< Hebrews 13 >
1 Continue in brotherly love.
भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां
2 Do not neglect to show hospitality to strangers, for by showing hospitality some have hosted angels without knowing it.
यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्।
3 Remember those in prison, as though you were in prison with them. Also remember those who are mistreated, as though you yourselves were suffering with them.
बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां।
4 Marriage must be held in honor by all, and the marriage bed must be kept pure, but God will judge fornicators and adulterers.
विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।
5 Keep your lives free from the love of money, and be content with what you have, for God has said, “I will never leave yoʋ or forsake yoʋ.”
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"
6 So we can say with confidence, “The Lord is my helper, so I will not fear anything that man might do to me.”
अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
7 Remember your leaders, who spoke to you the word of God. Consider the outcome of their conduct, and imitate their faith.
युष्माकं ये नायका युष्मभ्यम् ईश्वरस्य वाक्यं कथितवन्तस्ते युष्माभिः स्मर्य्यन्तां तेषाम् आचारस्य परिणामम् आलोच्य युष्माभिस्तेषां विश्वासोऽनुक्रियतां।
8 Jesus Christ is the same yesterday, today, and forever. (aiōn )
यीशुः ख्रीष्टः श्वोऽद्य सदा च स एवास्ते। (aiōn )
9 Do not be carried away by various kinds of strange teachings, for it is good for the heart to be strengthened by grace, not by regulations about food, which have not benefited those who follow them.
यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतोऽनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः।
10 We have an altar from which those who serve in the tabernacle have no right to eat.
ये दष्यस्य सेवां कुर्व्वन्ति ते यस्या द्रव्यभोजनस्यानधिकारिणस्तादृशी यज्ञवेदिरस्माकम् आस्ते।
11 For the bodies of those beasts whose blood is brought into the holy places by the high priest as an offering for sin are burned outside the camp.
यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते।
12 So Jesus also suffered outside the city gate in order to sanctify the people by his own blood.
तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्।
13 Therefore let us go to him outside the camp and bear the reproach he endured.
अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं।
14 For here we do not have a lasting city, but we seek the city that is to come.
यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते।
15 Through Jesus, therefore, let us continually offer up a sacrifice of praise to God, that is, the fruit of lips that confess his name.
अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।
16 Do not neglect to do good and to share with others, for such sacrifices are pleasing to God.
अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।
17 Obey your leaders and submit to them, for they keep watch over your souls as those who must give an account. Let them do this with joy and not with groaning, for that would be of no benefit to you.
यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।
18 Pray for us, for we are convinced that we have a clear conscience, desiring to live honorably in every way.
अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः।
19 I urge you all the more to do this, so that I may be restored to you more quickly.
विशेषतोऽहं यथा त्वरया युष्मभ्यं पुन र्दीये तदर्थं प्रार्थनायै युष्मान् अधिकं विनये।
20 Now may the God of peace, who by the blood of the eternal covenant brought back from the dead our Lord Jesus, the great Shepherd of the sheep, (aiōnios )
अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो (aiōnios )
21 equip you in every good work so that you may do his will. May he accomplish in you what is pleasing in his sight, through Jesus Christ, to whom be the glory forever and ever. Amen. (aiōn )
निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्। (aiōn )
22 Now I urge you, brothers, to bear with this brief word of exhortation that I have written to you.
हे भ्रातरः, विनयेऽहं यूयम् इदम् उपदेशवाक्यं सहध्वं यतोऽहं संक्षेपेण युष्मान् प्रति लिखितवान्।
23 You should know that our brother Timothy has been released. If he comes soon, he will be with me when I see you.
अस्माकं भ्राता तीमथियो मुक्तोऽभवद् इति जानीत, स च यदि त्वरया समागच्छति तर्हि तेन सार्द्धंम् अहं युष्मान् साक्षात् करिष्यामि।
24 Greet all your leaders and all the saints. Those who are from Italy greet you.
युष्माकं सर्व्वान् नायकान् पवित्रलोकांश्च नमस्कुरुत। अपरम् इतालियादेशीयानां नमस्कारं ज्ञास्यथ।
25 Grace be with you all. Amen.
अनुग्रहो युष्माकं सर्व्वेषां सहायो भूयात्। आमेन्।