< John 10 >
1 “Truly, truly, I say to you, he who does not enter the sheepfold by the gate but climbs in by another way is a thief and a robber.
अहं युष्मानतियथार्थं वदामि, यो जनो द्वारेण न प्रविश्य केनाप्यन्येन मेषगृहं प्रविशति स एव स्तेनो दस्युश्च।
2 But he who enters by the gate is the shepherd of the sheep.
यो द्वारेण प्रविशति स एव मेषपालकः।
3 The gatekeeper opens the gate for him, and the sheep hear his voice. He calls his own sheep by name and leads them out.
दौवारिकस्तस्मै द्वारं मोचयति मेषगणश्च तस्य वाक्यं शृणोति स निजान् मेषान् स्वस्वनाम्नाहूय बहिः कृत्वा नयति।
4 When he has brought out his own sheep, he goes ahead of them, and the sheep follow him because they recognize his voice.
तथा निजान् मेषान् बहिः कृत्वा स्वयं तेषाम् अग्रे गच्छति, ततो मेषास्तस्य शब्दं बुध्यन्ते, तस्मात् तस्य पश्चाद् व्रजन्ति।
5 They will certainly not follow a stranger, but will flee from him because they do not recognize the voice of strangers.”
किन्तु परस्य शब्दं न बुध्यन्ते तस्मात् तस्य पश्चाद् व्रजिष्यन्ति वरं तस्य समीपात् पलायिष्यन्ते।
6 Jesus spoke to them with this figure of speech, but they did not understand what he was saying to them.
यीशुस्तेभ्य इमां दृष्टान्तकथाम् अकथयत् किन्तु तेन कथितकथायास्तात्पर्य्यं ते नाबुध्यन्त।
7 So Jesus said to them again, “Truly, truly, I say to you, I am the gate for the sheep.
अतो यीशुः पुनरकथयत्, युष्मानाहं यथार्थतरं व्याहरामि, मेषगृहस्य द्वारम् अहमेव।
8 All who came previously are thieves and robbers, but the sheep did not listen to them.
मया न प्रविश्य य आगच्छन् ते स्तेना दस्यवश्च किन्तु मेषास्तेषां कथा नाशृण्वन्।
9 I am the gate; if anyone enters through me, he will be saved and will come in and go out and find pasture.
अहमेव द्वारस्वरूपः, मया यः कश्चित प्रविशति स रक्षां प्राप्स्यति तथा बहिरन्तश्च गमनागमने कृत्वा चरणस्थानं प्राप्स्यति।
10 The thief comes only to steal, kill, and destroy. I have come that they may have life, and have it abundantly.
यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्।
11 I am the good shepherd; the good shepherd lays down his life for the sheep.
अहमेव सत्यमेषपालको यस्तु सत्यो मेषपालकः स मेषार्थं प्राणत्यागं करोति;
12 But the hired hand is not the shepherd and does not own the sheep. So when he sees the wolf coming, he leaves the sheep and flees, and the wolf snatches the sheep and scatters them.
किन्तु यो जनो मेषपालको न, अर्थाद् यस्य मेषा निजा न भवन्ति, य एतादृशो वैतनिकः स वृकम् आगच्छन्तं दृष्ट्वा मेजव्रजं विहाय पलायते, तस्माद् वृकस्तं व्रजं धृत्वा विकिरति।
13 The hired hand flees, for he is a hired hand and does not care about the sheep.
वैतनिकः पलायते यतः स वेतनार्थी मेषार्थं न चिन्तयति।
14 I am the good shepherd. I know my sheep and my sheep know me,
अहमेव सत्यो मेषपालकः, पिता मां यथा जानाति, अहञ्च यथा पितरं जानामि,
15 even as the Father knows me and I know the Father. I lay down my life for the sheep.
तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि।
16 I have other sheep that are not of this fold. I must bring them in as well, and they will hear my voice. And there will be one flock with one shepherd.
अपरञ्च एतद् गृहीय मेषेभ्यो भिन्ना अपि मेषा मम सन्ति ते सकला आनयितव्याः; ते मम शब्दं श्रोष्यन्ति तत एको व्रज एको रक्षको भविष्यति।
17 This is why the Father loves me, because I lay down my life so that I may take it up again.
प्राणानहं त्यक्त्वा पुनः प्राणान् ग्रहीष्यामि, तस्मात् पिता मयि स्नेहं करोति।
18 No one takes it from me, but I lay it down of my own accord. I have authority to lay it down, and I have authority to take it up again. I received this commandment from my Father.”
कश्चिज्जनो मम प्राणान् हन्तुं न शक्नोति किन्तु स्वयं तान् समर्पयामि तान् समर्पयितुं पुनर्ग्रहीतुञ्च मम शक्तिरास्ते भारमिमं स्वपितुः सकाशात् प्राप्तोहम्।
19 At these words there was again a division among the Jews.
अस्मादुपदेशात् पुनश्च यिहूदीयानां मध्ये भिन्नवाक्यता जाता।
20 Many of them were saying, “He has a demon and is out of his mind; why do you listen to him?”
ततो बहवो व्याहरन् एष भूतग्रस्त उन्मत्तश्च, कुत एतस्य कथां शृणुथ?
21 Others were saying, “These are not the words of a man possessed by a demon. Can a demon open the eyes of the blind?”
केचिद् अवदन् एतस्य कथा भूतग्रस्तस्य कथावन्न भवन्ति, भूतः किम् अन्धाय चक्षुषी दातुं शक्नोति?
