< Acts 10 >

1 There was then in Caesarea a man named Cornelius, a Captain in the regiment known as the ‘Italian Regiment,’
कैसरियानगर इतालियाख्यसैन्यान्तर्गतः कर्णीलियनामा सेनापतिरासीत्
2 A religious man and one who reverenced God, with all his household. He was liberal in his charities to the people, and prayed to God constantly.
स सपरिवारो भक्त ईश्वरपरायणश्चासीत्; लोकेभ्यो बहूनि दानादीनि दत्वा निरन्तरम् ईश्वरे प्रार्थया न्चक्रे।
3 One afternoon, about three o’clock, he distinctly saw in a vision an angel from God come to him, and call him by name.
एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय।
4 Cornelius fixed his eyes on him and, in great alarm, said: “What is it, Lord?” “Your prayers and your charities,” the angel answered, “have been an acceptable offering to God.
किन्तु स तं दृष्ट्वा भीतो. अकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।
5 And now, send messengers to Jaffa and fetch a man called Simon, who is also known as Peter.
इदानीं याफोनगरं प्रति लोकान् प्रेष्य समुद्रतीरे शिमोन्नाम्नश्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तम् आह्वायय;
6 He is lodging with a tanner named Simon, who has a house near the sea.”
तस्मात् त्वया यद्यत् कर्त्तव्यं तत्तत् स वदिष्यति।
7 When the angel, who had spoken to him, had gone, Cornelius called two menservants and a religious soldier, who was one of his constant attendants,
इत्युपदिश्य दूते प्रस्थिते सति कर्णीलियः स्वगृहस्थानां दासानां द्वौ जनौ नित्यं स्वस ण्गिनां सैन्यानाम् एकां भक्तसेना न्चाहूय
8 and, after telling them the whole story, sent them to Jaffa.
सकलमेतं वृत्तान्तं विज् नाप्य याफोनगरं तान् प्राहिणोत्।
9 On the next day, while these men were on their way, just as they were nearing the town, Peter went up on the housetop about mid-day to pray.
परस्मिन् दिने ते यात्रां कृत्वा यदा नगरस्य समीप उपातिष्ठन्, तदा पितरो द्वितीयप्रहरवेलायां प्रार्थयितुं गृहपृष्ठम् आरोहत्।
10 He became hungry and wanted something to eat; but while it was being prepared, he fell into a trance,
एतस्मिन् समये क्षुधार्त्तः सन् कि न्चिद् भोक्तुम् ऐच्छत् किन्तु तेषाम् अन्नासादनसमये स मूर्च्छितः सन्नपतत्।
11 and saw that the heavens were open, and that something like a great sail was descending, let down by its four corners towards the earth.
ततो मेघद्वारं मुक्तं चतुर्भिः कोणइ र्लम्बितं बृहद्वस्त्रमिव कि न्चन भाजनम् आकाशात् पृथिवीम् अवारोहतीति दृष्टवान्।
12 In it were all kinds of quadrupeds, reptiles, and birds.
तन्मध्ये नानप्रकारा ग्राम्यवन्यपशवः खेचरोरोगामिप्रभृतयो जन्तवश्चासन्।
13 Then he was aware of a voice which said — “Stand up, Peter, kill something, and eat.”
अनन्तरं हे पितर उत्थाय हत्वा भुंक्ष्व तम्प्रतीयं गगणीया वाणी जाता।
14 “No, Lord, I cannot,” answered Peter, “for I have never eaten anything ‘defiled’ and ‘unclean’.”
तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं कि न्चिदपि न भुक्तवान्।
15 Again he was aware of a voice which said — “What God has pronounced ‘clean’, do not regard as ‘defiled’.”
ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।
16 This happened three times, and then suddenly it was all taken up into the heavens.
इत्थं त्रिः सति तत् पात्रं पुनराकृष्टं आकाशम् अगच्छत्।
17 While Peter was still perplexed as to the meaning of the vision that he had seen, the men sent by Cornelius, having enquired the way to Simon’s house, came up to the gate,
ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय,
18 and called out and asked if the Simon, who was also known as Peter, was lodging there.
