< Acts 10 >

1 There was then in Caesarea a man named Cornelius, a Captain in the regiment known as the ‘Italian Regiment,’
kaisariyAnagara itAliyAkhyasainyAntargataH karNIliyanAmA sEnApatirAsIt
2 A religious man and one who reverenced God, with all his household. He was liberal in his charities to the people, and prayed to God constantly.
sa saparivArO bhakta IzvaraparAyaNazcAsIt; lOkEbhyO bahUni dAnAdIni datvA nirantaram IzvarE prArthayAnjcakrE|
3 One afternoon, about three o’clock, he distinctly saw in a vision an angel from God come to him, and call him by name.
EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|
4 Cornelius fixed his eyes on him and, in great alarm, said: “What is it, Lord?” “Your prayers and your charities,” the angel answered, “have been an acceptable offering to God.
kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvEzvarasya gOcaramabhavat|
5 And now, send messengers to Jaffa and fetch a man called Simon, who is also known as Peter.
idAnIM yAphOnagaraM prati lOkAn prESya samudratIrE zimOnnAmnazcarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tam AhvAyaya;
6 He is lodging with a tanner named Simon, who has a house near the sea.”
tasmAt tvayA yadyat karttavyaM tattat sa vadiSyati|
7 When the angel, who had spoken to him, had gone, Cornelius called two menservants and a religious soldier, who was one of his constant attendants,
ityupadizya dUtE prasthitE sati karNIliyaH svagRhasthAnAM dAsAnAM dvau janau nityaM svasagginAM sainyAnAm EkAM bhaktasEnAnjcAhUya
8 and, after telling them the whole story, sent them to Jaffa.
sakalamEtaM vRttAntaM vijnjApya yAphOnagaraM tAn prAhiNOt|
9 On the next day, while these men were on their way, just as they were nearing the town, Peter went up on the housetop about mid-day to pray.
parasmin dinE tE yAtrAM kRtvA yadA nagarasya samIpa upAtiSThan, tadA pitarO dvitIyapraharavElAyAM prArthayituM gRhapRSTham ArOhat|
10 He became hungry and wanted something to eat; but while it was being prepared, he fell into a trance,
Etasmin samayE kSudhArttaH san kinjcid bhOktum aicchat kintu tESAm annAsAdanasamayE sa mUrcchitaH sannapatat|
11 and saw that the heavens were open, and that something like a great sail was descending, let down by its four corners towards the earth.
tatO mEghadvAraM muktaM caturbhiH kONai rlambitaM bRhadvastramiva kinjcana bhAjanam AkAzAt pRthivIm avArOhatIti dRSTavAn|
12 In it were all kinds of quadrupeds, reptiles, and birds.
tanmadhyE nAnaprakArA grAmyavanyapazavaH khEcarOrOgAmiprabhRtayO jantavazcAsan|
13 Then he was aware of a voice which said — “Stand up, Peter, kill something, and eat.”
anantaraM hE pitara utthAya hatvA bhuMkSva tampratIyaM gagaNIyA vANI jAtA|
14 “No, Lord, I cannot,” answered Peter, “for I have never eaten anything ‘defiled’ and ‘unclean’.”
tadA pitaraH pratyavadat, hE prabhO IdRzaM mA bhavatu, aham Etat kAlaM yAvat niSiddham azuci vA dravyaM kinjcidapi na bhuktavAn|
15 Again he was aware of a voice which said — “What God has pronounced ‘clean’, do not regard as ‘defiled’.”
tataH punarapi tAdRzI vihayasIyA vANI jAtA yad IzvaraH zuci kRtavAn tat tvaM niSiddhaM na jAnIhi|
16 This happened three times, and then suddenly it was all taken up into the heavens.
itthaM triH sati tat pAtraM punarAkRSTaM AkAzam agacchat|
17 While Peter was still perplexed as to the meaning of the vision that he had seen, the men sent by Cornelius, having enquired the way to Simon’s house, came up to the gate,
tataH paraM yad darzanaM prAptavAn tasya kO bhAva ityatra pitarO manasA sandEgdhi, Etasmin samayE karNIliyasya tE prESitA manuSyA dvArasya sannidhAvupasthAya,
18 and called out and asked if the Simon, who was also known as Peter, was lodging there.
zimOnO gRhamanvicchantaH sampRchyAhUya kathitavantaH pitaranAmnA vikhyAtO yaH zimOn sa kimatra pravasati?
