< Matthew 7 >
1 “Do not judge, so that you will not be judged.
यथा यूयं दोषीकृता न भवथ, तत्कृतेऽन्यं दोषिणं मा कुरुत।
2 For with the judgment you pronounce you will be judged, and with the measure you use it will be measured to you.
यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।
3 Why do yoʋ see the speck in yoʋr brother's eye, but do not consider the beam in yoʋr own eye?
अपरञ्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे?
4 Or how will yoʋ say to yoʋr brother, ‘Let me take the speck out of yoʋr eye,’ when there is a beam in yoʋr own eye?
तव निजलोचने नासायां विद्यमानायां, हे भ्रातः, तव नयनात् तृणं बहिष्यर्तुं अनुजानीहि, कथामेतां निजसहजाय कथं कथयितुं शक्नोषि?
5 Hypocrite! First take the beam out of yoʋr own eye, and then yoʋ will see clearly to take the speck out of yoʋr brother's eye.
हे कपटिन्, आदौ निजनयनात् नासां बहिष्कुरु ततो निजदृष्टौ सुप्रसन्नायां तव भ्रातृ र्लोचनात् तृणं बहिष्कर्तुं शक्ष्यसि।
6 “Do not give what is holy to dogs, and do not throw your pearls before pigs, lest they trample them with their feet, and then turn and tear you to pieces.
अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
7 “Ask, and it will be given to you; seek, and you will find; knock, and the door will be opened for you.
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।
8 For everyone who asks receives; and he who seeks finds; and for him who knocks, the door will be opened.
यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।
9 Or what man is there among you, who, if his son asks him for bread, will give him a stone;
आत्मजेन पूपे प्रार्थिते तस्मै पाषाणं विश्राणयति,
10 and if he asks for a fish, will give him a serpent?
मीने याचिते च तस्मै भुजगं वितरति, एतादृशः पिता युष्माकं मध्ये क आस्ते?
11 If you then, being evil, know how to give good gifts to your children, how much more will your Father in heaven give good things to those who ask him!
तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति?
12 “Therefore whatever you wish that others would do to you, do the same also to them, for this is the Law and the Prophets.
यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
13 “Enter through the narrow gate, for wide is the gate, and broad is the way that leads to destruction, and there are many who enter through it.
सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति।
14 How narrow is the gate, and restricted the way that leads to life, and there are few who find it!
अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।
15 “Beware of false prophets, who come to you in sheep's clothing but inwardly are ravenous wolves.
अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।
16 By their fruits you will know them. Do people gather grapes from thorns, or figs from thistles?
मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति?
17 In the same way, every good tree produces good fruit, but a bad tree produces bad fruit.
तद्वद् उत्तम एव पादप उत्तमफलानि जनयति, अधमपादपएवाधमफलानि जनयति।
18 A good tree cannot produce bad fruit, neither can a bad tree produce good fruit.
किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति।
19 Every tree that does not produce good fruit is cut down and thrown into the fire.
अपरं ये ये पादपा अधमफलानि जनयन्ति, ते कृत्ता वह्नौ क्षिप्यन्ते।
20 Therefore by their fruits you will know them.
अतएव यूयं फलेन तान् परिचेष्यथ।
21 “Not everyone who says to me, ‘Lord, Lord,’ will enter the kingdom of heaven, but only he who does the will of my Father in heaven.
ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।
22 Many will say to me on that day, ‘Lord, Lord, did we not prophesy in yoʋr name, and in yoʋr name cast out demons, and in yoʋr name do many miracles?’
तद् दिने बहवो मां वदिष्यन्ति, हे प्रभो हे प्रभो, तव नाम्ना किमस्मामि र्भविष्यद्वाक्यं न व्याहृतं? तव नाम्ना भूताः किं न त्याजिताः? तव नाम्ना किं नानाद्भुतानि कर्म्माणि न कृतानि?
23 Then I will declare to them, ‘I never knew you; depart from me, you who practice lawlessness.’
तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।
24 “Everyone then who hears these words of mine and does them I will compare to a wise man who built his house on the rock.
यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।
25 The rain fell, the floods came, and the winds blew and beat on that house, but it did not fall, for it was founded on the rock.
यतो वृष्टौ सत्याम् आप्लाव आगते वायौ वाते च तेषु तद्गेहं लग्नेषु पाषाणोपरि तस्य भित्तेस्तन्न पतति
26 But everyone who hears these words of mine and does not do them will be compared to a foolish man who built his house on the sand.
किन्तु यः कश्चित् ममैताः कथाः श्रुत्वा न पालयति स सैकते गेहनिर्म्मात्रा ऽज्ञानिना उपमीयते।
27 The rain fell, the floods came, and the winds blew and beat against that house, and it fell, and great was its fall.”
यतो जलवृष्टौ सत्याम् आप्लाव आगते पवने वाते च तै र्गृहे समाघाते तत् पतति तत्पतनं महद् भवति।
28 When Jesus finished saying these things, the crowds were astonished at his teaching,
यीशुनैतेषु वाक्येषु समापितेषु मानवास्तदीयोपदेशम् आश्चर्य्यं मेनिरे।
29 because he was teaching them as one who had authority, and not as the scribes.
यस्मात् स उपाध्याया इव तान् नोपदिदेश किन्तु समर्थपुरुषइव समुपदिदेश।