शिमोनो गृहमन्विच्छन्तः सम्पृछ्याहूय कथितवन्तः पितरनाम्ना विख्यातो यः शिमोन् स किमत्र प्रवसति?
19 Peter was still pondering over the vision, when the Spirit said to him: “There are two men looking for you at this moment.
यदा पितरस्तद्दर्शनस्य भावं मनसान्दोलयति तदात्मा तमवदत्, पश्य त्रयो जनास्त्वां मृगयन्ते।
20 Go down at once and do not hesitate to go with them, for I have sent them.”
त्वम् उत्थायावरुह्य निःसन्देहं तैः सह गच्छ मयैव ते प्रेषिताः।
21 Peter went down to the men and said: “I am the man for whom you are looking. What is your reason for coming?”
तस्मात् पितरो. अवरुह्य कर्णीलियप्रेरितलोकानां निकटमागत्य कथितवान् पश्यत यूयं यं मृगयध्वे स जनोहं, यूयं किन्निमित्तम् आगताः?
22 The men replied: “Our captain, Cornelius, a pious man who reverences God and is well spoken of by the whole Jewish nation, has been instructed by a holy angel to send for you to his house, and to listen to what you have to say.”
ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतु न्च पवित्रदूतेन समादिष्टः।
23 Upon this Peter invited them in and entertained them. The next day he lost no time in setting out with them, accompanied by some of the Brethren from Jaffa;
तदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परे. अहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः।
24 and the day following he entered Caesarea. Cornelius was expecting them, and had invited his relations and intimate friends to meet them.
परस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो j नातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः।
25 So, when Peter entered the city, Cornelius met him, and, throwing himself at Peter’s feet, bowed to the ground.
पितरे गृह उपस्थिते कर्णीलियस्तं साक्षात्कृत्य चरणयोः पतित्वा प्राणमत्।
26 Peter, however, lifted him up, saying as he did so: “Stand up, I am only a man like yourself.”
पितरस्तमुत्थाप्य कथितवान्, उत्तिष्ठाहमपि मानुषः।
27 Talking with him as he went, Peter entered the house, where he found a large gathering of people, to whom he said:
तदा कर्णीलियेन साकम् आलपन् गृहं प्राविशत् तन्मध्ये च बहुलोकानां समागमं दृष्ट्वा तान् अवदत्,
28 “You are doubtless aware that it is forbidden for a Jew to be intimate with a foreigner, or even to enter his house; and yet God has shown me that I ought not to call any man ‘defiled’ or ‘unclean.’
अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा j नातुं मम नोचितम् इति परमेश्वरो मां j नापितवान्।
29 That was why I came, when I was sent for, without raising any objection. And now I ask your reason for sending for me.”
इति हेतोराह्वानश्रवणमात्रात् का न्चनापत्तिम् अकृत्वा युष्माकं समीपम् आगतोस्मि; पृच्छामि यूयं किन्निमित्तं माम् आहूयत?
30 “Just three days ago this very hour,” Cornelius said, “I was in my house, saying the Afternoon Prayers, when a man in dazzling clothing suddenly stood before me.
तदा कर्णीलियः कथितवान्, अद्य चत्वारि दिनानि जातानि एतावद्वेलां यावद् अहम् अनाहार आसन् ततस्तृतीयप्रहरे सति गृहे प्रार्थनसमये तेजोमयवस्त्रभृद् एको जनो मम समक्षं तिष्ठन् एतां कथाम् अकथयत्,
31 ‘Cornelius,’ he said, ‘your prayer has been heard, and your charities have been accepted, by God.
हे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्।
32 Therefore send to Jaffa, and invite the Simon, who is also known as Peter, to come here. He is lodging in the house of Simon the tanner, near the sea.’
अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूयय; ततः स आगत्य त्वाम् उपदेक्ष्यति।
33 Accordingly I sent to you at once, and you have been so good as to come. And now we are all here in the presence of God, to listen to all that you have been instructed by the Lord to say.”
इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः।
34 Then Peter began. “I see, beyond all doubt,” he said, “that ‘God does not show partiality,’
तदा पितर इमां कथां कथयितुम् आरब्धवान्, ईश्वरो मनुष्याणाम् अपक्षपाती san
35 But that in every nation he who reverences him and does what is right is acceptable to him.
यस्य कस्यचिद् देशस्य यो लोकास्तस्माद्भीत्वा सत्कर्म्म करोति स तस्य ग्राह्यो भवति, एतस्य निश्चयम् उपलब्धवानहम्।
36 God has sent his Message to the Israelites and told them, through Jesus Christ, the Good News of peace — and Jesus is Lord of all!
सर्व्वेषां प्रभु र्यो यीशुख्रीष्टस्तेन ईश्वर इस्रायेल्वंशानां निकटे सुसंवादं प्रेष्य सम्मेलनस्य यं संवादं प्राचारयत् तं संवादं यूयं श्रुतवन्तः।
37 You yourselves know the story which spread through all Judea, how, beginning form Galilee, after the baptism which John proclaimed —
यतो योहना मज्जने प्रचारिते सति स गालीलदेशमारभ्य समस्तयिहूदीयदेशं व्याप्नोत्;
38 The story, I mean, of Jesus of Nazareth, and how God consecrated him his Christ by enduing him with the Holy Spirit and with power; and how he went about doing good and curing all who were under the power of the Devil, because God was with him.
फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;
39 We are ourselves, too, witnesses to all that he did in Judea and in Jerusalem; yet they put him to death by hanging him on a cross!
वय न्च यिहूदीयदेशे यिरूशालम्नगरे च तेन कृतानां सर्व्वेषां कर्म्मणां साक्षिणो भवामः। लोकास्तं क्रुशे विद्ध्वा हतवन्तः,
40 This Jesus God raised on the third day, and enabled him to appear,
किन्तु तृतीयदिवसे ईश्वरस्तमुत्थाप्य सप्रकाशम् अदर्शयत्।
41 not indeed to every one, but to witnesses chosen beforehand by God — to us, who ate and drank with him after his resurrection from the dead.
सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पान न्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।
42 Further, God charged us to proclaim to the people, and solemnly affirm, that it is Jesus who has been appointed by God Judge of the living and the dead.
जीवितमृतोभयलोकानां विचारं कर्त्तुम् ईश्वरो यं नियुक्तवान् स एव स जनः, इमां कथां प्रचारयितुं तस्मिन् प्रमाणं दातु न्च सो. अस्मान् आज् नापयत्।
43 To him it is that all the Prophets bear witness, when they say that every one who believes in him receives through his Name forgiveness of sins.”
यस्तस्मिन् विश्वसिति स तस्य नाम्ना पापान्मुक्तो भविष्यति तस्मिन् सर्व्वे भविष्यद्वादिनोपि एतादृशं साक्ष्यं ददति।
44 Before Peter had finished saying these words, the Holy Spirit fell on all who were listening to the Message.
पितरस्यैतत्कथाकथनकाले सर्व्वेषां श्रोतृणामुपरि पवित्र आत्मावारोहत्।
45 Those converts from Judaism, who had come with Peter, were amazed that the gift of the Holy Spirit had been bestowed even upon the Gentiles;
ततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति
46 for they heard them speaking with ‘tongues’ and extolling God. At this Peter asked:
ते नानाजातीयभाषाभिः कथां कथयन्त ईश्वरं प्रशंसन्ति, इति दृष्ट्वा श्रुत्वा च विस्मयम् आपद्यन्त।
47 “Can any one refuse the water for the baptism of these people, now that they have received the Holy Spirit as we did ourselves?”
तदा पितरः कथितवान्, वयमिव ये पवित्रम् आत्मानं प्राप्तास्तेषां जलमज्जनं किं कोपि निषेद्धुं शक्नोति?
48 And he directed that they should be baptized in the Faith of Jesus Christ; after which they asked him to stay there a few days longer.
ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज् नापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।

< Acts 10 >