सर्व्वाणि पराजित्य दृढाः स्थातु न्च शक्ष्यथ ताम् ईश्वरीयसुसज्जां गृह्लीत।
14 Stand your ground, then, ‘with truth for your belt,’ and ‘with righteousness for your breast-plate,’
वस्तुतस्तु सत्यत्वेन शृ ण्खलेन कटिं बद्ध्वा पुण्येन वर्म्मणा वक्ष आच्छाद्य
15 And with the readiness to serve the Good News of Peace as shoes for your feet.
शान्तेः सुवार्त्तया जातम् उत्साहं पादुकायुगलं पदे समर्प्य तिष्ठत।
16 At every onslaught take up faith for your shield; for with it you will be able to extinguish all the flaming darts of the Evil One.
येन च दुष्टात्मनो. अग्निबाणान् सर्व्वान् निर्व्वापयितुं शक्ष्यथ तादृशं सर्व्वाच्छादकं फलकं विश्वासं धारयत।
17 And receive ‘the helmet of Salvation,’ and ‘the sword of the Spirit’ — which is the Message of God — always with prayer and supplication.
शिरस्त्रं परित्राणम् आत्मनः ख ण्ग न्चेश्वरस्य वाक्यं धारयत।
18 Pray in spirit at all times. Be intent upon this, with unwearying perseverance and supplication for all Christ’s People —
सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाका ण्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।
19 And on my behalf also, that, when I begin to speak, words may be given me, so that I may fearlessly make known the inmost truth of the Good News,
अह न्च यस्य सुसंवादस्य शृ ण्खलबद्धः प्रचारकदूतो. अस्मि तम् उपयुक्तेनोत्साहेन प्रचारयितुं यथा शक्नुयां
20 on behalf of which I am an Ambassador — in chains! Pray that, in telling it, I may speak fearlessly as I ought.
तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूढवाक्यप्रचाराय वक्तृता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं।
21 To enable you, as well as others, to know all that concerns me and what I am doing, Tychicus, our dear Brother and faithful helper in the Master’s Cause, will tell you everything.
अपरं मम यावस्थास्ति यच्च मया क्रियते तत् सर्व्वं यद् युष्माभि र्ज् नायते तदर्थं प्रभुना प्रियभ्राता विश्वास्यः परिचारकश्च तुखिको युष्मान् तत् j नापयिष्यति।
22 I am sending him to you on purpose that you may learn all about us, and that he may cheer your hearts.
यूयं यद् अस्माकम् अवस्थां जानीथ युष्माकं मनांसि च यत् सान्त्वनां लभन्ते तदर्थमेवाहं युष्माकं सन्निधिं तं प्रेषितवान।
23 May God, the Father, and the Lord Jesus Christ give our Brothers peace, and love linked with faith.
अपरम् ईश्वरः प्रभु र्यीशुख्रीष्टश्च सर्व्वेभ्यो भ्रातृभ्यः शान्तिं विश्वाससहितं प्रेम च देयात्।
24 May God’s blessing be with all who love our Lord Jesus Christ with an undying love.
ये केचित् प्रभौ यीशुख्रीष्टे. अक्षयं प्रेम कुर्व्वन्ति तान् प्रति प्रसादो भूयात्। तथास्तु।

< Ephesians 6 >