19 Peter was still pondering over the vision, when the Spirit said to him: “There are two men looking for you at this moment.
yadA pitarastaddarzanasya bhAvaM manasAndOlayati tadAtmA tamavadat, pazya trayO janAstvAM mRgayantE|
20 Go down at once and do not hesitate to go with them, for I have sent them.”
tvam utthAyAvaruhya niHsandEhaM taiH saha gaccha mayaiva tE prESitAH|
21 Peter went down to the men and said: “I am the man for whom you are looking. What is your reason for coming?”
tasmAt pitarO'varuhya karNIliyaprEritalOkAnAM nikaTamAgatya kathitavAn pazyata yUyaM yaM mRgayadhvE sa janOhaM, yUyaM kinnimittam AgatAH?
22 The men replied: “Our captain, Cornelius, a pious man who reverences God and is well spoken of by the whole Jewish nation, has been instructed by a holy angel to send for you to his house, and to listen to what you have to say.”
tatastE pratyavadan karNIliyanAmA zuddhasattva IzvaraparAyaNO yihUdIyadEzasthAnAM sarvvESAM sannidhau sukhyAtyApanna EkaH sEnApati rnijagRhaM tvAmAhUya nEtuM tvattaH kathA zrOtunjca pavitradUtEna samAdiSTaH|
23 Upon this Peter invited them in and entertained them. The next day he lost no time in setting out with them, accompanied by some of the Brethren from Jaffa;
tadA pitarastAnabhyantaraM nItvA tESAmAtithyaM kRtavAn, parE'hani taiH sArddhaM yAtrAmakarOt, yAphOnivAsinAM bhrAtRNAM kiyantO janAzca tEna saha gatAH|
24 and the day following he entered Caesarea. Cornelius was expecting them, and had invited his relations and intimate friends to meet them.
parasmin divasE kaisariyAnagaramadhyapravEzasamayE karNIliyO jnjAtibandhUn AhUyAnIya tAn apEkSya sthitaH|
25 So, when Peter entered the city, Cornelius met him, and, throwing himself at Peter’s feet, bowed to the ground.
pitarE gRha upasthitE karNIliyastaM sAkSAtkRtya caraNayOH patitvA prANamat|
26 Peter, however, lifted him up, saying as he did so: “Stand up, I am only a man like yourself.”
pitarastamutthApya kathitavAn, uttiSThAhamapi mAnuSaH|
27 Talking with him as he went, Peter entered the house, where he found a large gathering of people, to whom he said:
tadA karNIliyEna sAkam Alapan gRhaM prAvizat tanmadhyE ca bahulOkAnAM samAgamaM dRSTvA tAn avadat,
28 “You are doubtless aware that it is forbidden for a Jew to be intimate with a foreigner, or even to enter his house; and yet God has shown me that I ought not to call any man ‘defiled’ or ‘unclean.’
anyajAtIyalOkaiH mahAlapanaM vA tESAM gRhamadhyE pravEzanaM yihUdIyAnAM niSiddham astIti yUyam avagacchatha; kintu kamapi mAnuSam avyavahAryyam azuciM vA jnjAtuM mama nOcitam iti paramEzvarO mAM jnjApitavAn|
29 That was why I came, when I was sent for, without raising any objection. And now I ask your reason for sending for me.”
iti hEtOrAhvAnazravaNamAtrAt kAnjcanApattim akRtvA yuSmAkaM samIpam AgatOsmi; pRcchAmi yUyaM kinnimittaM mAm AhUyata?
30 “Just three days ago this very hour,” Cornelius said, “I was in my house, saying the Afternoon Prayers, when a man in dazzling clothing suddenly stood before me.
tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAni EtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE sati gRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mama samakSaM tiSThan EtAM kathAm akathayat,
31 ‘Cornelius,’ he said, ‘your prayer has been heard, and your charities have been accepted, by God.
hE karNIliya tvadIyA prArthanA Izvarasya karNagOcarIbhUtA tava dAnAdi ca sAkSisvarUpaM bhUtvA tasya dRSTigOcaramabhavat|
32 Therefore send to Jaffa, and invite the Simon, who is also known as Peter, to come here. He is lodging in the house of Simon the tanner, near the sea.’
atO yAphOnagaraM prati lOkAn prahitya tatra samudratIrE zimOnnAmnaH kasyaciccarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tamAhUyaya; tataH sa Agatya tvAm upadEkSyati|
33 Accordingly I sent to you at once, and you have been so good as to come. And now we are all here in the presence of God, to listen to all that you have been instructed by the Lord to say.”