22 Now it was the Feast of the Dedication in Jerusalem. It was winter,
शीतकाले यिरूशालमि मन्दिरोत्सर्गपर्व्वण्युपस्थिते
23 and Jesus was walking in the temple courts, in Solomon's Portico.
यीशुः सुलेमानो निःसारेण गमनागमने करोति,
24 So the Jews gathered around him and said to him, “How long are yoʋ going to keep us in suspense? If yoʋ are the Christ, tell us plainly.”
एतस्मिन् समये यिहूदीयास्तं वेष्टयित्वा व्याहरन् कति कालान् अस्माकं विचिकित्सां स्थापयिष्यामि? यद्यभिषिक्तो भवति तर्हि तत् स्पष्टं वद।
25 Jesus answered them, “I did tell you, but you do not believe. The works that I do in my Father's name testify about me,
तदा यीशुः प्रत्यवदद् अहम् अचकथं किन्तु यूयं न प्रतीथ, निजपितु र्नाम्ना यां यां क्रियां करोमि सा क्रियैव मम साक्षिस्वरूपा।
26 but you do not believe because you are not among my sheep, just as I told you.
किन्त्वहं पूर्व्वमकथयं यूयं मम मेषा न भवथ, कारणादस्मान् न विश्वसिथ।
27 My sheep hear my voice; I know them, and they follow me.
मम मेषा मम शब्दं शृण्वन्ति तानहं जानामि ते च मम पश्चाद् गच्छन्ति।
28 I give them eternal life, and they will certainly never perish, and no one will snatch them out of my hand. (aiōn , aiōnios )
अहं तेभ्योऽनन्तायु र्ददामि, ते कदापि न नंक्ष्यन्ति कोपि मम करात् तान् हर्त्तुं न शक्ष्यति। (aiōn , aiōnios )
29 My Father, who has given them to me, is greater than all, and no one is able to snatch them out of my Father's hand.
यो मम पिता तान् मह्यं दत्तवान् स सर्व्वस्मात् महान्, कोपि मम पितुः करात् तान् हर्त्तुं न शक्ष्यति।
30 The Father and I are one.”
अहं पिता च द्वयोरेकत्वम्।
31 Then the Jews picked up stones again to stone him.
ततो यिहूदीयाः पुनरपि तं हन्तुं पाषाणान् उदतोलयन्।
32 In response Jesus said to them, “I have shown you many good works from my Father; for which of these works are you going to stone me?”
यीशुः कथितवान् पितुः सकाशाद् बहून्युत्तमकर्म्माणि युष्माकं प्राकाशयं तेषां कस्य कर्म्मणः कारणान् मां पाषाणैराहन्तुम् उद्यताः स्थ?
33 The Jews answered him, “We are not going to stone yoʋ for any good work, but for blasphemy, because yoʋ, who are just a man, make yoʋrself out to be God.”
यिहूदीयाः प्रत्यवदन् प्रशस्तकर्म्महेतो र्न किन्तु त्वं मानुषः स्वमीश्वरम् उक्त्वेश्वरं निन्दसि कारणादस्मात् त्वां पाषाणैर्हन्मः।
34 Jesus answered them, “Is it not written in your law, ‘I said, you are gods’?
तदा यीशुः प्रत्युक्तवान् मया कथितं यूयम् ईश्वरा एतद्वचनं युष्माकं शास्त्रे लिखितं नास्ति किं?
35 If he called them ‘gods,’ to whom the word of God came (and the Scripture cannot be broken),
तस्माद् येषाम् उद्देशे ईश्वरस्य कथा कथिता ते यदीश्वरगणा उच्यन्ते धर्म्मग्रन्थस्याप्यन्यथा भवितुं न शक्यं,
36 do you say of him whom the Father consecrated and sent into the world, ‘Yoʋ are blaspheming,’ because I said, ‘I am the Son of God’?
तर्ह्याहम् ईश्वरस्य पुत्र इति वाक्यस्य कथनात् यूयं पित्राभिषिक्तं जगति प्रेरितञ्च पुमांसं कथम् ईश्वरनिन्दकं वादय?
37 If I do not do the works of my Father, do not believe me.
यद्यहं पितुः कर्म्म न करोमि तर्हि मां न प्रतीत;
38 But if I do them, even if you do not believe me, believe the works, so that you may know and believe that the Father is in me and I in him.”
किन्तु यदि करोमि तर्हि मयि युष्माभिः प्रत्यये न कृतेऽपि कार्य्ये प्रत्ययः क्रियतां, ततो मयि पितास्तीति पितर्य्यहम् अस्मीति च क्षात्वा विश्वसिष्यथ।
39 Once again they tried to arrest him, but he eluded their grasp.
तदा ते पुनरपि तं धर्त्तुम् अचेष्टन्त किन्तु स तेषां करेभ्यो निस्तीर्य्य
40 Then Jesus went away again to the other side of the Jordan, to the place where John had been baptizing at first, and he stayed there.
पुन र्यर्द्दन् अद्यास्तटे यत्र पुर्व्वं योहन् अमज्जयत् तत्रागत्य न्यवसत्।
41 Many came to him and were saying, “John did no sign, but everything that John said about this man was true.”
ततो बहवो लोकास्तत्समीपम् आगत्य व्याहरन् योहन् किमप्याश्चर्य्यं कर्म्म नाकरोत् किन्त्वस्मिन् मनुष्ये या यः कथा अकथयत् ताः सर्व्वाः सत्याः;
42 And many of the people there believed in Jesus.
तत्र च बहवो लोकास्तस्मिन् व्यश्वसन्।