< Matthew 15 >

1 Then the scribes and Pharisees from Jerusalem came to Jesus and said,
aparaṁ yirūśālamnagarīyāḥ katipayā adhyāpakāḥ phirūśinaśca yīśōḥ samīpamāgatya kathayāmāsuḥ,
2 “Why do yoʋr disciples break the tradition of the elders? For they do not wash their hands when they eat bread.”
tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvantē?
3 He answered them, “And why do you break the commandment of God for the sake of your tradition?
tatō yīśuḥ pratyuvāca, yūyaṁ paramparāgatācārēṇa kuta īśvarājñāṁ laṅvadhvē|
4 For God commanded, ‘Honor yoʋr father and yoʋr mother,’ and, ‘Whoever speaks evil of his father or mother must surely die.’
īśvara ityājñāpayat, tvaṁ nijapitarau saṁmanyēthāḥ, yēna ca nijapitarau nindyētē, sa niścitaṁ mriyēta;
5 But you say, ‘If anyone says to his father or mother, “Whatever benefit yoʋ might have received from me is now a gift devoted to God,” then he certainly need not honor his father or his mother.’
kintu yūyaṁ vadatha, yaḥ svajanakaṁ svajananīṁ vā vākyamidaṁ vadati, yuvāṁ mattō yallabhēthē, tat nyavidyata,
6 You have nullified the commandment of God for the sake of your tradition.
sa nijapitarau puna rna saṁmaṁsyatē| itthaṁ yūyaṁ paramparāgatēna svēṣāmācārēṇēśvarīyājñāṁ lumpatha|
7 Hypocrites! Isaiah prophesied rightly about you when he said,
rē kapaṭinaḥ sarvvē yiśayiyō yuṣmānadhi bhaviṣyadvacanānyētāni samyag uktavān|
8 ‘This people draws near to me with their mouth and honors me with their lips, but their heart is far from me.
vadanai rmanujā ētē samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti tē narāḥ|
9 They worship me in vain, teaching as doctrines the commandments of men.’”
kintu tēṣāṁ manō mattō vidūraēva tiṣṭhati| śikṣayantō vidhīn nrājñā bhajantē māṁ mudhaiva tē|
10 Then Jesus called the crowd over and said to them, “Listen and understand:
tatō yīśu rlōkān āhūya prōktavān, yūyaṁ śrutvā budhyadhbaṁ|
11 It is not what goes into the mouth that defiles a person; it is what comes out of the mouth that defiles a person.”
yanmukhaṁ praviśati, tat manujam amēdhyaṁ na karōti, kintu yadāsyāt nirgacchati, tadēva mānuṣamamēdhyī karōtī|
12 Then his disciples came and said to him, “Do yoʋ know that the Pharisees were offended when they heard this statement?”
tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, ētāṁ kathāṁ śrutvā phirūśinō vyarajyanta, tat kiṁ bhavatā jñāyatē?
13 Jesus answered, “Every plant that my heavenly Father has not planted will be uprooted.
sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nārōpayat, sa utpāvdyatē|
14 Leave them be; they are blind guides of the blind. And if one blind person guides another, both will fall into a pit.”
tē tiṣṭhantu, tē andhamanujānām andhamārgadarśakā ēva; yadyandhō'ndhaṁ panthānaṁ darśayati, tarhyubhau garttē patataḥ|
15 Then Peter said to him in response, “Explain this parable to us.”
tadā pitarastaṁ pratyavadat, dr̥ṣṭāntamimamasmān bōdhayatu|
16 Jesus said, “Are you also still without understanding?
yīśunā prōktaṁ, yūyamadya yāvat kimabōdhāḥ stha?
17 Do you not yet understand that everything that goes into the mouth passes into the stomach and is expelled into the latrine?
kathāmimāṁ kiṁ na budhyadhbē? yadāsyaṁ prēviśati, tad udarē patan bahirniryāti,
18 But the things that come out of the mouth come from the heart, and these defile a person.
kintvāsyād yanniryāti, tad antaḥkaraṇāt niryātatvāt manujamamēdhyaṁ karōti|
19 For from the heart come evil thoughts, murder, adultery, fornication, theft, false testimony, and slander.
yatō'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā vēśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|
20 These are what defile a person, but to eat with unwashed hands does not defile a person.”
ētāni manuṣyamapavitrī kurvvanti kintvaprakṣālitakarēṇa bhōjanaṁ manujamamēdhyaṁ na karōti|
21 Then Jesus went away from there and withdrew to the district of Tyre and Sidon.
anantaraṁ yīśustasmāt sthānāt prasthāya sōrasīdōnnagarayōḥ sīmāmupatasyau|
22 And behold, a Canaanite woman from that region came and cried out to him, “Have mercy on me, Lord, Son of David! My daughter is severely demon-possessed.”