iti kAraNAt tatkSaNAt tava nikaTE lOkAn prESitavAn, tvamAgatavAn iti bhadraM kRtavAn| IzvarO yAnyAkhyAnAni kathayitum Adizat tAni zrOtuM vayaM sarvvE sAmpratam Izvarasya sAkSAd upasthitAH smaH|
34 Then Peter began. “I see, beyond all doubt,” he said, “that ‘God does not show partiality,’
tadA pitara imAM kathAM kathayitum ArabdhavAn, IzvarO manuSyANAm apakSapAtI san
35 But that in every nation he who reverences him and does what is right is acceptable to him.
yasya kasyacid dEzasya yO lOkAstasmAdbhItvA satkarmma karOti sa tasya grAhyO bhavati, Etasya nizcayam upalabdhavAnaham|
36 God has sent his Message to the Israelites and told them, through Jesus Christ, the Good News of peace — and Jesus is Lord of all!
sarvvESAM prabhu ryO yIzukhrISTastEna Izvara isrAyElvaMzAnAM nikaTE susaMvAdaM prESya sammElanasya yaM saMvAdaM prAcArayat taM saMvAdaM yUyaM zrutavantaH|
37 You yourselves know the story which spread through all Judea, how, beginning form Galilee, after the baptism which John proclaimed —
yatO yOhanA majjanE pracAritE sati sa gAlIladEzamArabhya samastayihUdIyadEzaM vyApnOt;
38 The story, I mean, of Jesus of Nazareth, and how God consecrated him his Christ by enduing him with the Holy Spirit and with power; and how he went about doing good and curing all who were under the power of the Devil, because God was with him.
phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;
39 We are ourselves, too, witnesses to all that he did in Judea and in Jerusalem; yet they put him to death by hanging him on a cross!
vayanjca yihUdIyadEzE yirUzAlamnagarE ca tEna kRtAnAM sarvvESAM karmmaNAM sAkSiNO bhavAmaH| lOkAstaM kruzE viddhvA hatavantaH,
40 This Jesus God raised on the third day, and enabled him to appear,
kintu tRtIyadivasE IzvarastamutthApya saprakAzam adarzayat|
41 not indeed to every one, but to witnesses chosen beforehand by God — to us, who ate and drank with him after his resurrection from the dead.
sarvvalOkAnAM nikaTa iti na hi, kintu tasmin zmazAnAdutthitE sati tEna sArddhaM bhOjanaM pAnanjca kRtavanta EtAdRzA Izvarasya manOnItAH sAkSiNO yE vayam asmAkaM nikaTE tamadarzayat|
42 Further, God charged us to proclaim to the people, and solemnly affirm, that it is Jesus who has been appointed by God Judge of the living and the dead.
jIvitamRtObhayalOkAnAM vicAraM karttum IzvarO yaM niyuktavAn sa Eva sa janaH, imAM kathAM pracArayituM tasmin pramANaM dAtunjca sO'smAn AjnjApayat|
43 To him it is that all the Prophets bear witness, when they say that every one who believes in him receives through his Name forgiveness of sins.”
yastasmin vizvasiti sa tasya nAmnA pApAnmuktO bhaviSyati tasmin sarvvE bhaviSyadvAdinOpi EtAdRzaM sAkSyaM dadati|
44 Before Peter had finished saying these words, the Holy Spirit fell on all who were listening to the Message.
pitarasyaitatkathAkathanakAlE sarvvESAM zrOtRNAmupari pavitra AtmAvArOhat|
45 Those converts from Judaism, who had come with Peter, were amazed that the gift of the Holy Spirit had been bestowed even upon the Gentiles;
tataH pitarENa sArddham AgatAstvakchEdinO vizvAsinO lOkA anyadEzIyEbhyaH pavitra Atmani dattE sati
46 for they heard them speaking with ‘tongues’ and extolling God. At this Peter asked:
tE nAnAjAtIyabhASAbhiH kathAM kathayanta IzvaraM prazaMsanti, iti dRSTvA zrutvA ca vismayam Apadyanta|
47 “Can any one refuse the water for the baptism of these people, now that they have received the Holy Spirit as we did ourselves?”
tadA pitaraH kathitavAn, vayamiva yE pavitram AtmAnaM prAptAstESAM jalamajjanaM kiM kOpi niSEddhuM zaknOti?
48 And he directed that they should be baptized in the Faith of Jesus Christ; after which they asked him to stay there a few days longer.
tataH prabhO rnAmnA majjitA bhavatEti tAnAjnjApayat| anantaraM tE svaiH sArddhaM katipayadinAni sthAtuM prArthayanta|

< Acts 10 >