< 2 Corinthians 9 >

1 There is no need for me to write to you about this ministry of giving to the saints in Jerusalem.
पवित्रलोकानाम् उपकारार्थकसेवामधि युष्मान् प्रति मम लिखनं निष्प्रयोजनं।
2 For I know how eager you are to help, and I keep boasting about you to the Macedonians, saying that Achaia has been prepared to give since last year; and your zeal has stirred up most of them.
यत आखायादेशस्था लोका गतवर्षम् आरभ्य तत्कार्य्य उद्यताः सन्तीति वाक्येनाहं माकिदनीयलोकानां समीपे युष्माकं याम् इच्छुकतामधि श्लाघे ताम् अवगतोऽस्मि युष्माकं तस्माद् उत्साहाच्चापरेषां बहूनाम् उद्योगो जातः।
3 But I have sent the brothers so that our boasting about you in this matter may not prove to be empty, but that you may be prepared, just as I said you would be.
किञ्चैतस्मिन् युष्मान् अध्यस्माकं श्लाघा यद् अतथ्या न भवेत् यूयञ्च मम वाक्यानुसाराद् यद् उद्यतास्तिष्ठेत तदर्थमेव ते भ्रातरो मया प्रेषिताः।
4 Otherwise, if any of the Macedonians were to come with me and find you unprepared, we (not to mention you) would be ashamed of this confident boasting.
यस्मात् मया सार्द्धं कैश्चित् माकिदनीयभ्रातृभिरागत्य यूयमनुद्यता इति यदि दृश्यते तर्हि तस्माद् दृढविश्वासाद् युष्माकं लज्जा जनिष्यत इत्यस्माभि र्न वक्तव्यं किन्त्वस्माकमेव लज्जा जनिष्यते।
5 So I thought it necessary to urge the brothers to go on ahead to you and arrange in advance your previously announced blessing, so that this gift of yours may be ready as a blessing and not as something you feel forced to do.
अतः प्राक् प्रतिज्ञातं युष्माकं दानं यत् सञ्चितं भवेत् तच्च यद् ग्राहकतायाः फलम् अभूत्वा दानशीलताया एव फलं भवेत् तदर्थं ममाग्रे गमनाय तत्सञ्चयनाय च तान् भ्रातृन् आदेष्टुमहं प्रयोजनम् अमन्ये।
6 My point is this: Whoever sows sparingly will also reap sparingly, and whoever sows bountifully will also reap bountifully.
अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते।
7 Each person should give as he decides in his heart, not with sadness or under compulsion, for God loves a cheerful giver.
एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
8 And God is able to provide you with every blessing in abundance so that you will always have everything you need to abound in every good work.
अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
9 As it is written, “He has distributed freely, he has given to the poor; his righteousness endures forever.” (aiōn g165)
एतस्मिन् लिखितमास्ते, यथा, व्ययते स जनो रायं दुर्गतेभ्यो ददाति च। नित्यस्थायी च तद्धर्म्मः (aiōn g165)
10 Now may he who provides seed to the sower, and bread for food, also multiply your seed for sowing and increase the harvest of your righteousness!
बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च।
11 May you be enriched in every way to be generous on every occasion, and through us may your generosity produce thanksgiving to God!
तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।
12 For this ministry of giving is not only providing for the needs of the saints in Jerusalem but is also abounding through many thanksgivings to God.
एतयोपकारसेवया पवित्रलोकानाम् अर्थाभावस्य प्रतीकारो जायत इति केवलं नहि किन्त्वीश्चरस्य धन्यवादोऽपि बाहुल्येनोत्पाद्यते।
13 By their approval of this ministry, the saints in Jerusalem will glorify God because of your submission to the gospel of Christ that you confess, and also because of your generous contribution to them and to all.
यत एतस्माद् उपकारकरणाद् युष्माकं परीक्षितत्वं बुद्ध्वा बहुभिः ख्रीष्टसुसंवादाङ्गीकरणे युष्माकम् आज्ञाग्राहित्वात् तद्भागित्वे च तान् अपरांश्च प्रति युष्माकं दातृत्वाद् ईश्वरस्य धन्यवादः कारिष्यते,
14 They will pray for you with deep affection because of the surpassing grace of God that is upon you.
युष्मदर्थं प्रार्थनां कृत्वा च युष्मास्वीश्वरस्य गरिष्ठानुग्रहाद् युष्मासु तैः प्रेम कारिष्यते।
15 Thanks be to God for his indescribable gift!
अपरम् ईश्वरस्यानिर्व्वचनीयदानात् स धन्यो भूयात्।

< 2 Corinthians 9 >