tadā tatsīmātaḥ kācit kinānīyā yōṣid āgatya tamuccairuvāca, hē prabhō dāyūdaḥ santāna, mamaikā duhitāstē sā bhūtagrastā satī mahāklēśaṁ prāpnōti mama dayasva|
23 But he did not respond to her at all. So his disciples came to him and urged him, “Send her away, for she is crying out after us.”
kintu yīśustāṁ kimapi nōktavān, tataḥ śiṣyā āgatya taṁ nivēdayāmāsuḥ, ēṣā yōṣid asmākaṁ paścād uccairāhūyāgacchati, ēnāṁ visr̥jatu|
24 In response Jesus said, “I was sent only to the lost sheep of the house of Israel.”
tadā sa pratyavadat, isrāyēlgōtrasya hāritamēṣān vinā kasyāpyanyasya samīpaṁ nāhaṁ prēṣitōsmi|
25 But she came and bowed down before him, saying, “Lord, help me.”
tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, hē prabhō māmupakuru|
26 He replied, “It is not good to take the children's bread and throw it to the dogs.”
sa uktavān, bālakānāṁ bhakṣyamādāya sāramēyēbhyō dānaṁ nōcitaṁ|
27 She said, “Yes, Lord, yet even the dogs eat the crumbs that fall from the table of their masters.”
tadā sā babhāṣē, hē prabhō, tat satyaṁ, tathāpi prabhō rbhañcād yaducchiṣṭaṁ patati, tat sāramēyāḥ khādanti|
28 Then Jesus answered her, “O woman, great is yoʋr faith; it will be done for yoʋ as yoʋ wish.” And her daughter was healed from that hour.
tatō yīśuḥ pratyavadat, hē yōṣit, tava viśvāsō mahān tasmāt tava manōbhilaṣitaṁ sidyyatu, tēna tasyāḥ kanyā tasminnēva daṇḍē nirāmayābhavat|
29 Departing from there, Jesus went along the Sea of Galilee. Then he went up on the mountain and sat down.
anantaraṁ yīśastasmāt sthānāt prasthāya gālīlsāgarasya sannidhimāgatya dharādharamāruhya tatrōpavivēśa|
30 Large crowds came to him, having with them the lame, blind, mute, crippled, and many others. They put them at the feet of Jesus, and he healed them.
paścāt jananivahō bahūn khañcāndhamūkaśuṣkakaramānuṣān ādāya yīśōḥ samīpamāgatya taccaraṇāntikē sthāpayāmāsuḥ, tataḥ sā tān nirāmayān akarōt|
31 So the crowds were amazed when they saw the mute speaking, the crippled made well, the lame walking, and the blind seeing. And they glorified the God of Israel.
itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavō gacchanti, andhā vīkṣantē, iti vilōkya lōkā vismayaṁ manyamānā isrāyēla īśvaraṁ dhanyaṁ babhāṣirē|
32 Then Jesus called his disciples over and said, “I have compassion on the crowd because they have stayed with me now for three days and have nothing to eat. I do not want to send them away without having eaten, lest they faint on the way.”
tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, ētajjananivahēṣu mama dayā jāyatē, ētē dinatrayaṁ mayā sākaṁ santi, ēṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahamētānakr̥tāhārān na visrakṣyāmi, tathātvē vartmamadhyē klāmyēṣuḥ|
33 His disciples said to him, “Where can we get so many loaves in such a desolate place to fill such a large crowd?”
tadā śiṣyā ūcuḥ, ētasmin prāntaramadhya ētāvatō martyān tarpayituṁ vayaṁ kutra pūpān prāpsyāmaḥ?
34 Jesus said to them, “How many loaves do you have?” They said, “Seven, and a few small fish.”
yīśurapr̥cchat, yuṣmākaṁ nikaṭē kati pūpā āsatē? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|
35 So he commanded the crowds to sit down on the ground,
tadānīṁ sa lōkanivahaṁ bhūmāvupavēṣṭum ādiśya
36 and taking the seven loaves and the fish, he gave thanks, broke them, and gave them to his disciples, and the disciples gave them to the crowd.
tān saptapūpān mīnāṁśca gr̥hlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyēbhyō dadau, śiṣyā lōkēbhyō daduḥ|
37 They all ate and were filled, and the disciples picked up what was left over of the broken pieces, seven baskets full.
tataḥ sarvvē bhuktvā tr̥ptavantaḥ; tadavaśiṣṭabhakṣyēṇa saptaḍalakān paripūryya saṁjagr̥huḥ|
38 Besides women and children, there were four thousand men who had eaten.
tē bhōktārō yōṣitō bālakāṁśca vihāya prāyēṇa catuḥsahasrāṇi puruṣā āsan|
39 After sending the crowds away, Jesus got into the boat and went to the region of Magdala.
tataḥ paraṁ sa jananivahaṁ visr̥jya tarimāruhya magdalāpradēśaṁ gatavān|

< Matthew 15 >